SearchBrowseAboutContactDonate
Page Preview
Page 1147
Loading...
Download File
Download File
Page Text
________________ (१९२०) सूरियाभ अभिधानराजेन्द्रः। सूरियाभ पानानि प्राप्तानि, त्रिसोपानवर्णको यानविमानयत् वक्त-कम्मेन , तेषामपि अध्भुग्गमूसियपहसियाविवे' त्याध्यः तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकमेकै- । दि स्वरूपवर्णनं मध्यभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वके तोरण, तारणवर्णकोऽपि तथैव, ' तस्म गा ' मित्य, दि. त् , तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येक तस्य उपकारिकालयनस्य · बहुसमरमणिज्जे भूमिभाग ' प्रत्येक सिंहासनं प्रज्ञतं, तेषां च सिंहासनानां वर्णनं प्राग्वत् , इत्यादिना भूमिभागवर्णनकं यानविमानवर्णकवत्तावद्वाच्यं नवरमत्र शेषाणि परिवारभूतानि भद्रासनानि वक्तव्यानि यावन्नगीना स्पर्शः। 'ते णं पासायवडेंसया' इत्यादि , ते प्रासादावतंसका तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्म अन्यैश्चतुर्भिः प्रासादावतंसकैः तयच्चत्तप्पमाणमेत्तेहि' देसभाए एत्थ णं महेगे पासायवर्डसए परमत्ते , से णं तेषां मूलप्रासादावतंसकपरिवारभूतानां प्रासादावतंसकामां यदई तदुच्चत्वप्रमाणमात्रैः-मूलप्रासादावतंसकापेक्षयाचपासायवडिंसते पंच जोयणसयाई उठं उच्चत्तेणं अड्डा- तुर्भागमात्रप्रमाणैः सर्वतः समन्तात्संपरित्तिप्ताः, तदोच्चइजाई जोयणसयाई विक्खंभेणं अभुग्गयमूसिय बसतो स्वप्रमाणमेव दर्शयति- ते ण 'मित्यादि. ते प्रासादावतं. भूमिभागो उन्लोओ सीहासणं सपरिवारं भाणियव्वं, सकाः पञ्चविंश योजनशनमूर्ध्वमुच्चैस्त्वेन द्वापष्टियोजना- . अट्ठ मंगलगा झया छत्ताइच्छसा, से णं मृलपासाय नि अद्ध योजनं च विष्कम्भतः ,तेषामपि 'अग्भुग्गयमू सियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्यभागे भूमिववडेंसगे अम्पेहिं चउहिं पासायव.सएहिं तयधुञ्चत्त- नमुल्लोकवर्णनं सिंहासनवर्णनं च सर्व प्राग्वत् . केवलप्पमाणमेनेहिं सव्यतो समंता संपरिक्खित्ता, ते णं पासा- मत्रापि सिंहासनं सपरिवारं वक्तव्यं, 'ते रण 'मित्यादि, यवडेंसगा अड्डाइजाई जोयणसयाई उड्डे उच्चत्तेणं पण ते च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तवीसं जोयणसयं विक्खंभेणं जाव वप्पओ, ते णं पासा दोच्चत्वप्रमागौ-अनन्तगतप्रासादावतंसकार्दोच्चत्वप्र माणैर्मूलप्रासादावतंसकापेक्षया (अष्ट) भागनमारमैः सयवडिनया अमेहिं चउहिं पासायवडिसएहिं तय .. चतः समन्तात् संपरिक्षिप्ताः, नदोच्चत्वप्रमाणमेव दर्शचत्तप्पमाणमत्तेहिं सव्व ओ समंता संपरिक्खित्ता, ते णं यति- ते ण' मित्यादि, ते च प्रासादावतंसका द्वापासायव.सया पणवीसं जोयणपयं उड्डे उच्चत्तेणं बा य जनानि अधयोजनं च ऊर्ध्वमुञ्चैम्त्वेन एकत्रिंशतं या जनानि क्रोश च विष्कम्भतः , एपापि 'अब्भुग्गयमचर्ड्सि जोयणाई अद्धजोयणं च विक्खंभेणं अब्भुग्गयमू सिए' त्यादि स्वरूपर्णनं मध्यभागे भूमिवर्णनम् उल्लोकसिय वसो भूमिभागे उल्लोओ सीहासणं सपरिवारं वर्णन सिंहासनवर्णनं च परिवाररहितं प्राग्वत्, ‘ने ण' भाणियव्वं, अट्ठट्ठ मंगलगा झया छत्तातिच्छत्ता, ते णं मित्यादि, तेऽपि प्रासादावतंसका अन्यश्चतुर्भिःप्रासादापासायव.सगा अमेहिं चउहिं पासायवडेंसएहिं तदधु वतंसकैस्तदर्भोच्चत्वप्रमाण:-अनन्तरोतमासादावतंसका द्धोच्चत्वप्रमाणमूलप्रासादावतंसकारेक्षया षोडशभागप्रमावत्तप्पमाणमेत्तेहिं सव्वतो समंता संपरिक्खित्ता, ते णं पा णैः सर्वतः समन्तात् संपरिशिताः, तदोश्चत्यप्रमाणमय सायवडेंसगा बावष्टुिं जोयणाई अद्धजोयणं च उड्डे उ- दर्शयति-एकत्रिंशद्योजनानि क्रोशं च ऊर्ध्वमुच्चस्त्येन पञ्चच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं वमो.। दश योजनानि अवतीयांचव कोशान् विष्कम्भतः,एउल्लोश्रो सीहासणं सपरिवार पासायउवरिं अट्ठ मंगलगा तेषामपि स्वरूपादिवर्णनमनन्तरोनं, ते ण 'मित्यादि. ते ऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादायतसकैझया छत्तातिछत्ता । (सू० ३५) । स्तददोन्नत्वप्रमाणैः-अनन्तरोक्नग्रासादास पच्चित्वतस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभा- प्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः द्वौच्चत्वप्रगे अत्र महानेको मूलप्रासादायतंसकः प्राप्तः , स च प- माणमेव दर्शयति--पञ्चदश योजनानि तीयां। क्रोश्च योजनशतान्यूर्ध्वमुच्चस्त्वेन अर्द्धतृतीयानि योजनशता- शान् ऊर्ध्वमुच्चैस्वन देशोनान्यपी योजनानि विष्कम्भेन नि विष्कम्भतः 'अब्भुग्गयमूसयपहसियाविषे' त्यादि त- एषामेव स्वरूपव्यावर्णनं भूमिभागवर्णनम् उल्लोकवर्णनं सिस्य वर्णन मध्ये भूमिभागव, मम लोकवर्णनं द्वारबहिःस्थि- हासनवर्णनं च परिवारवर्जितं प्राग्बत् । तपासादवद्भावनीयं , तर च भूलप्रासादावतंसकस्य बहुमध्ये देशभागेऽत्र महती एक मणिपीठिका प्रज्ञप्ता, श्र- तस्स णं मूलपासायवडेंसयस्स उत्तरपुरच्छिमे णं एत्थ टी योजनान्यायामविष्काम्भाभ्यां चत्वारि योजनानि बाह णं सभा सुहम्मा पएणत्ता, एगं जोयणसयं आयामेणं ख्यतः सर्वात्मना मणिमयी 'अच्छा' इत्यादि विशेपणकद परमास जोयणाई विक्खंभेणं बावत्तरि जोयणाई उई उच्चम्बकं प्राग्वत् । 'तीसे ण' मित्यादि, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं प्रक्षप्तं , तस्य सिंहास तेणं अणेगखंभसयसंनिविट्ठा अब्भुग्गयसुकयवयरवेइयानस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्व- सोरणवररहयसालिभंजिया जाव अच्छरगणसंघविप्पकिनव्यानि, 'से ण' मित्यादि, स मूलप्रासादावतंसको: एणा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा सभाए भ्यश्चतुर्भिः प्रासादावतंसकैस्तदर्बोच्चत्वप्रमाणैः सर्वतः स णं सुहम्माए तिदिसि तो दारा पएणत्ता, तं जहा-पुरमन्ततः परिक्षिप्तः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-अर्द्धइतीयानि योजनशतान्य॒र्ध्वमुचैस्त्वेन,पञ्चविंशं योजनशतं वि. थिमेणं दाहियेणं उत्तरेणं, ते ण दारा सोलस जोयणाई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy