SearchBrowseAboutContactDonate
Page Preview
Page 1209
Loading...
Download File
Download File
Page Text
________________ हरहरा २४४ ॥ इति यस्य द्विरुक्लो मो वा यस्य च लुक । हम्मर । हयरस्सि हयरश्मि-पुं० । खलीने, दश० १ चू० । इम्यते । प्रा० ४ पाद । 3 हर्म्य-५० शिखररहिते धनयां भवने जी०३ प्रति इयलक्ख-हयलक्षण १० । दीर्घग्रीवाचिकूटेत्यादि श्वलक्षणविज्ञाने, जं० २ पक्ष० । ज्ञा० । कल्प० । ४ अधि० । हयलाला - हयलाला - स्त्री० । अश्वमुखजले, जं० ३ वक्ष० । श्री० इयलाला पेलवाइरेगे जी० प्र० । हयवर- हयवर न० । अश्वानां मध्ये प्रधाने, डा० १ ० सूत्र० १ ० १ ० १ ३० । हमियतलतल १० हम्ममाण- हन्यमान--पुं० | कशाभिः (सूत्र० २ श्रु० १ ० ।) लिकुडारिभिः सू० १ ० अ०) सोचमाने, ० २ ० १ ० २ ( ११८२ ) अभिधानराजेन्द्रः । " हा अ० १ ३० । हम्मीरमहम्मद--पुं० पारसीकोऽयं शब्दः, विक्रमादित्यस्य वनराजी०३४ कापते भाद्रपदस्य मायवर सोपे दशम्यां तिथी श्रीहम्मीरमहम्देशित अन्धोऽयं परिपूर्णता भी योगिनीपत ॥ १ ॥ ० हय--हत-त्रि० । यष्ट्यादिभिस्ताडिते, उत्त० २ ० | भावा० शा० । 'हयमहियपरवीरघाइय' भ० ७ श० ६ उ० व्यवच्डि के विशे० उ० ३२ ० "त्यू हा मार्गाः प रिहासहतास्त्रियः । मन्दबीजं हतं क्षेत्रं, हतं सैम्यमनायकम् ॥ १ ॥ " पृ० १ ३०२ प्रक० । , - पुं० । अश्वे प्रश्न० १ प्राश्र० द्वार। तुरगे, अनु० । इयकंठग--हयकयठक-पुं० [ इकडप्रमाणे रामविशेषे रा० 1 -- जी० । इयका हक पु० समुद्रस्यापविशेषेक कर्म० ५ कर्म० । उत० नं० । स्था० (अस्य व्याख्या 'तरदीय ' शब्दे प्रथमभागे व पृष्ठे उक्ता । ) भार्यदेशविशेषे, प्रथ० २७४ द्वार । हयगय Jain Education International 1 मे १३० रजामणपुराधिये गत ५० अश्वाकडे ०। -- | हाय-हयूविकस्थान-१० इयोऽश्यः तेषां पर स्परतो पूर्व पत्र पश्चात्सधिक्रियते ताखाने नि० च्० १२ उ० । आचा० । 1 हयजोह - हतयोध-- पुं० । हता- विनाशिना योधा अश्वारोहादोस्तयोधाः विनानिधेषु प्र०३ ० द्वार हयजोहि (ण) - हययोधिन्--पुं० । हयेन युध्यते इति हय्यांधी । [झा० १ ० १ ० रा० । अश्वारोहेण युध्यमाने, भौ० । इयधी- इतभी श्री० मूलो बुद्ध बहुवीहिसमासे तु तादृशबुद्धियुक्ते. त्रि० । प्रति० । हयपर इसपर पुं० [हता अथमा ये परे तीर्थान्तरीयास्ते , तथा । कुतीर्थिकेषु स्था० । पुव्व । १ हतपूर्व० पूर्वड ०१० ० ३ ० इयमहिय इतमधित त्रि० महारतो ते मानमन्धनात् मथिते शा० १५० १६ प्र० । मुख-५० पापविशेषे उत ३६ अ० | ('अंतरदीय' शब्दे प्रथमभागे ८ पृष्ठे वक्तव्यवक्का । ) अनार्यदेशविशेषे, प्रब० २७४ द्वार १७ अ० । इयविलंबिय- इयविलम्बित- म० । चतुर्विंशतितमनापदिधौ. रा० हयवीहि हयपीथि श्री० शुक्रस्य महामहस्य भागवीथीस्वभ्यत्र प्रसिद्धे शुकारिग्रहचारयोग्यक्षेत्र भागे, ""भरणीस्थास्यानेयं नागावया वीथिरुत्तरे मार्गे " स्था० ६ ० ३ ३० । हयसंघाडग हयसंघाटक पुं० संघाटको युग्मवाची यथा साधुसंघाटक इत्यत्र ततो द्वे द्वे इययुग्म हयसंघाटक इत्युच्यते । रा० जी० । जं० । हयसंठिय-हयसंस्थित-पुं० । अश्वाकारे, भ० १ ० २४० ॥ [यहसिय- इयहसित न० इयविशेषे ०१ - अ० द्वार। औ० । प्रा० म० । जं० । इयाशीय हयानीक घटककटके, उ०१७ ० । हर-हर-० हर-कालः स मनुष्य हरति प्राणिमामायुरिति हरः । दिपसरजम्यात्म के काले, उत्त० १४ प्र० । रुद्रे, अनु० । -धा० | हरणे, " व्यञ्जनादनन्ते " ॥ ८ । ४ । २३६ इति अम्लेऽकारः । हरह। हरति । प्रा० ४ पात्र । ग्रह-धाग्रहणे, "ब्रो लगेर यह निवाराहिप||८४२०६॥ इति हर इत्यादेशः । हरति। गृह्णाति । प्रा० । - हरडई हरीतकी स्त्री० हरीतक्यामीतोऽस्" ॥। १॥ ६२॥ इति श्रादेकारस्याऽद्भवति, " प्रत्ययादौ डः " ॥ ८ | १ | २०६ ॥ इति तस्य डः । हरड हरीतकी । स्वनामख्याते वृक्षे, तत्फले च । प्रा० १ पाद । हरण - हरण - न० । हृतौ " हारो ति या हरणं तिवा हर ति वा एगट्ठा हारः हस्तरणं हियते इति वा एकार्थः इत्यर्थः । व्य० १ ३० । परद्रव्यस्य हतौ प्रश्न० " For Private & Personal Use Only , ३ आश्र० द्वार । हरतणु - हरतनु-पुं० । तृणाम्रव्यवस्थिते जलबिन्दी, सूत्र० २ ॐ० ३ अ० । पं० ब० । ध० । यो भुषमुद्भिद्य गौधूमाहुरामादिषु यो बिन्दुरुपजायते। बादामज्ञा० १ पत्र कल्प० । दश० जी० । हरय-हद-५० महागाथले आचा० १ ० ६० | १ उ० । उत्त० । भ० । स्था० जी० । १० । हरहरा - हरहरा-० अती भिक्षाप्रस्तावे "निजूम च मार्म, महिला व मीच काया ति जाम भिक्वस्स हरहरा || २०६४ || ” विशे० | ( इयं निर्युक्तिगाथा 'देसकाल ' शब्दे ४ भागे व्याख्याता । ) " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy