SearchBrowseAboutContactDonate
Page Preview
Page 1193
Loading...
Download File
Download File
Page Text
________________ ( १३६६ अभिधान राजेन्द्रः । सोरि सोरिय - शौकरिय- त्रि० । शूकरेण शूकरवधार्थं चरन्ति भूकरान् वा प्रन्तीति शौकरिकाः । स्था० ७ ठा० ३ उ० । प्र४० | सूत्र० । शूकरमृगयोपजीविषु, स्था० ४ ठा० ३. उ० । प्रश्न० । श्वपचेषु. सूत्र० २ ० २ ० । -सोदर्य - ०/ भ्रातृभगिन्यादिषु सूत्र० १ ० १ ० १ ० । सोयविय शौच-न० | भावशौचे सर्वोपाधिशुद्धतायां बतामन्ये. सूत्र० २ ० १ ० । श्राचा० ॥ सोयामय- स्रोतोमय- त्रि० । ऐन्द्रिये विकारे, स्था०१०ठा०३३० । सोन्यामिश्री-सौदामिनी--स्त्री० | विदिश्र्चक वास्तव्यायां दिक्कुमारी महतरिकायाम्, स्था० ६ ठा० ३ ३० । श्राव० । आ० म० । विद्युनि को० । सोयावया शोकापना - स्त्री० । दैन्यमापणायाम्, २०३० ३.३० । सोरठ्ठ- सौराष्ट्र-- पुं० । द्वारवतीनगरी प्रतिबजे जनपद, कलप० १ अधि० ७ क्षण शा० । अनु० नि० चू० । सोरडिया - सौराष्ट्रका - स्त्री० । तुवरिकायाम्, श्राचा० २ श्रु० १ चू० १ ० ६ उ० । दश० । सोरट्टिया तुवस्मादिया भवति । नि० चू० ४ उ० । स्थविराद् ऋषिगुप्तान्निर्गतस्य माण्वगणस्य चतुर्थशास्त्रायाम्, कल्प० २ अधि०८ क्षण । सोरहपाहुडिय - षोडशप्राभृतिक पुं० । यशविशेषे, विशे० । सोरिष - शौर्य - न० " स्यान्द्रव्य चैत्य - चौर्य समेषु यात्॥८२ १०७॥ इति संयुक्तयात् पूर्व इद् । सोरियं । शूरत्वे, प्रा०२ पाद । स्वनामख्याते यक्षे, विपा० १० ८ ० ॥ सोरियदत्त - शौर्यदत्त-पुं० खनामख्याते मत्स्यबन्धपुत्रे, विपा०| Jain Education International सोरियदत्त विसराई कुत्रेमाणं अभिक्खखं अभिक्खणं पूयकवले य रुहिरकवले य किमिकवले य वम्ममाणं पासति । इमे अज्झथिए० ५ पुरा पोराणा • जाव विहरति । एवं संपेहेति जेणेव समणे भगवं० जाव पुव्वभवपुच्छा ०जाव वागरणं, एवं खलु गोयमा ! तेयं कालेयं तेणं समएणं इहेत्र जंबुद्दी दीवे भारहे वासे नंदिपुरे नामं लगरे होत्था मित्ते राया, तस्स गं मित्तस्स रनो सिरीए नामं महालमिए होत्था, अहम्मिए ० जाव दुष्पडियाशंदे | तस्स व सिरीयस्स महाणसियस्स बहवे मच्छिमा य वागुरिया य साउशिया य दिन्नमति० कल्ला कल्लं बहवे सयहमच्छाय ०जाव डागातिडागे य ए य० जाव महिसे य तित्तिरे य ०जाव मयूरे य जीविया ओ बरोवेंति, सिरीयस्स महाणसियस्स उवर्णेति । अन्ने य से बहवे तित्तिरा य ० जाव मयूरा य पंजसि संनिरुद्धा चिठ्ठति, अने य बहवे पुरिसे दिन्नभति० ते बहवे तित्तिरे य ०जाव मयूरे य जीवियाओ चैव निप्पक्खेंति सिरीयस्स महाणसियस्स उवर्णेति । तते गं म सिरीए महासिए बहूणं जलयरथलयरखहयराणं मंसाई कप्पणीयकपियाई करेंति, तं जहा सरहखंडियाणि य वट्ट खंडियाणि० दीह खंडि० हस्मखं• हिमपकाणि य जम्मघम्म (वेग) मारुयपकाणि य कालागि य हेरंगाणि य महिद्वाणि य आमलरसियाणि य मुद्दिया रसिया० कविट्ठरसि० मच्छरसि० तलियाणि य भज्जिया णि य सोल्लियाणि य उबक्खडावेंति अने य बहवे मच्छर से य एज्जरसे य तित्तिररसे य० जाव मयूररसे य अनं विउलं हरियसागं उबक्खडावेति उबक्खडावे ता मित्तस्स रनो भोयणमंडवंसि भोयणवेलाए उवर्णेति अप्पणा वि य ग से सिरिए महाग सिए तेमि च बहूहिं • जाव जलचरथलयर खहय राहें परसतेहि य हरिसागेहि व सोनेहिय तलेहिय भिज्जेोहें य सुरं च० ६ आसाएमाणे ०४ विहरति । तते गं से सिरिए महासिए एकम्मे० सुबहु पावकम्मं समज्जिखित्ता तेत्तीस वामम-याई परमाउयं पालइत्ता कालमासे कालं किच्चा छडीए पुढबीए उपवनो । तते गं सा समुहदत्ता भारिया निंदू यावि होत्या, जाया जाया दारगा विणिहाय मावज्जति जह गंगदत्ताए चिता श्रपुच्छणा उवातियं दोहला ०जाब दारयं पयाता, ०जाव जम्हा गं अम्हं इमे दारण सोरियस्स जक्खस्स उवाइयलद्धे तम्हा गं होउ अम्हं दारए सोरियदते नामेणं । तए गं से सोरियदत्ते दारए पंचधार •जाव उम्मुकबालभावे विण्णयपरिणयमित्ते जोन्वणगमणुपत्तेहात्था । तते गं से समुद्ददते अनया कयाई कालधम्मुखा संजु ० जइयां भंते । अट्टमस्स उक्खेवो एवं खलु जंबू ! तेणं कालें तेणं समएणं सोरियपुरं गगरं सोरियवडेंसगं उज्जाणं सोरियो जक्खो सोरियदत्तो राया, तस्स सं सोरिय - पुरस्स रागरस बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ गं एगे मच्छंधवाडए होत्था, तत्थ णं समुद्ददत्ते नामं मच्छेधे परिवसति अहम्मिए ०जाव दुष्पडियायंदे, तस्स णं समुद्ददत्तस्स समुद्ददत्ता नामं भारिया होत्था अहीसपरिपुष्पंचिदियसरी, तस्स णं समुद्ददत्तस्स पुत्ते समुइदत्ताभारियाए अत्तए सोरियदत्ते नामं दारए होत्था अहीणपडिपुष्पंचिदियसरीरे । तेणं कालेयं तेणं समएणं सामी समोसढे ०जाव परिसा पडिगया । तेणं कालेणं ते समय जेट्टे सीसे ० जाव सोरियपुरे गगरे उच्चनीयमज्झिमकुलाई महापजतं समुदाणं गहाय सोरियपुराओ नगराओ पडिनिक्खमति, तस्स मच्छंधपाडगस्स अदूरसामंत बीईवयमाणे महतिम हालियाए मणुस्सप रिसाए मज्गयं पासति एगं पुरिसं सुक्कं भुक्खं नि* अडिचम्मावणद्धं किडकिडीभूयं गीलसाडगणि यच्छं मvaiटणं गलए अलग्गेणं कट्ठाई कलुणाईते, तते गं. से सोरियद ने बहूहिं मित्तणाइ० रोयमाणे समुद्र For Private Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy