SearchBrowseAboutContactDonate
Page Preview
Page 1188
Loading...
Download File
Download File
Page Text
________________ सोमलेस्स अभिधानराजेन्द्रः। सोमवसु सोमलेस्स-सोमलेश्य-त्रि० । अनुपतापकारिपरिणामे, स्था० तथाहिठा०३ उ०। मंतोसहिपमुहेहिं, जायइ जीवाण घायणं नूगं । सोमवदण-सोमवदन-त्रिका सोम-सश्रीकं वदनं येषां ते सो- तो लोगपिओ अप्पा, कह परमत्थेण इह हो ॥१८॥ मघदनाः । सश्रीकास्ये, जं. २ वक्षः । पापण मिट्ठमन्नं, जणे जीवाण गाढरसगिद्धि। तत्तो भवपरिघुवी, ता परमस्येण कहुयमिणं ॥ १६॥ सोमवसु-सोमवसु-पुं०। कौशाम्बीनगरीवास्तव्ये जन्मदरिद्रे हिमधामधामनिम्मल-सीलाण रिसी] विजियकरणाणं । विप्रे, ध०र०। एगंतवासबद्धा, नणु सुहसिज्जा वि पडिसिद्धा ॥२०॥ तत्कथा चैवम् तथा चोक्तम्"कोसंबी अस्थि पुरी, पभूयपब्वा सुउच्छुलट्टि व्य । सुखशय्यासनं वस्त्रं, ताम्बूलं स्नानमण्डनम् । आजम्म पाइदरिद्दो, सोमवसू तत्थ वरविप्पो ॥१॥ दन्तकाष्ठं सुगन्धं च, ब्रह्मचर्यस्य दृषणम् ॥२१॥ जज करेइ कम्म, तं तं सयलं पि होइ से विहलं । इय चितिऊण तेणं, पुट्ठो लिंगी कहेसु भह ! तुहं । ता उब्बिग्गो धणियं, जाओ धम्मुम्भुही किंचि ॥२॥ गुरुभाया कत्थ साह, अमुगग्गामंमि निवसे ॥२२॥ सो धम्मसत्थाढे-ण धम्मसालाइ अन्नदियहंमि । बीयदिणे सोमवसू , तत्थेव गश्रो ठिो य सुजसमडे । सिरसाण कहिजंतं, धम्मफलं इय निसामेह ॥३॥ भुत्ता दुवे वि गेहे, इकस्स महिडिसिटस्स ॥ २३ ॥ गिरिसिहरतुरंगा दंतिणो भूरिदाणा, पुट्ठो य तेण तत्त, सुजसो कहिऊण पुग्यषुत्तंतं । जियजलहितरंगा वाउवेगा तुरंगा। भणइ इगंतर मह य, जिममि मह होइ तो मिटुं ॥२४॥ रहवरभडकोडीलच्छिविच्छइसारा, काणज्मयणपसंतो, जत्थ व तत्थ व सुहं सुवामि त्ति । नगरनिगममाई हुंति धम्मा जियाणं ॥४॥ लोयप्पियो निरीहु.त्ति एव पकरेमि गुरुययणं ॥ २५ ॥ अमरनियरपुजं वासवत्तं पवित्तं, तं मुणिय दिश्रो चिंतेइ, चारुतरो एस किंतु गुरुवयणं । सयलभरहरजं भूरिभोगेहि सजं । अइगंभीरं को नणु, जाण गुरुयाणऽभिप्पायं ॥ ३६ ॥ हलहरनिवइत्तं जं इहं केसवत्तं, कहवि ईइ इमीए, सुद्धं अत्थं श्रहं मुणिस्सामि । कयभुवणचमक्कं धम्मलीलाइयं तं ॥५॥ इय चिंतासंतत्तो, संपत्तो पाडलिपुरम्मि ॥२७॥ रहसवसनमंतुद्दाम देविंदविंद सत्थपरमत्थविस्था-रवेणो जहण समय कुसलस्स । पणयमसमसुक्खं जं च तिस्थाहिवतं । विबुहस्स तिलोयण ना-मगस्स गिहमेस संपत्तो ॥२८॥ अवरमवि पसत्थं पाणिणो जं लहंते, पविसंतो य निरुद्धो, जा अणवसरु ति दारवालण । तमिह फलयसेसं धम्मकप्पदुमस्स ॥६॥ पंतवणकुसुमहत्थो, ता एगो किंकरो पत्तो ॥२६॥ तं सोउ जंप दिनो, सञ्चमिणं किंतु कहसु पसिऊण । मग्गिज्जता वि अदा-उदंतवणमाइ सो गो मझे। कस्स सयास एसो, धम्मो मे गिरिहयव्वु ति॥७॥ निस्सरिय खरोण अम-ग्गिो वितं दाउमारद्धो ॥३०॥ सो पडिभेणे मिटुं. मुंजेयध्वं सुहं च सोयव्यं । एस न दितो पुर्दिब, किंमिरिह देह त्ति सोमवसुपुट्ठो। लोप्पिो य अप्पा, कायव्यो इय पए तिनि ॥८॥ पभणइ वित्ती पढम, पहुणो दिने हवाइ भत्ती ॥ ३१ ॥ जो सम्मं अबवुज्झा, अणुचिट्टा तस्स पायमूलम्मि । इहराऽवना तस्स उ, उद्धरियं सेसयाण सेसे व। गिरिहज तुमं धम्म, भद्दपयं भइ ! लहु लहिसि ॥६॥ इत्तो व दोहि पुरिसहि, मग्गियं तत्थ प्रायमणं ॥ ३२ ॥ को पुण एसिं अत्थु, त्ति पुच्छिो कहा धम्मपाढी वि । पगाए तरुणीए, दिन्नं तं वालुगाइ एगस्स । भो भह ! विमलमइणो, परमत्थं एस बुझंति ॥१०॥ बीयस्स दीहवंडग, उल्लंकणं दिएण तो ॥ ३३॥ श्रह सुद्धधम्महेउं, दंसणिणो बहुविहे वि पुच्छतो। पुट्टो भणड दुवारी, भो भह ! इमीएँ पढमश्रो भत्ता। एगम्मि सन्निवेसे, समागो भिक्खवेलाए ॥१२॥ बीश्री उण परपुरिसो, ता एवं चेव उचियं ति ॥ ३४॥ श्रोयरिश्रो मढियाए, एगस्स व्वत्तलिंगधारिस्स। इत्थंतरम्मि बहुभ-दृ चट्टपयडिजमारणमइविहवा । होसु अतिहित्ति तं ठवि-य अप्पणा सो गयो भिक्ख॥१२॥ वरसिवियं प्रारूढा, तत्थेगा आगया तरुणी ॥ ३५ ॥ गहिउ खणेण भिक्खं, सो पत्तो तो हुवे वि ते भुत्ता। का एसा किं एवं, समेड इय पुच्छिए पुणो तेणं । समयमि धम्मतसं, दिएण पुट्ठो कहा लिंगी ॥१३॥ दोबारिएण भणियं, पंडियधूया इमा भद्द ! ॥ ३६॥ भद ! इह सोमगुरुणो, अम्हे जससुजसनामया सीसा। रायउलम्मि समस्सा-पयपूरणपत्सगरुयसम्माणा। सगिहं समेह एवं, सरसई नाम विक्खाया ॥ ३७॥ उबाटुं णे तत्तं, मिटुं भुत्तवमिचाह ॥ १४ ॥ नय अत्थो परिकहिओ, अचिरेण गो गुरू य परलोयं । कह पूरियं इमीप, पयं ति दियपुच्छिो भणा वित्ती। जो नियबुद्धीप, इय अाराहेमि गुरुवयणं ॥१५॥ "तेन शुद्धेन शुध्यति" मंतोसहमाईहिं, विहिओ मे लोगवलहो अप्पा । अवलंबियं पयमिम, रना इय पूरियमिमीप ॥ ३८ ॥ पायमि मिट्ठमन्नं, इह मदियाए सुवेमि सुहं ॥१६॥ तद्यथाअह चिंतह सोचमसू, अहो इमो गुरुवाटुतत्तस्स। यत्सर्वव्यापकं चित्तं. मलिनं दोषरेणुभि ममायया गुरुणो, भिप्पाश्रो संभवा नेवं ॥१७॥ सद्विवेकाम्बुसंपर्कात् , तेभ शुद्धेन शुनि ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy