SearchBrowseAboutContactDonate
Page Preview
Page 1168
Loading...
Download File
Download File
Page Text
________________ ( १९४१ ) अभिधानराजेन्द्रः । सेंधव सेंधव - सैन्धव - न० । सिन्धुदेशजे लवणे, अश्वे च । पुं० । सूत्र० १ ० ७ श्र० । सेखरय- शेखरक- पुं० । शिरोवेष्टने, स्था० ५ ठा० १३० ॥ सेजा - शय्या - स्त्री० । संस्तारके, संथा० । ( एतद्वक्लव्यता 'संधारण' शब्देऽस्मिमेव भागे उक्ला ) ( एवंप्रकाराः शब्दाः 'सिजादि' शब्दप्रकरणे उक्ाः । ) सेडमासव - श्वेतसर्षप - पुं० । श्वेतवर्णे सर्वपभेदे, चत्वारि मचुग्गफलानि मधुतलाः समविषये सकलजगत्प्र सिद्ध एकः श्वेतसर्षपो भवति । ज्यो० १ पाहु० । सेडियम-सेटितक न० मे मा १ प ० १ सेडिया वेतिका श्री० खटिकायाम् आचा० २ चू० १ ० ६ उ० । शुक्लमृत्तिकायाम्, दश० ५ सेडी-सेडी-खां०] लोपमे प्रा० १ पद । सेडीवह- सेडीवह- पुं० । लोमपक्षिभेदे, जी० १ प्रति० । सेडुय-सेटुक- पुं० । कर्पासे, सेडओ कप्पासो रूयं उट्टियं रूपपडले जिसमे पलितं पेलू भाति नि००५४०० कौशाम्बी नगरी वास्तवमा थिये ००४० 3 ० १ ० । ( तत्कथानक 'कूणिक' शब्दे तृतीयभागे उक्तम् । ) सेदी-खि श्री की अनु० भ० अलप्रमाणे प्रतर क्षेत्रे यः श्रेणिः-राशिस्तत्र किलासंख्येयानि वर्गमूलानि ति पृन्तीति । अनु० । खेत्तम असंखेजाओ सेढीओ पयरस्स असंखिजइभागो, तासां से विसंभई अंगुलपदमवग्गमूलं मिअवग्गमूलपडुप्पणणं अहव यं अंगुल विभवम्गमूलघरापमाणमेताओ सेडीओ । Jain Education International क्षेषतस्तु प्रतरास कृष्येषभागवत्यं सत्येयधेशीनां ये प्रशास्तत्सङ्ख्यानि भवन्ति । ननु प्रतरासङ्ख्येयभागे असंख्ये या योजनकोपो ऽपि भवन्ति तत्किमेतावत्यपि क्षेत्रे या नभः श्रेयो भवन्ति ता इद्द गृह्यन्ते ?, नेत्याह-' तासि णं सेट वित्यादिकमचिःविस्तरति शेषः कितवा अंगुली त्यादि अप्रतक्षेत्रे यः श्रेणिः शस्त्रकिलासं येयानि वर्गमूलानि तिष्ठन्त्यतः प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्नं-गुणितं तथा च सति यावत्योऽत्र श्रेण्यो लब्धा एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति; पतावस्यः श्रेयोऽत्र गृह्यन्त इत्यर्थः भवति-अङ्गुलप्रमाणे प्रतरक्षेत्रे किलास करना चाधिके ते २५६ श्रेणीनां भवतस्तद्यथा - अत्र प्रथमवर्गमूलं षोडश १६ द्वितीयं चत्वारः चतुः पा चतुःषष्टिरपि सद्भावतोयः यो मन्तव्याः पतावत्संख्या श्रेणीनां कि चिरिह प्राह्मा । ' अहवा ण ' २८६ - मेडी 3 - मित्यादि समिति वाक्यालङ्कारे अथवा प्रत्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः ' अब सि कचित्पाठः स चैवं व्याख्यायते अथवा न पूर्वोक्तः प्रकारोऽपि तु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भावः समुदितो वा यशब्दोऽथवाशब्दस्यार्थे वर्तते, तदेव प्रकारान्तरमाह-'अंगुलबीयवग्गमूलधणे' त्यादि, अकुलप्रमाणप्रतरक्षेत्रवर्तिश्रेसिराशेर्यद् द्वितीय वर्गमूलमनन्तरं चतुष्ट्यरूपं दर्शितं तस्य यो घनः - चतुःषष्टिलक्ष रास्तत्प्रमाणाः- तत्संख्याः श्रेण्योऽथ गृहन्त इति प्ररूपी मते अस्तु स एवेतिसपना चतुःषष्टिकपाल सद्भावतोऽयेानांन यः प्रदेशराशिरेतावत्संक्यानि नारकाणां प्राध्यन्त इति । अनु० । - 9 वैक्रियाणि प्रेसिमरूपतायाह सच सेटीओ पाओ, तं जहा - उज्जुभाययो सेटी एगोयओ बँका दुहतो बंका एगओ खुदा दुइओ सुहा चकवाला भचकवाला (०५८१) 'सती' स्यापि प्रदेश स्वी- सरला सा चासावायना व दीर्घा श्रृज्वायता स्थापना ( - ) 'एमओ बंका ' एकश्यां दिशि वा स्थापना ( ) यो कामयतोका स्थापना (५) 'एगओ खुदा' एकस्यां दाकारा (1) 'दुहओ खुदा' उभयतोऽङ्कुशाकारा ( 36 ) चक्रवाला वलयाहूति: (0) अर्द्धचक्रवाला अर्द्धवलयाकारति (1) एताश्चैकतो याचा लोकपर्यन्तमदेशापेक्षया समायन्ते स्था० ७ डा० ३ उ० । 9 एगसमइएवं उज्जुभायताए सेडीए उववज्जमाणे चिग्गहे उपचलेला एगो कार सेटीए उपमाणे दुसमइएवं चिग्गहेयं उपपज्जेजा, दुहओ पंकाए सेढी उबवजमाणे तिसमइएवं विग्गहेणं उबव ओज्जा से तेरायं गोषमा ! ०जाब उपबजेजा। For Private & Personal Use Only तत्र 'उज्जुश्चाययाए ' ति यदा मरणस्थानापेक्षयोत्पत्तिस्थानं समयां भवति तदा ज्यायता पि तया च गच्छत एकसामयिकी गतिः स्यादित्यत उच्यते'सममित्यादि या पुनरस्थानादुत्पत्तिथानमेकतरे विधे वर्त्तते तदेकतो वा श्रेणिः स्यात्, समययेन चोत्पत्तिस्थानप्राप्तिः स्थादित्य उच्यते-यो कार सेडीए उपजमाने दुसमा बिम्म मित्यादि यदा तु मरणस्थानादुत्पत्तिस्थानमधस्तने उपरिसने वातरे विरायां स्यातदा द्विवका श्रेणिः स्यात् समयप्रयेण बोत्पत्तिस्थानाचातिः स्थानिय उच्यते-'दुइओ बंकार' इत्यादि । भ० ३४ श० १ उ० । सेदीओ णं भंते ! दव्बट्टयाए किं संखेश्रो श्रसंखेआओ अंताओ ?, गोयमा ! नो संखेश्रो नो असंखेजाओ, अता पाईणपडीयायताओं से तेसेडी १ भगवती सूत्रे खहा ' शब्द: । www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy