SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ सेरिणी अभिधानराजेन्द्रः। सेलेसी सेरिणी-स्वैरिणी-स्त्री० । स्वेच्छाचारिणयां नर्तक्याम् , प्रा. सेलसुश्रा-शैलसुता-स्त्री० । पार्थत्याम् , को० । चा०१ श्रु०२७०२ उ०। सेला-शैला-स्त्री० । सप्तमानां नरकपृथिवीनां मध्य तृतीयसेरियय-सरितक--पुं० । गुल्मभेदे, प्रज्ञा०१ पद। स्या नरकपृथिव्याम् , स्था० ७ ठा० ३ उ० । भुजसर्पिणीसेरी-सेरी-स्त्री। देशीवचनमेतत् , यन्त्रमय्यां नर्तक्याम् , भेदे, जी० २ प्रति। उय०२०॥ सेलियघर-शैलिकगृह-न० । पाषाणेष्टकादिभिः कृते गृहे, सेरीस--सेरीश--पुं० । स्वनामल्याते नगरे, यत्र देवेन्द्रसरिः व्य०४ उ०। कायोत्सर्गमकार्षीत् । व्य०२ उ०। सेलु-शैलु-पुं० । श्लेष्मान्तके कफे. प्रशा० १ पद । सेल-शैल-पुं० । शिलाया विकारः शैलः । स्था० ३ ठा० ३ सेलूस-शैलूष-पुं०। स्वनामख्याते अन्यथावादिनि नटे, शैलूणा उ०। लवणरूपे पाषाणे, स्था० ४ ठा० ३ उ० । विश०।। इवाम्यावादिनोऽन्यथाकारिणः प्राचा०१७०२ १०२उ। शिखरहानपर्वते, प्रशा०२ पन । मुण्डपर्वते. भ० ५ श० १ सेलेस-शैलेश-पुं० । मेरो, विश० । स्था० । प्रा० चू०। उ०। प्रा० क०। प्रश्न । हिमवदादिपर्वतेषु, स.। विशे। मं० । कृष्णवासुदेवसमकालिके मन्दिपुरराजे, सा०२७०१ सेलेसिपडिवालग-शैलेशीप्रतिपन्नक-पुं० । अयोग्यावस्था वर्ग १५०। पर्वतगृहे, कल्प० १ अधि०४ क्षण । प्राप्ते, प्रज्ञा० २२ पद। सेलग-शैलक-पुं० । अश्वरूपधारके स्वनामच्याते यक्षे, सेलेसिसत्तागा-शैलेशीसत्ताका-स्त्रीशैलेशी-अयोग्यावस्था रत्नद्वीपदेवताभितमाकदीवारकरक्षको हिसः । शा०१ तस्याः सत्ता यासां प्रकृतीनां ताः शैलेशीसत्ताकाः । तथाश्रु०६अ।धर० । स्वनामख्याते शैलकपुरराजे,शा०१७०५ विधासु कर्मप्रकृतिषु.क०प्र०१० प्रक०।ताश्च द्विधा तद्यथाअ० (थायद्यापुत्त' शम्ने चतुर्थभाग२३६८ पृष्ठे कथा।) तद्व- उदयवत्यः,अनुश्यवस्यश्च । तत्रोदयबस्यो मनुष्यगतिमनुष्याकम्यताप्रतिपादके पश्चमेशाताध्ययने च । भाष. १०। युःपञ्चेन्द्रियजातित्रससुभगादेयपर्याप्तवावरयशःकीर्तितीर्थस्था० । हा० करोथैर्गोत्रसातासाताम्यतरवेदिनीयरूपा द्वादश तासांप्रकसेलगराय-शेलकराज-पुं० । नेमिनाथशिष्यस्यान्तिके - | तीनां तेनायोगिकालेन तुल्यानि स्पर्घकानि एकैकेनाधिकानि मणोपासकधर्मप्रतिपन्ने शैलकपुरराजे. ग०१ अधिक। पञ्चा०। भवन्ति । क० प्र० १० प्रक० । सेलगिह-शैलगृह-न० । पर्वतमुत्कीर्यते गृहे, भ. २ श० सेलेसी-शैलेशी-खी। शैलेश इय मेरोरिव स्थिरता शैलेशी। ८उ० दर्शक ४ तस्व । चतुर्दशगुणस्थानस्थायित्वे , उत्त. २६ सेलगुहा--शैलगहा--स्त्री० । गिरिकन्दरायाम् , शैलगुहायां १०। विशे० । आचा। कर्म०। औ०। मा० मा । प्रा० तपस्यन्तं महातपस्विनं पश्यतु । हा० २३ अष्ट। चू०। ('अकम्मया' शब्दे प्रथमभागे पतत्फलमुक्नम् । ) सेलगोलय-शेलगोलक-पुं० । वृत्ते पाषाणगोलके, सूत्र. २ शैलेशीशब्दव्युत्पत्तिमाहश्रु०२०। सेलेसो किल मेरू, सेलेसी होइ जा य तदचलया । सेलघर-शैलगृह-न० । पर्वतमुत्कीर्यकृते गृहे, स्था०५ ठा० होउं व असेलेसो, सेलेसी होइ भिग्याए ॥ ३०६५ ।। १३० । कल्प। अहवा सेलु ब्व इसी, सेलेसी होइ सोऽतिथिरथाए । सेलपाय-शैलपात्र--म० । पाषाणपात्रे, प्राचा० २ श्रु० १ चू० से व असेलेसी होइ, सेलेसी हो अलोवाओ ॥३०६६॥ ६०१०। सीलं व समाहाणं, निच्छयो सव्वसंवरो सो य । सेलपुर-शैलपूर-म० । स्वनामख्याते, मगरभवे, वृ.१ उ. तस्सेसो सीलेसो, सेलेसी होइ तदवत्था ॥३०६७॥ ३प्रक०। सेलयपुर-शैलकपुर--न० । शैलकराजावासभूते नगरे , शैलेशो-मेरुस्तस्येवाऽचलता-स्थिरताऽस्यामवस्थायां सा मा०१७०५०। शैलेशी। अथवा-शैलेशः शैलेश इव स्थिरतया भवसेलयय-शैलकज-पुं० । वत्सगोत्रान्तर्गतगोत्रविशेषप्रवर्त ति शैलेशीभवति, 'भवति' इत्यध्याहारः । अथवा-प्राकृतके ऋषी, स्था०७ ठा०३ उ.। संसामाश्रित्य स्थितिया 'सेलु व्व इसी महरिसी ' तस्थ संबन्धिनी स्थिरतावस्थाऽप्युपचारतः शैलेशी। अथवा-प्राक़सेलवाल-शैलपाल-पुं० । धरणभूतानन्दयो गकुमारेन्द्र तत्वादेव " से भिक्खू वा भिक्खुणी वा " इत्यादिन्यायतः योलोकपाले, स्था०४ ठा० १ उ.। कालोदाय्यादिचन्यत 'से ति सो महरिसी'अलेश्यो-लेश्यारहितो भवति यस्या. मे यूथिके, भ०७श०१० उ०। मवस्थायां सा शैलेशी, अकारलोपादिति । अथवा-शील सेलवियारि-शैलविचारिन्-पुं० । ऋषभदेवपुत्राणामेकाशी समाधान, तब निश्चयतः प्रकर्षप्राप्तसमाधानरूपत्वात् सर्वतितमे पुत्रे, कल्प० १ अधि०७ क्षण। संबरः, ततस्तस्य सर्वसंवररूपस्य शीलस्येशः शीलेशस्तसेलसंक-शैलसंकट-पुं० । पर्वतः संकीर्णे, स०१४६ सम०।। स्येयमवस्था शैलेशीति । विशे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy