SearchBrowseAboutContactDonate
Page Preview
Page 1185
Loading...
Download File
Download File
Page Text
________________ सोमणस (११५८) सोत्तिय अभिधानराजेन्द्रः। सोत्तिय-सौत्रिक-त्रि० । सूत्रं पण्यमस्येति सौत्रिकः। सूत्रक- | सोभित्ता-शोभयित्वा-अव्य० । विधिवत्करणेन शोभां कृत्वेयविक्रयकारिणि , अनु । जीवा०। त्यर्थे, कल्प० ३ अधि० ६ क्षण। शौक्तिक--पुं० । द्वीन्द्रियभेदे, प्रशा० १ पद । मोभिय-शोभित-त्रि० । तत्समाप्तौ गुर्वादिप्रदानशेषभोज. सोत्तियमई-शौकिकाति--स्त्री० । केकयार्द्धजनपदार्द्धराजधा- नासयनेन शोभा प्रापिते अतिचारवर्जनेन कृतशोधे, स्था भ्याम् , प्रज्ञा०१ पद । ७ ठा० ३ उ० । रा०। प्रा० चू०। सोत्थिय--स्वस्तिक-पुंग लोकप्रसिद्ध मालिके चिहभेदे,रा। सोम-सोम-पुं० । चतुर्थबलदेववासुदेवयोः पितरि, आव०१ प्रश्न। जं० । प्रशा। श्रा०म० । अपासीतिमहाग्रहेषु षष्टित- अ० । स्था० । ति । यथेषु देवपये लताविशेषे, 'अपाम सोमे ग्रहे,स्था०२ठा०३उ०। प्रा०म०। सू०प्र०। प्रा०चूच० प्र०। मममृता अभूयम्' । श्रा० म०१०। तद्रसे, विश० । चन्द्र, दो सोत्थिया । स्था० २ ठा०३ उ० । जं०७ वक्ष ज्योग। चं०प्र०ा मृगशिरोनक्षत्रस्याधिपः सोमः। ज्या०६ पाहु। सू० प्र०। अनु०। स्था०। अष्टाशीतिग्रहेषु सोत्थियकूड-स्वस्तिककूट--न । जम्बूद्वीपे मन्दरस्य दक्षिण। द्वादश महाग्रहे, जं०७ वक्ष० । सू० प्र०। कल्प० । चं० प्र०। रुचकबरपर्वतस्य प्रथमे कुटे, स्था०८ ठा.३ उ० । द्वी। शक्रस्य देवेन्द्रस्येशानस्य च स्वनामख्याते उत्तरदिग्लोसोदयबंधिणी-स्वोदयबन्धिनी--स्त्री० । स्वस्योदय एव ब कपाले चमरस्यासुरेन्द्रस्येन्द्रे, भ०३ श०७ उ०। श्रा० म०। ग० । स्था०। (वक्तव्यताऽस्य 'लोगपाल' शब्दे पष्ठे भाग ग्धो यासां तास्तथा । तथाविधासु कर्मप्रकृतिषु , पं० सं० गता।) (अस्याग्रमहिष्यः 'अग्गमहिसी' शब्द प्रथम३ द्वार। भागे १७१पृष्ठे उक्ताः । ) पार्श्वस्वामिनः पश्चमे गणधरे, सोदर-सोदर--पुं० । एकमातृके , उत्त० २२० । कल्प०१ अधि०७ क्षण । स्था० । शान्तदृष्टी,प्रव०६५ द्वार । सोदामिन--सौदामिन-पुं० । चमरस्यासुरेन्द्रस्याश्वानीकाधि शान्ताकृती, व्य०६ उ०। सुभगे, जं०१ वक्षः। रा० । अ रौद्राकारे, रा०। सू० प्र० । विपा० । ०। नीरोगे च । भ. पतौ , स्था०५ ठा० १ उ०। १२ श०६ उ०। उत्तमया कीर्त्या सहिते, कल्प०१ अधि०३ सोदामिणी-सौदामिनी-स्त्री० । विद्युति, औ०। विदिचक | क्षण । गुर्जरधरित्रीपण्डलीमहानगर्याः श्रीमद्वीसलदेवराजवास्तव्यायां दिककुमारीमहत्तरिकायाम् , जं० ५ वक्षः । स्य पुरोहिते, ती० ४१ कल्प । चम्पावास्तव्ये स्वनामख्याते सोदास-सौदास-पुं० । स्वनामख्याते मांसप्रिये राजनि, प्रा० ब्राह्मणे , शा० १ श्रु० १६ श्र०। ('दुवई' शब्दे चवुर्थभागे २५७७ पृष्ठ कथा गता | कोडीनगरवासिनि स्वनामख्याते चू०५०। श्रा० क० । श्रा०म०। जिह्वेन्द्रिये उदाहरणम् । ब्राह्मण, ती० ५५ कल्प । ('कोहंडिदेव' शब्द तृतीयभागे श्रा० चू०१०। प्राचा०1श्रा० क०। ६८४ पृष्ठे कथा ।) सोह-शौद्र-पुं० । शुष्ककाष्ठे, वृ०२ उ०। सोमंगलग-सौमङ्गलक-पुं०।द्वीन्द्रियजीवभेदे,जी०१प्रति०। सोपारग-सोपारक-पुं० । स्वनामख्याते समुद्रतटीयनगरे , प्रशा। श्रा०म०१ अ० श्रा०क०। उजेणी नगरी, जितसत्तू राया , सोमकाइय-सोमकायिक-पुं०। सोमस्य कायो निकायो येषा. नस्स अट्टणो मल्लो,सब्बरजेसु अजेयो। इतो य समुहतडे सो. | मस्ति ते सोमकायिकाः। सोमपरिवारभूतेषु दवेषु,भ० ३ श० पारगं नगरं तत्थ सीयगिरी राया। श्रा० चू०४०। ७ उ० सोप्पास-सोत्प्रास-न। उत्प्रासयुक्त गाने,स्था०७ ठा०३उ० | सोमचंद-सोमचन्द्र-पुं०। भरतक्षेत्रजसुपार्श्वजिनकालिकैरवसोभग्ग-सौभाग्य-न। सुभगत्वे, प्रशा० ३४ पद। तजे तीर्थकरे, तिका प्रयास। स्वनामख्याते शिवचन्द्रनृपसोभग्गकर-शौभाग्यकर-न०। एकचत्वारिशे कलाभेदे, स० पुत्रे, ध०र० । (अस्य वृत्तम् 'सिवभह' शब्द ऽस्मिन्नव ७२ सम। भागे गतम् ।) स्वनामख्याते पोतनपुरराजे, श्रा०चू०१ श्र० । मोभग्गसंदरी-सौभाग्यमुंदरी-स्रो० । इभ्यश्रेष्ठिनः पुत्रस्नु- गोगटी | सोमचंदमूरि-सोमचन्द्रमरि-पुंछ। तपागच्छीये श्रीरत्नशस्त्रर. -मो पायाम् , प्रा० क.१०। सूरिशिष्ये, येन विक्रम-१५०४ वर्षे कथामहोदधिनामग्रन्थो सोभग्गसेवहि-सौभाग्यसेवधि-पुं० । सौभाग्यनिधी, कल्प०१ रचितः । जै००। अधि०७ क्षण। सोमजसा-सोमयशस्-स्त्री० । सौर्यपुरे यज्ञयशमस्तापसस्य सोभण-शोभन-न० । सुन्दरे, सूत्र०२ थु० १ ० । जी०। पुत्रस्नुषायाम् श्राव०४ अ० । आ० क० । प्रा०म० । प्रा० कल्प। चू० । द्वी। सोभद्द-सौभद्र-पुं० । सुभद्रात्मजे चम्पानगरीवास्तव्यस्य कौ. सोमणंतिय-स्वभान्तिक-न । स्वप्नस्य स्वप्नक्रियाया अन्ते शिकाचार्यस्य शिष्ये, प्रा० चू०४०। ('अज्जव ' शब्द अवसाने भवं स्वप्नान्तिकम् । स्वप्नविशेष क्रियमाग्गे प्रतिप्रथमभागेऽस्य कथा।) क्रमणभेदे, स्था० ६ ठा० ३ उ० । मोमावाण-शोभवर्जन-नाविभूषापरित्यागे,दश०६ अ०। सोमणस-सौमनस्य-न । शोभनं मनो यस्यासी सुमनास्तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy