________________
( ११७१) अभिधान राजेन्द्रः ।
प्र
सोहि
जयदशमी पाप राडाविहरणं कर्म न शुद्धयतीति श्मः अत्रोतरम्-परम्परया खण्डाविहरणं निइति॥ ३१७ ॥ सेन० ३ उल्ला० । तथा कश्चिद् श्राद्ध एकाशनद्वयशनप्रत्याख्यानेन विना प्रासुकजलं पिबति पाणस्सायाकारानुचरति तस्य गयो द्विधाहारखिधाहारो या कृतः शुद्धयति किं वा चतुविधाहार इति ? प्रश्नः, अत्रोतरम् - रात्रौ चतुर्विधाहार करोतीति परस्पराऽस्ति ॥ ४ ॥ सेन० ४ उज्ञा० । तथा येम नमस्कारसहित प्रत्याक्याने कासवेलायां न फलं तस्य पश्चात्पारुष्यादिप्रत्ययानं शुनिन था ? इति प्रश्नः अत्रोसरम् नमस्कारसहित प्रत्याक्यार्थ पिना पौयादिप्रत्ययातुन विधाक्षराणि भावविधिप्रमुखप्रयेषु समीति यम् ॥३३॥ तथा - प्रतिष्ठित जनप्रतिमा विक्रयकारिभिः समुच्छेदितमामलचणाः भाईयेाः सन्ति तेन तथामोCarrer कस्य जिनस्येयं प्रतिमेति वक्तुं कथं शक्यते ततो यदि यमादिरविधि तथा प्रसाद्यमिति प्रश्नः - प्रतिनियमनाम मिधानलक्षणादि प्रायस्तु न कर्त्तव्यं पुनः प्रतिष्ठाकर ज्ञानत्वादिकारणेन पद्यावश्यक कर्तव्यं भवति तदा ति धाय प्रतिष्ठितवासोपादिना शुद्धिर्भवति ज्ञायते इति । ४१ ॥ सेन० ४ उज्ञा० । तथा-प्रतिमाधरः श्रावकः श्राविका या चतुर्थीप्रतिमात आारम्य चतुष्पथी कराति तदा पाक्षिकपूर्णिमाकरणाभावे पाचिकपीि भायोपवासं करोति पूर्णिमा वैकाशनके हत्या पौषधे करोति त्यति न था ? इति प्रश्नः असम्प्रति arre are after या चतुर्थीप्रतिमात भारभ्य चतुष्पदीपोषर्ध करोमि तदा मुखपृष्या पाक्षिकमि
-
चतुर्विधाहारः षष्ठ एव हतो युज्यते कदाचिय यदि सर्व्वथा शक्तिर्न भवति तदा पूणिमाया मायामालं निर्षिकृति पर कियते पविधाक्षराणि सामाचारी
परमेकाशन शास्त्रे नास्तीति ॥४२॥ सम० ४ उज्ञा०। तथा - त्रिकालपूजाकरणे प्रभाते मालादि निर्माल्यमपास्य सर्वत्रान बासपूजा क्रियतेऽन्यथा बेति ? प्रश्नः अत्रोत्तरम् -
Jain Education International
मोहिय
इ
प्रभाते पुष्पमालादि निर्माल्यमनपास्य भाया बापू कु तो दृश्य, सम्मान करतो ऽच्येकान्त ज्ञानस्तपादानेन शुन्नीनि ॥ १५७ ॥ सेन० ४ ० । तथा श्राजा दन्तधावनं कृत्येय देवपूजां यानि प्रश्नः अत्रोत्रम्- 'शुचिः पुष्पामिषस्ना' गिनियांगशास्त्रादिवचनाम्मुख्यवृत्त्या दन्तधावनं कृत्वैष देवपूजां कुठति, पोपवासादिकर्तुकामाश्च दस्तधावनं विनाऽपि देवपूजां कुन्ति प्रत्याख्यानस्य बहुपक्यादिनि ॥१६८॥ सेन० ४ उज्ञा० । शोधिन्- भ० शोधपत्राविति शोधिः०१०१० |
.
सोहिकम्प शोधिकम्प-पुं० शोधिः प्रायदि उपमान कपते यत्र स शोधिकाः शुद्धाचरे মि०
चू०
-
२० उ० ।
सोहिय- सोधित त्रि०। मार्जनिकादिभिः शुद्धि मापादिने, स्था० ४ ठा० २ ७० | सूत्र० । उस० । “इस पथ का सोहिये तीरियं परियं" गुर्वादिप्रद शेयोजना राज गुरुदतादर्शनादिशेषजनसेवनयेव हेतुभूनया
०२ द्वादशा० शोधितस्तरसमाप्ता बितानुष्ठानकर तः स्था० शोधितमन्येषामपि तदुचितानां दानादतिचाग्यजनाद्वा । प्रश्न० १ संव० द्वार झा० म० । अष० । शाधितो निराकृतातिचारत्यात् २० २ ० १४० सोहियर शोधिकर- त्रि० अनानुबन्धप्रि जनक. आाखा० १ ० ६ ० १ ३० ।
सोहिल शोभावत् ०"ज्ञान-प
1
- मला मतोः ॥ ८६ । २ । १५६ ॥ इति मताः स्थान इलादेशः । सोहि शाभाविशिषे प्रा० पा सोही देशी- भूतभविष्यत्कालयोः दे० ना०८ वर्ग ५८ गाथा । सोहेउं शोधयित्वा - अव्य०। उद्धृत्येत्यर्थे, पं० ब० २ द्वार । सौधरिय-- सौदर्य पुं० । समान उदरे शेते इति सौदर्यः । महोदरभ्रातरि प्रा० १ पात्र ।
00:0
*******
इति श्री मस्सौधर्म बृहसपागच्छीय- कलिकाल सर्वज्ञकल्पश्रीमहारक- जैन श्वेताम्बराऽऽचार्य श्री श्री १००० श्रीमद्विजयराजेन्द्रसूरीश्वर विरचिने 'अनिधानराजेन्द्रे' सकारादिशब्दनं समाप्तम् ।
For Private & Personal Use Only
www.jainelibrary.org