SearchBrowseAboutContactDonate
Page Preview
Page 1158
Loading...
Download File
Download File
Page Text
________________ (११३१), सृरियाभ अभिधानराजेन्द्र:। सूरियाम णि माल्यानि अथितादिभेदभिन्नानि सर्वोषधीन सिद्धा- कुर्वन्ति, 'तंति त्ति ताण्डवयन्ति ताण्डवरूपं नृत्य कुर्वर्थकान्-सर्षपकान् गृह्णन्ति , इयं क्रमः-पूर्व क्षीरसमु- न्ति, 'वुकारेति' बुक्कारं कुर्वन्ति 'अप्फोडति' प्रास्फोटयन्ति, द्रे उपागच्छन्ति तत्रौदकमुत्पलादीनि च गृह्णन्ति, ततः पु- भूम्यादिकमिति गम्यते, 'उच्छलति'त्ति उच्छलयन्ति 'पोच्छकरोदे समुद्रे तत्रापि तथैव , ततो मनुष्यक्षेत्रे भरतैरा- लति' प्रोच्छलयन्ति 'उवयंति' त्ति अयपतन्ति 'उप्पयंतित्ति चनवर्षेषु मागधाविषु नीर्थेषु तीर्थोदकं तीर्थमृतिकां च | उत्पतन्ति पग्वियंति'त्ति परिपतन्ति: नियंक निपतन्तीत्यर्थः। गृह्णन्नि, ततो गङ्गासिन्धुरस्कारक्तवतीषु नदीषु सलिलोदकं न | 'जलंति' त्ति ज्यालामालाकुला भवन्ति 'तविति ' त्ति तशुदकमुभयतटमृत्तिकां च गृहन्ति, ततः खुल्लहिमवच्छिशव- प्ता भवन्ति प्रतप्ता भवन्ति 'थुक्काति ' त्ति महता शब्देन रिषु सर्वतू (तु) वरसपुष्पसर्वमाल्यसौंपधिसिद्धार्थ- धुत्कुर्वन्ति 'देवोक्कलियं करोति' ति देवानां वातम्येवोत्ककान् , ततस्तत्रैव पद्महदपौण्डरीकहदेषु इदोदकमुत्पला- लिका देवोत्कलिका नां कुर्वन्ति, ' देवकहकहं कनि' नि दीनि च तद्वतानि . ततो हेमवतरण्यवतवर्षेषु रोहितागे- प्राकृतानां देवानां प्रमोदभरवशतः स्वेच्छावचनैवॉलकोलाहितांशासुवर्णकुलारूप्यकूलासु महानदीषु सलिलोदकम- हलो देवकहकहकस्तं कुर्वन्ति 'दुहृदुहकं करोति दुहृदुहकभयतटमृनिकां , तदनन्तरं शब्दापातिविकटापातिवृत्तवै- मित्यनुकरणमतत् । 'तप्पढमयाए पम्हलाए सुकुमालाए साढयेषु सर्वतृवरादीन् , ततो महाहिमवदूपियवर्षधरपर्व- सुरभीए गंधकासाइयाए गायाई लूहई' इति तत्प्रथमतया-- तेषु सर्वतूबरादीन , ततो महापद्मपुण्डरीकहदेषु इदोद- तस्यामलङ्कारसभायां प्रथमतया पचमला च सा सुकुमाग च कादीनि . नदनन्तरं हरिबर्षरम्यकवर्षेषु हरिसलिलाहरि- पक्षमलसुकुमारा तया सुरभ्या गन्धकापायिक्या--सुरभिगकान्तानारीकान्तासु महानदीषु सलीलोदकमुभयतटम- ঘষাঘস্কিনিন লম্বুহাতি মায়ান্তি কযतिकां च , ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैनायेषु । न्ति'नासानीसासयायबोझ' मिति नासिकानिःश्वासवाततूवरादीन् , ततो निषिधनीलवर्षधरपर्वतेषु सर्वतूबरादान , वाह्यमनेन तलक्षणतामाह, चक्खुहर'मिति चक्षुईरति श्रातदनन्तरं नगतेषु तिगिन्छिकेसरिमहाइदेष हृदोदकादी- त्मवशं नर्यात विशिष्टरूपातिशयकलितत्वात् इति चढेर नि, नतः पूर्व विदेहापरविदहेषु सीतामीतोदानदीषु सलि- 'वरणफरिसजुत्त' मिति वर्णेन स्पर्शन चातिशयेनेति गम्यते लोदकमुभयतटमृत्तिकां च ततः सर्वेषु चक्रवर्तिविजेत- युक्तं वर्णस्पर्शयुक्त, 'हयलालापेलवाइरेग' मिति इयलालाव्येषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च , त- अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलयातिरेदनन्तरं वक्षस्कारपर्वतेषु सर्वतूबरादीन् , ततः सर्वासु कं नाम नाम्नैकार्थे समासो बहुल' मिति समासः , अतिश्रन्तरनदीषु सलिलोदकमुभयनटमृत्तिकां च , तदनन्तरं म- विशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, धवलं-श्वेतं, तन्दरपर्वते भद्रशालधने तूवरादीन् , ततो नन्दनवने तूब- था कनकेन खचितानि--विच्छुरितानि अन्तकर्माणि-अञ्चगदीन् सरसं च गोशीर्षचन्दनं तदनन्तरं सौमनसवने लयोनलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाशसर्वतूबरादीन् सरसं च गोशीर्षचन्दनं दिव्यं च सुमनो स्फटिकं नामातिस्वच्छः स्फटिकविशेषस्तत्समप्रभं दिव्यं दवाम गृहन्ति, ततः पराडकवने तूबरपुष्पगन्धमाल्यसरस- वदृष्ययुगलं 'नियंसेई' परिधत्ते परिधाय हारादीन्याभरणागोशीर्षचन्दनदिव्यसुमनोदामानि, 'दद्दरमलए सुगंधिए य नि पिनाति, तत्र हारः--अष्टादशसरिकः अर्द्धहारो-नवगंधे गिरहति' इति दईर:-चीवरावन कुण्डिकादिभा सरिकः एकावली-विचित्रमणिका मुक्तावली-मुक्ताफलमजनमुखं तेन गालितं तत्र पकं वा यत् मलयोद्भवतया यी रनावली--पन्नमयमणिकात्मिका प्रालम्ब:-तपनीयमप्रसिद्धत्वात् मलयज-श्रीखराडे येषु तान् सुगन्धिकान्- यो बिचित्रमणिरत्नभक्तिचित्र प्रान्मनः प्रमाणेन सुप्रमाण परमगन्धोपेनान् गन्धान गृह्णन्ति, 'आसियसंमजिश्रोवलि- श्राभरणविशषः , कटकानि-कलाचिकाभरणानि त्रुटितानि. सं सुइसम्मटुरत्यंतरावणवीहियं करेइ' इति श्रासिक्नम्-उ- वाहुरक्षिकाः अङ्गदानि-बाहाभरणविशेषाः दशमुद्रिकानन्तक दकच्छटकेन सन्मार्जितं-संभाव्यमानकचबरशोधनेन उ- हस्ताङ्गलिसंबन्धि मुद्रिकादशकं कुण्डले-करणाभरणे 'चपलिप्तमिव गोमयादिना उपलिप्तं तथा सिक्कानि जलेनात डामणि' मिति चूडामणि म सकलपार्थिवरत्नसर्वसारो देएव शुचीनि-पवित्राणि संमृष्टानि-कचवरापनयनेन र- घेन्द्रमनुष्येन्द्रमूर्दकृतनिवासो निःशेषामङ्गलाशान्तिरोगप्रमुध्यान्तगणि आपणवीथय इव-हट्टमार्गा इवापणवीथ- खदोषापहारकारी प्रवर लक्षणोपेनः परममालभूत भाभरणयो-रध्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, 'अप्पेगड्या विशेषः 'चित्तरयणसंकडं मउडमिति' चित्राणि--मानाप्रदेवा हिरमविहिं भाएंति' अप्येककाः-केचन देवा हिर- कागणि यानि रत्नानि तैः संकटश्चित्ररत्नसङ्कटः प्रभूतरत्नरायविधि-हिरण्यरूपं मङ्गलभूतं प्रकारं भाजयन्ति-विश्रा- निचयोपेत इति भावः, तं 'दिव्वं सुमणदाम' ति पुष्पमाला णयन्ति,शेष देवेभ्यो ददतीति भावः , एयं सुवर्णरत्नपुष्प- 'गंथिमे' त्यादि, प्रन्थिम-ग्रन्थन ग्रन्थस्तेन निवृत्तं ग्रन्थिमं फलमाल्यगन्धचूर्णाभरणविधिभाजनमपि भावनीयम् । 'उ- 'भावादिमः॥६॥२१॥प्रत्ययः यत्सूत्रादिना प्रथ्यते तदग्रन्थिप्पायनिवयेत्यादि,उत्पातपूर्यो निपातो यस्मिन् स उत्पा- ममिति भावः,पूरिमं यत् अथितं सत् वेष्टयते,तथा पुष्पलम्बू निपातस्तम् , एवं निपातोत्पातं संकुचितप्रसारितं 'रिया- सको; गण्डक इत्यर्थः, पूरिमं येन वंशशलाकामयं पारादि रिय' मिति गमनागमनं भ्रान्तसंभ्रान्तनामम् श्रारभटभ- पूर्यते, संघातिमं यत् परस्परतो नालसंघातेन संघात्यते । सोलं दिव्यं नाटयविधिमुपदर्शयन्ति,अप्येकका देवा 'बुकारेंति'बुकारशब्दं कुर्वन्ति, पीगंति'पीनयन्ति-पीनमारमान की तए ण से सूरियाभ देवे केसालंकारेणं मलालंकारे म्ति स्थूला भवन्तीत्यर्थः, 'लासंति लासयन्ति लास्यरूपं नृत्य आभरणालंकारेणं वत्थालंकारेणं चउविहेणं अलंकारणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy