SearchBrowseAboutContactDonate
Page Preview
Page 1183
Loading...
Download File
Download File
Page Text
________________ ( १९५६) अभिधानराजेन्द्रः । सोदिय च श्रोत्रेन्द्रिमम् | शब्दग्राहके इन्द्रिये, आ० म०१ श्र० । शा०| प्रज्ञा० प्रा० क० । द्रिय उदाहरणम् -3 | गायकः पुष्पशालोऽभूसन्तपुर कर्णानन्दी स्वरस्तस्य, वैरूप्यं चाक्षिदुःखदम् ॥ १ ॥ गायता तेन सर्वोऽपि, लोको हृतमनाः कृतः । सार्थबाहो धनस्तस्मात् पुरो देशान्तरं गतः ॥ २ ॥ पचाद्भद्वाऽस्ति तद्भार्या तत्र घोषितभर्तृका । दास्यस्तस्या गता श्रसन्, बहिः कार्येण केनचित् ॥ ३ ॥ तास्तं गायन्तं शृण्वानाः, काले नाज्ञासिषुर्गतम्) चिरागताच तास्तच सा ।४॥ ऊचुस्ता देवि मा कुष्य श्रुतमस्माभिरच यत् । गीतं तत्कस्य नानन्दि, पशूनामपि वल्लभम् ॥ ५ ॥ दध्यो सा तत्कचे धायं कथं प्रयास गीत इतः पूर्ववनागारे, यात्रारम्भस्तदाऽभवत् ॥ ६ ॥ पौराः सर्वे ययुस्तत्र, साऽपि तत्र तदाऽगमत् । गाथाकः स च निःशेषां, रात्रि गीत्वा परिश्रमात् ॥ ७ ॥ मत्रैवायतमे भागे निद्रामुपागतः । पश्चाद्, सार्थवाही च तां देवीं प्रणम्याभ्यच्यं भक्तितः ॥ ८ ॥ प्रदक्षिणीकृतस्तस्याः, श्रेष्ठिभिर्दर्शितोऽथ सः । दृष्ट्राचे रूप मानेन, भावी गीतस्वरोऽपि हि ॥ ६॥ इत्युक्त्यात निष्ठीव्य साऽगमम्मन्दिर निजम् । गाथकस्य प्रबुद्धस्या- ख्यातं तच्चेष्टितं नटैः ॥ १० ॥ गाथकः सोऽथ सामर्षः, प्रातस्तस्या गृहान्तिके । जगी विरहसंबद्ध गीतं स्फीतं रसोर्मिभिः॥ १९ ॥ आसवेन प्रपीतेन तेन गीतेन पूरिता । मत्तेयास्वया साऽभूत्संनिपाततेच या ॥ १२ ॥ तदुत्थितोकडा कडा प्रियस्य सा । देवप्रेयसे जयिनः करे ॥ १३ ॥ अध्यारो सोधा तम्मागांन्वेषणाय सा ऊचे च सखि ! लेखस्य, गतस्यासन् दिना घनाः ॥ १४ ॥ स लेखदर्शनादेव, चलितः कलितं मया । अत्रैष्यति दिनैर्द्वित्रै--र्यहन्नस्त्यधुना पथि ॥ १५ ॥ अन्याय सखीनां खादिशो ऽखिलाः । श्रदर्शयत्कराग्रेण हला ! पश्यत पश्यत ॥ १६ ॥ अयमयमयि प्रेषान् यान् स एव मनोहरो नयननलिनोल्लासन्यासक्रियासु निशांपतिः । वपुषि पुलकोद्भेदस्वेदोद्वमक्षम संगमः, किमपि रमयत्यन्तः कान्तः सुखं सखि ! मेऽधुना ॥ १७ ॥ मंस्यत दुर्विनीतां मां, चेद्यास्यामि न संमुखी । सिद्दाप्रसौ भाषा-दिव्यात्मानं मुमोच सा ॥ १८ ॥ मृता च तत्क्षणादेवं, श्रोत्रेन्द्रिय दुरन्तता । ध्यायितुं तन्न दुष्टाङ्ग, मुच्येते करीतकौ ॥ १६ ॥ [झा० क० १ ० । ० । ० ० ( पुट्ठे सुरो सदं ' इति श्रोत्रन्द्रियस्य स्पृष्टविषयग्राहकत्वम् इंदिय शब्दे द्वितीया ५४७ पृष्ठे गतम् । ) • - सोइंदियणिग्गह — श्रोत्रेन्द्रियनिग्रह – पुं० । श्रवणेन्द्रियस्यायरोधे, उत्त० । Jain Education International सोय सोइंदियणिग्गहेणं मणुष्मामणुसेसु सद्देसु रागदोसनिग्गहं जयइ, तप्पच्चइयं च कम्मं ण बंधइ, पुव्वबंधं निजरेह । उत्त० २६ अ० । सोइंदियत्थ-श्रोत्रेन्द्रियार्थ पुं० । श्रूयतेऽनेनेति श्रोत्रं तच तद् इन्द्रियं च श्रोत्रेन्द्रियं तस्यार्थी-ग्राल. श्रोत्रेन्द्रियार्थः । शब्द, स्था० ५ ठा० ३ २० ! सोइंयियबल - श्रोत्रेन्द्रियबल - न० । श्रोत्रबलसामर्थ्यग्राहके, स्था० १० ठा० ३ ३० । सोइंदियमुंड - श्रोत्रेन्द्रियमुण्ड - पुं० । श्रोत्रेन्द्रियनिबन्धने मुराडभेदे स्था० १० ठा० ३ उ० । सोइंदियवसच श्रोत्रेन्द्रियवशा-त्रि विशे स्पारतयेः पीडितः अमेि खिते भ० १२ श० २ उ० । सोइंदियविसप्पवार श्रोत्रेन्द्रियविषयप्रचार -पुं० 9 यस्य यो विषयेष्वष्टानिष्टशब्देषु प्रचारः स श्रोत्रेन्द्रियविषयप्रचारः । श्रवणलक्षणाप्रवृत्तौ भ० २५ श० ७ उ० ॥ सोइय- शोकित - न० | मानसे चिकारे, अनु० । सोइयव्य शोकितव्य त्रि० शोकविषय संघा० १ धि० १ प्रस्ता० । - - -- सोउाय बुवा"वस्तुमायाः २१४६ इति क्त्वाप्रत्ययस्य तुत्राणादेशः । सोउश्राणं । श्राकर्येत्यर्थे प्रा० २ पाद । सोऊण- श्रुत्वा अन्य० "युवस्य गुणः॥२३॥ घरतोरिवर्णस्योवर्णस्य च ङ्कित्यपि गुणो भवति । सोऊण । प्रा० । “चि-जि-----पू-धू - स्वश्च ।” ॥ ८ । ४ । २४१ ॥ व्यादीनां धातूनामन्ते लकारागमः, एषां स्वरस्य च इस्वो भवति बहुलाधिकाराक्वचिद्विकल्पः । सोऊण । प्रा० । निशम्येत्यर्थे सूत्र० १ श्रु० १ ० १ उ० । श्राकर्णयितुमित्यर्थे पञ्चा २ विव० । सोएव- शोचितव्य - त्रि० । " तव्यस्य इएव्व एव्व एवाः ॥ ८६ । ४ । ४३८ ॥ इति श्रपभ्रंशे सव्यप्रत्ययस्य एवादेशः । शोचनीये, प्रा० ४ पाद । " "" सोंड- शौण्ड न० । गर्वे, स्था० १० दा० ३ उ० १ सोंडामगर - शौएडमकर- पुं० । मकरभेदे, जी०१ प्रति०। प्रज्ञा०। सोटीर-शी एडी ० "ब्रह्मचर्य-सूर्य-सौन्दर्य शीडीयेर्यो रः २६३ | इति र्यस्य रः । सोंडीरं । प्रा० । त्यागसम्पन्नतायाम्, सूत्र० १ श्रु० ८ ० । कर्मशत्रून्प्रति शूरे, कल्प० १ अधि० ६ क्षण । स्था० शीर्ष फरसन वशीकृतः पुत्रतया प्रतिपाद्यमाने दे, स्था० १० ठा० ३ उ० । चारभटे, प्रश्न० ५ संव० द्वार । सोक्ख -- सौख्य- न० । आनन्दे, स्था० २ ठा०३ उ० | सुखे, शा० १ ० १३ श्र० । गन्धरसस्पर्शलक्षण विषयसंपाद्ये, स्था० ६ ठा० ३ ३० । प्रज्ञा० । उत्त० । गधोपादाने, स्था० ६ ठा० ३ उ० । For Private & Personal Use Only - 39 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy