SearchBrowseAboutContactDonate
Page Preview
Page 1172
Loading...
Download File
Download File
Page Text
________________ सेण अभिधानराजेन्द्र।। सणि जो जिटुसुयविलसियमिण, नायं मे निययनाणेण ॥ ४२ ॥ सज्झारण पसत्थं. माण जाणइ य सवपरमत्थं । तत्तो कुविएण मए, जिटुसुश्रो विहणिो सपरिवारो। सज्झाए वर्ल्डतो. खरो खणे जाइ वेरग्गं ॥१६॥ अन्नो वि वसह जो इह, रयणीह तयं हणेमि धुवं ॥ ४३ ॥ उडमह तिरियनरए, जोइसवेमाणिया य सिद्धी य।। संपह तुह सज्झायं, सोउं बुद्धो विमुक्याइरो य । सबो लोगालोगो, सज्झायविउस्स पच्चक्खो ॥२०॥ तं मज्झ गुरु तो तुह, सनिहाणमिण गिह दिन्नं ॥४४॥ इय सोउं तुट्ठमणो, सेणो सम्म गहित्तु गिहिधम्म । निहिठाएं च कहेउं, खणण अमरो असणी हो। सज्झायभिग्गहजुयं, नमिउ च मुणिं गश्रो सगिई ॥२१॥ लिट्टी वि इमं गोसे, साहइ निवमंतिमाईणं ।। ४५ ।। तो धम्मकम्मनिरप, सज्झायपरे सया वि सिद्धिम्मि । तो विम्हिो नरिंदो, तुट्ठा वरसचिवसयणपमुहजणा । बहियविहवे पसरिय-पुत्तपुत्ताइसंताणे ॥२२॥ पुत्ता उपसंतप्पा, जाया जाया वि धम्मपरा ॥४६॥ बहुयायो बहुयाओ, जहा तहा करगरंति अन्नुभं । जियश्रतं रिऊसेणो, सेणो वि चिरं करेति गिहिधम्म । गलियसिणेहा तव्यय-णाश्रोण लहंति पुत्ता वि॥२३॥ गदिऊण य पव्यजं, पत्ता सासयपयं कमसो ॥४७॥ ते कलहंते दर्छ, सिट्ठी भिन्न करेइ तोते उ। श्येनः सदैवं स्फुटशुद्धभावः , मग्गंति मूलगेहं, तयाम सिट्ठी पयच्छेद ॥२४॥ स्वाध्यायनिष्ठोऽजनि निष्ठितार्थः । श्रह सो पियाइ वुत्तो, दविणजुयं नियघरं पिपुत्ताण। विवेकपीयूषमयूखवा , दाउं संपर कह तं, होहिसि तो भणड इय सिटी ॥२५॥ तदत्र सन्तः सततं यतन्नाम् ॥४८॥ जस्स मणालयाले, वहद जिणनाधम्मकप्पतरू। इति श्येनश्रेष्ठिकथा ।धर०२ अधि० ३ लक्षः। भवणेण धणेण परेणं, वा वि का तस्स किर गणणा ॥२६॥ रा-माह- नहस्त्यश्वरथपदातिलक्षणे सेनाका सा पुण तं पर पह, संपर भिक्खं भमसु गहियययं । १०१८ ०। तह निवसेसु सुसाणे, देवउले सुन्नगेहे वा ॥२७॥ स भगइ हवेसुधीग, इमं पि काहं कमेण नणु सुयणु।। सेणग-श्येनक-पुं०। पक्षिविशेष, चं०प्र०४ पाहु । सू०प्र०। दंसमि ताव इहलो-इयं पि धम्मप्पभावं ते ॥ २८ ॥ सेनक-पुं० । प्रत्यन्तनगरराजस्य जितशत्रोरमात्यपुत्रे, प्रा. इय धुत्त झत्ति नियमि-त मतिगेहाम गंतु साहेछ। क०४०। प्रा०म०। कूणिकमहाराजस्य पूर्वभवजीवे , सव्यं कुडंबवत्तं, तप्पुरो मग्गइ गिह पि ॥ २६ ॥ श्रा० क०४०। (एतत्कथा ‘णिक ' शब्दें तृतीयभागे मंती वि भण्ड मह गिह-मेगं अस्थि त्ति मुग्गडपविटें। ६२६ पृष्ठे उक्ला।) कित सदोसन कया, वि कोइ निवसेहतं गिराह ॥ ३०॥ गावी चतरकरकसमडे. उत्त० ३०० । जह पुण धम्मपभावे-ण पभविही वंतरोन तुह किंचि । हस्त्यश्वरथपदातिसन्नाहखड़गकन्तादिसमुदाये , अनु० । सो तयणु सउणगंठिं, बंधिय पसो गिहे तम्मि ॥३१॥ विशे० । वृ० । श्राव०। श्रा० म०। सम्भवनाथजिनस्य जनिस्सीहियं करेउ, अणुजाणाविय गश्रो गिहस्संतो। नन्याम् , “ दो चेव सयसहस्सा, सीसाण आसि सम्भपडिकमिऊण य इरियं, एवं च करेइ सज्झायं ॥३२॥ वजिनस्स । अमितवीरियजुयस्स , सेणाए जियारितणयस्स तथाहि ॥१॥" ति०। प्रव०। आव० स्थूलभद्रस्वामिनो भगिन्यागयमेश्रज्ज महामुणि-खंदगसीसाइ साहुचरियाई। म्, आर्यसम्भूतविजयस्यान्तेवासिन्याम् , ति०। प्रा० क० । सुमरंतो कह कुप्पसि, इत्तियमित्ते चरे जीव ! ॥ ३३॥ श्रा००। पिच्छसु पाणविणासे, वि नेव कुप्पंति जे महासत्ता। सेणाकम्म-सेनाकर्मन--न । सेनायाः सैन्यस्य कर्म-व्यापारः तुझ पुण होणसत्त-स्स बयणमित्ते वि एस खमा ॥ ३४॥ शत्रुसाधनलक्षणः , सेनाविषयं वा कर्म-इतिकर्तव्यतालक्षणं रे जीव ! सुह दुहेसुं, निमित्तमित्तं परो जियाणं ति । सेनाकर्म । सैन्यकर्मणि, स्था०६ ठा०३ उ०। सकयफलं भुजंतो, कीस मुहा कुष्पसि परस्स ॥३५॥ सेणावइ-सेनापति-पुं० । सेनायाः पतिः सेनापतिः । प्रा० हा हा मोहविमूढा, विहवे य घरे य मुच्छिया जीवा । निहणंति पुत्तमित्त. भमंति तो चउगइभवम्मि ॥३६॥ म.१०। नृपतिनिरूपितचतुरासन्यनायके,प्रशा०१६ पद। स्था०। भ० । कल्प० । जी०। ओघ०। श्री० । सकलानीकएवं सो सज्झायं, करेह जा जामिणीइ जामदुगं । नायके, प्रश्न०४ श्राश्रद्वार । जं०रा०स०। श्राव० । ता बंतरण सुणिउं, पहिचित्तेण इय भाणियं ॥ ३७॥ औ०। प्रा० म० । सूत्र। अनु० । बा० श्रा० क०। मह भवजलहिम्मि निम-जियस्स पोयाइय तए साहु। स्था०। प्रव०। सोहं अमरो एयं, गह उवासियं जेण ॥ ३८॥ तो कहर सेणपुट्ठो, स वंतरो भद्द ! एयगेहस्स । सेणावइरयण-सेनापतिरत्न-न० । सेनापतिः-सम्यनाथ प्रहमासि पुरा सामी, अहेसि पुत्ता दुवे मज्झ ॥ ३६॥ स एव रत्नम् । उत्कृष्टसेनापतौ , स्था०७ ठा० ३ उ० । तेसु लहू पाइइट्ठो, दिनं सव्वं पि तस्स गिहसार। सेणावच्च--सेनापत्य-न०। सेनापतिः-सैन्यनायकस्तस्य भावः दाऊण किंपिमए, भिन्नगिहे ठावित्रो जिट्ठो ॥ ४०॥ कर्म वा सेनापत्यम् । सैन्यनायकत्ये, औ० । विगा। जं० । तो काहेउं रायउले, तेण माराविओ अहं सहसा। सेणि--श्रेणि-स्त्री०। पनौ, आचा० १ श्रु०६ अ०३ उ० । लहुभायरं धरावियं, गेहमिणं अप्पणा गहियं ॥ ४१॥ रा०। जंग कुम्भकाराष्टादश प्रकृतयः श्रेणिशब्देनोच्यन्ते । बहुबंधू गुत्तीए, मनो महं इत्थ वंतरो जाओ। जं०३ वक्षमा० म०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy