SearchBrowseAboutContactDonate
Page Preview
Page 1179
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। सेहभूमि घणं कुज्जा, अणुना गणिवायए' ॥ २६ ॥ ८७२ ॥ द० प०।। भिक्खातिए गतंमि उ, हरमाणो तेणतेको उ ॥४३७॥ श्राचा० । लघुसाधी , कल्प० ३ अधिक क्षण । नि० चू०। अपडप्पन्न बालं हरंतो तेणो , से तेणो ते मंह अल्पपर्याये, दशा० ३ अ०। प्रथमकल्पिक साधी, ध०३ बाहिं गामादियाण ठवेत्ता अप्पणा भिक्खस्स पविट्ठो, अधि०। शिक्षा साधी, ध० ३ अधि० ग०।ब । पत्थंतरे जो तं सेहं अरणो उप्पासेत्ता हरति सो तेणतणो णश-धा० श्रदर्शने , " शेर्णिरिणास-णिवहावसह-पडि-| (नि०चू०)(प्रतिच्छकविषयः 'पांडच्छग' शब्दे पश्चमभागे मा-सदाबहराः ॥८॥४॥ १७८ ॥ इति णश्धातोः सेह इत्यादे- गतः ।) शः । सहर । नश्यति । प्रा०४ पाद।। सेहनिप्फेडियं करेंतस्स चउगुरुं प्राणादिया य दोसा,इमे या सेहडवणाकप्प-शैक्षस्थापनाकन्प-पुं०। अभिनवशिष्यप्रवा गाहाजनायाम् , सेहट्ठवणाकप्पो नाम अट्ठारसपुरिससुं वीसुं- अम्मापियरो कस्स वि,विपुलं घेत्तूण अत्थसारं तु । इत्थीसु पुयभणियजीवदवियकप्पे एए जो पब्बावे सो रायादीणं कहिए,कढणम्मि य गिराहणादीया ॥४३६।। सेहट्ठवणाकप्पो। पं चू० २ कल्प । कंठा। सेहण-शिक्षण-न० । ग्रहणासेवनाभ्यासे , सूत्र० १ श्रु० २ गाहाभ०१उ०। विपरिणमेज्जा सम्मी, केई संबंधिणो भवे तस्स । सेहणिक्खमण-शैक्षनिष्क्रमण--नाशिष्यस्य प्रवजने,द०प० विपहिणताए धम्म, सुएज कुजा व गहणादी ॥४४०॥ पढमी पञ्चमि दसमी, पनरसिक्कारसीवि य तहेव ।। णिप्फेडण सेहस्स उ,सुयधम्मो खलु विराहितो होति । एएमय दिवसेसुं सेहे निक्खमणं करे । ८/८५४ । द०प०। सुयधम्मस्स व लोवा, चरित्तलोवं वियाणाहि ॥४४॥ मंदे जए य पुने, सेहनिक्खमणं करे (1१०/८५५ द०५०। सेयमवहडं नाउं सन्नी विपरिणमेजा सेहस्स वा संबंधी ते तिहि उत्तराहि, रोहिणीहिं, कुजा उ सेहनिक्खमणं । य विपरिणता धम्म सुपज्जा, रायमादिपहिं वा गहणादि सेहोवट्ठावणं कुजा,अणुन्ना गणिवायए।२६८७२।०५० कारवेजा। से हसिप्फेडण-शैक्षनिष्फेटन-न। शिष्यापहारे, द०५०। गाहा-- पायरिय उवज्झाया, कुलगणसंघो य धम्मो य । पढमी पंचमि दसमीए, पनरसिकाररी विय। सम्वेऽवि परिच्चत्ता, सेहं णिप्फेडयंतेण ॥ ४४२ ।। तह एएसु दिवसेसुं, सेहणिप्फेडणं करे। द०५०। रायादि रुटो स तेसिं कडगमई करेज तम्हा मातापियरेण सेहणिप्फेडिया-शैक्षनिष्फेटिका--स्त्री० । शैक्षकस्य दीक्षितु अदत्ता सेहणिप्फडिया ण कायव्वा । बितियपदेण वा करेजा। मिष्टस्य निष्फेटिका-अपहरणम् । तद्योगाद्यो मातापित्रा अतिसेसगंमि भयणति अस्य व्याख्या । दिभिरननुज्ञातोऽपहत्य दीक्षितुमिष्यते सोऽपि शैक्षनिष्फे गाहाटिकः । ग० १ अधिः । दीक्षितुमिष्टस्यापहरणे, ध० ३ होहिति जुगप्पहाणो, दोसा वि न केवि तत्थ होहिंति । अधि० । नि० चू० । तदपहरणकर्तरि , त्रि० । ग०१ अधिक। तेणऽतिसेसा दिक्खे, अमोहहत्थे य तत्थेव ॥४४३।। याणि सहणिप्फेडिता जो ओहिमादीअतिसपण जाणति एस नित्थारगो जुगततियब्वयाइयारे, निप्फेडगतेणियं वियाणाहि । प्पहाणो होहिति,दोसा य ण केऽयि भविस्संति तेण अतिसअतिसेसियम्मि भयणा,अमढलक्खे य पुरिसम्मि।४३४।। यी दिक्खति । अह जाणति हो निति दोसा तो ण पब्बावेति । सहणिप्फेडियं जो करेति से ततियं वयं अदिरणादाणवेर- एस भयणा 'अमूढलक्खो व पायरिश्रो'श्रमोहहत्थो जं जं मणं अतिचरति, तं केरिसं कहं वा णिप्फेडतो ततियब्वतं पव्यायेति सो अवस्सं णित्थरति न य केऽवि दोसा उप्पज्जअतिचरति ?। ति तं च नान्यत्र नयंतीत्यर्थः । सेहणिप्फेडिता अट्ठारसपुरि गाहा सुत्ति गतं । नि०चू० ११ उ०। पं. भा०पं०चू०। तोसअपडप्पलो वालो, वरिवरिसूणो अहव अणि विट्ठो। लिपत्राचायणायरक्षिताचार्यश्चारित इति प्रथमशैक्षनिअम्मापितुअविदिमो,ण कप्पती तत्थ वाऽस्मत्थ॥४३॥ फेरितेति । प्रा० क०१०। ('मणबटुप्प' शब्दे प्रथमअपबुप्पनो अटुवरिसो किं वाऽधिको वा अट्टवरिसूर्ण वा भागे शैक्षचौर्यमुक्तम् ।) सोलसवरिसूणं वा अवंजणं जातं, अहवा-अणिविटुं अवि- सेहभूमि-शैक्षभूमि-स्त्रीला शिष्यस्य महावतारोपणकाले,व्या चाहितं तहप्पगारं अम्मापितिविदिन्नं तत्थ वा गामे अन्न- तो सेहभूमिश्रो परमत्तानो,तं जहा-सत्तराइंदिया, चाउस्थ वाण कम्पति पवावेतु । श्रह निष्फेडितो तं निप्फेडगते- .. शा घियाणादि । इमो पत्थ तेणगथिगप्पो । म्मासिया,छम्मासिया य। छम्मासिया उक्कोसिया,चाउम्मागाहा सिया मज्झिमिया, सत्तराईदिया जहनिया ।। (मू. १५) तेणे य तेणतेणे, अपडिच्छग पडिच्छगे य णायव्यं ।। अस्य संबन्धमाहएते तु सेहणिप्फे-डियाएँ चत्तारि उ विगप्पा ॥४३६॥ तुल्लाउ भूमिसंखा,ठिया व ठावेंति ते इमे हुँति । इमं वक्खाणं । गाहा पडिवक्खतो व सुत्तं,परियाए दीहहस्से य ॥५०॥ जो तं उप्पासयए, से तेणे होति लोगउत्तरिते। तुल्या भूमिसंख्या शैक्षकाणामिति कृत्वा , अथवा-पूर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy