SearchBrowseAboutContactDonate
Page Preview
Page 1175
Loading...
Download File
Download File
Page Text
________________ (१९४८) सेयंवर अभिधानराजेन्द्रः। सेयंबर निरुवहयलिंगभेदे, गुरुगा कप्पंति कारणज्जाए। र्दिष्टः । च-पुनः पार्श्वजिनेन महायशमा प्रयोविंशतितमगेलामलोयरोगे, सरीरवेतावडियमादी ॥ २६२ ।। तीर्थकरेण योऽयं धर्मः सान्तरुत्तर:-पञ्चवर्णः बहुमूल्यप्रटीका-निरुपहतो नाम नीरोगस्तस्य लिङ्गभदं कुर्वत माणरहितवस्त्रधारणात्मकः साध्याचारः प्रदर्शितः हे मेंश्चतुर्गुरुकाः। अथवा-निरुपहतं नाम यथाजातलिङ्गं तस्य भेद धाविन् ! एककार्यप्रतिपन्नयोः श्रीवीरपाश्वयोविशेषे भेदे-कि चतुर्गुरु। वृ०(व्याख्या 'अचेलग'शब्दे भागे १८८ पृष्ठे उक्ना।) कारण-को हेतुः। हे गौतम! द्विविध लिङ्गे-द्विप्रकारके सापुनरपि तदेवाह धुवेषे 'ते'-तब कथं कि विप्रत्ययो न उत्पद्यते-कथं संदेहो न जे भिक्ख वणमंतं विवमं करेइ करतं वा साइज्जइ ।१०। जायते । उभौ अपि तीर्थकरौ मोक्षसाधको कथं ताभ्यां - पभेदः प्रकाशितः , इति कथं तवायं संशयो न भवति । जे भिक्खू विवयं वममंतं करेइ करतं वा साइञ्जइ । ११ ।। उत्त०२३ १०। (इत्युपक्रम्य महावीरसमयादनन्तरं साधना जे भिक्खू णवए मे वत्थे लद्धे ति कट्ट तेल्लेण वा घ-| श्वेतवस्त्रधारणमेयोचितमिति अचेलकपदेन सूचयता ग्रन्थएण वा वसाए वा णवणीएण वा मंखेज्ज वा भिलिंगे कारेण तदेव व्याचक्षाणेन टीकाकारेण च स्थिरीकृतम् । अ वा मंखतं वा भिलिंगतं वा साइअइ।१२। जे भिक्खू आवश्यकवृत्तावपिणवए मे वत्थे लद्धे त्ति कट्टु लोद्धेण वा कक्केण वा एहा- | अचेलकश्चोकन्यायेन अविद्यमानचेलकः कुत्सितचेलको या यो धर्मों वर्द्धमानेन देशित इत्यपेक्षते । तथा 'जो हमो त्ति । णेन वा चुम्मेण वा उल्लोलेज वा उचलेज वा उल्लोलतं पूर्ववत् । यश्चार्य सान्तराणि वर्धमानस्वामिसत्कयतिवस्त्रावा उव्वलंतं वा साइजइ । १३ । जे भिक्खू णवए मे व-| पेक्षया कस्यचित्कदाचिन्मानवर्णविशेषतः सविशेषाणि, उत्तत्थे लढे त्ति कटु सीओदगवियडेण वा उसिणोदग- राणि च महाधनमूल्यतया प्रधानानि प्रक्रमावस्त्राणि यस्मि. वियडेण वा उच्छोलेज वा पधोएञ्ज वा उच्छोलंत या प- पसौ सान्तरुत्तरो धर्मः प्ररूपितः । (इत्यादिना स्फुटीकृतमबांयंत वा साइज्जइ ॥ १४ ॥ जे भिक्खू गवए मे व सन्महावीरदेशनाप्रवृत्तानां साधूनां श्वेतमानोपेतवनधारण मेवोचितमिति दिक् ।) श्राव। त्थे लद्धे त्ति कट्ट बहुदिवसिएण तेल्लेण वा पएस वा भगवतीसूत्रेऽपिवमाए वा णवणीएण वा मंखेज्ज वा भिलिंगेज्ज वा लिंगंतरेहिं । भ० । मंखंतं वा भिलिंगंतं वा साइज्जइ १५,१६,१७। जेभिक्खू तद्वत्तावपिरणवए म वत्थ लद्ध ति का बहादवासरण लाक्षण लिङ्गं साधुवेषस्तत्र च यदि मध्यमजिनर्यथालव्धयनरूपं वा कंकण वा पउमेण वा पउमचुप्मेण वा वरमेण वा उल्लो लिङ्ग-साधूनामुपदिष्टं तदाकिमिति प्रथमचरमजिनाभ्यां सलेज वा उबट्टेज्ज वा उल्लोलंतं वा उव्वद॒तं वा साइजइ | प्रमाणधवलवसनरूपं तदेवोक्तं सर्वज्ञानामविरोधिवचनत्वा॥ १८ ॥ नि० चू०१४ उ० । दिति ? प्रश्न ऋजुजडवक्रजडऋजुप्रशशिष्यानाश्रित्य भग(पुनरपि निशीथचूणों अष्टादशे उद्देशे चतुर्दशोद्देशकवत् | वतां तस्योपदेशस्तथैव तेषामुपकारसभवादिति । भ० । धमादिग्रहणविधिरित्युक्तम् ।) कल्पसूत्रेऽपिकिरणावलीवृत्ती. "जो वत्थं किणति किणावति कीयमाह दिजमायं प- अचेलककल्पाधिकारे बीरजिनसाधूनां श्वेतमानाद्युपेतवडिगाहेति" स्नाधारित्वेनाचेलकत्वमित्याद्युक्तम् । पुनस्तत्रैव श्री ऋषभवी रतीर्थयतीनां च सर्वेषामपि श्वतमानोपेतीर्णप्रायवनधाइत्यादि सुत्ताणि पणुवीसं उच्चारेयवाणि जाव समत्तो रित्वेनाचेलकत्वमेव । उमगा । एतेसिं प्रत्थो चोइसमे जहा , चोइसमे पाद कल्पकिरणावलीवृत्तेः प्रशस्तौभणितं तहा अट्ठारसमे पत्थं भाणियव्यं । नि. चू. १८ उ०। ( इति तत्र'पात्र ' पदस्थाने वस्त्रपदोश्चारणपुरस्सरं तेषां पट्टे संप्रति, विजयन्तो हीरविजयसूरीशाः । मकल सूत्रं पठितव्यम् , ततश्च पात्ररञ्जननिषेधात् वस्त्रर ये श्वेताम्बरयतिनां, सर्वेषामाधिपत्यभृतः ॥ अनिषधः प्रतिफलति ।) इति जैनसाधूनां श्वेतवस्रमेयोपयुज्यते। पुनरपि तदेवाह विनयविजयकृतकररासुबोधिकायामगिअचेलगो य जो धम्मो, जो इमो संतरुत्तरो। प्रथमकल्प श्वेतमानोपेतवस्त्रधारित्वेन साधूनामचेलकत्वदेसिनो बद्धमाणेण, पासेण य महायसा ॥२६॥ मपीति । तथा हेमविमलमरिकृतटब्बा-उपरपण्डितोपाध्या. एककजपवनाणं, विसेसे किं नु कारणं । यजनकल्पसूत्रटब्या-वालावबोधप्रमुखेषु बहुषु ग्रन्थेषु सर्वत्र अचेलकावं श्वेतमानोपेतवस्त्रधारित्वमिति स्थिरीकृतम्। लिगे दुविहे महावी, कहं विप्पच्चो न ते ॥ ३०॥ विवेकविलासेऽपि अष्टमोल्लासेलक्ष्मीवल्लभ्यामपि सरजाहरणा भैक्ष-भुजो लुञ्चितमूर्धजाः । वर्धमानेन-चतुर्विंशतितमतीर्थकरेण यो धर्मोऽचेलकः । श्वताम्बराः क्षमाशीला, निःसङ्गा जैनसाधयः ।। प्रमाणोपेत जीर्णप्रायधवलयनधारणात्मकः साध्वाचारो नि संबोधसत्तरीनन्थेऽपि1--पुस्तकान्तरे 'पडिग्गः' इति । “सेयंवरो य भारी बरो य बुद्धो य अब अन्नो वा",इत्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy