SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ सूरियाम अभिधानराजेन्द्रः। सूरियाभ • ममूलटीकायामपि 'उप्पित्थं श्वासयुक्तमिति, तथा उत्- स्फटिकपटलमयानि च प्रत्यवतटानि-तटसमीपयर्सिनः अ. प्रावस्येन प्रतितालमस्थानतालं वा उत्तालं , श्लचरणस्वरेण त्युनतप्रदेशाः यास ता वैडूर्यमणिम्फटिकपटलप्रत्यवनटाः, काकस्वर, सानुनासिकम् अनुनासिकाविनिर्गतवरानुगत. 'सुश्रीयारसुउत्ताराउ' इति सुखेनावतारो-जलमध्ये प्रवेशमिति भावः, तथा 'अट्ठगुणोयवेय ' मिति अधाभिर्गुणैरुपे- नं यासु ताः सुखावताराः तथा सुखेन उत्तारो-जलमध्यातमगुणोपेतं, ते चाटायमी गुणाः-पूर्ण रक्रमलङ्कतं व्य द्वहिनिगमनं यासु ताः सुखोत्तारास्ततः पूर्वपदेन विशेषक्लमविघुर मधुरं समं सललितं च. तथा चोक्तम्-" पु- णसमासः, 'नानामणितित्थसुवद्धाउ' इति नानामणिभिः झं रत्तं च अलं-कियं च यतं तहेव अविघुटुं । महुरं नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां ता नानामसमं सललियं , अट्ठ गुणा होति गेयस्स ॥१॥" तत्र णितीर्थसुबद्धाः, अत्र बहुव्रीहावपि वान्तस्य परनिपातः यत् स्वरकलाभिः परिपूर्ण गीयते तत्पूर्ण, गेयरागानुर- सुखानिदर्शनाद् प्राकृतशैलीवशाद्वा 'च.उकोणाउ ' इति नेन यत् गीयते तत् रकम् , अन्योऽन्यस्वरविशेषकरणेन चत्वारः कोणा यासां ताश्चतुःकोणाः, एतश्च विशेषणं वायदलकृतमिव गीयते तदलकृतम् , अक्षरस्वरम्फुटकरण- पीः कृपांच प्रति द्रष्टव्यं , तेषामेव चतुष्कोणत्यसंभवात् तो व्यक्तं. विस्वरं क्रोशतीव विघुटं न तथा अविघुष्ट, न शेषाणां, तथा आनुपूयेण-क्रमेण नीचैस्तराभावरूपण मधुरम्वरेण गीयमानं मधुरं कोकिलारुतवत् , ताखवंश- सुष्टु-अतिशयेन यो आतवप्रः-केदारो जलस्थानं तत्र स्वरादिसमनुगतं समं, तथा यत् स्वरघोलनाप्रकारेण ल- गम्भीरम्-अलब्धस्ता, शीतलं जलं यासु ता पानुपूर्व्यसुलतीय तत् वह ललितेन-ललनेन वर्तत इति सखलि- जातयप्रगम्भीरशीतलजलाः , · संछन्नपत्तभिसमुणालाउ' सं, यदिवा-यत् धोत्रेन्द्रियस्य शब्दस्य स्पर्शनमतीव सू- इति संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यासु चममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललित-| ताः संछन्नपत्रबिसमृणालाः , इह बिसमृणालसाहचर्यात् म् । इदानीमेतेषामेवाष्टानां मध्ये कियतो गुणान् अन्यच्च पत्राणि पश्मिनीपत्राणि द्रष्टव्यानि, विसानि-कन्दाः मृप्रतिपिपादयिषुरिदमाह-'रसं तिट्ठाणकरणं सुद्ध' तत् 'कु- णालानि-पानालाः , तथा बहुभिरुत्पलकुमुदनलिनसुभगहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं स- सौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रैः केसरैः--केसरप्रधाललियं मणोहरं मउयरिभियपयसंचारं सुर सुनर्ति घर- नैः फुल्लैः-विकसितैरुपचिता बहुत्पलकुमुदनलिनसुभगचारुरूवं दिव्वं नटुं सज गेयं पगीयाण' मिति यथा प्रा- सौगन्धिकपुण्डरीकशनपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तक नाट्यविधौ व्याख्यातं तथा भावनीयं ' जारिसए सहे था पदपदैः भ्रमरैः परिभुज्यमानकमलाः , तथा अच्छेनहवा' प्रगीतानां-गातुमारब्धवतां यारशः शब्दोऽतिम- स्वरूपतः स्फटिकवत् शुद्धेन विमलन-आगन्तुकमलरनोहरो भवति-स्थात्-कथंचिद्भवेदेतपस्तेषां तणानां म हितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा पडिणीनां च शब्दः ?, एवमुक्त भगवानाह-गौतम ! स्यादेवंभूतः हत्था' अतिरेकिता; अतिप्रभूता इत्यर्थः ‘पडिहस्थमुद्धमायं शब्दः । (सू० ३१) 'तेसि णं वणसंडाण' मित्यादि, तेषां 'ण' अतिरिययं जाणमाउरण ' मिति वचनात् , उदाहरणं मिति वाक्यालकार बनखण्डानां मध्ये तत्र तत्र देशे ' तत्र चात्र-'घणपडिहत्थं गयणं, सगह नवसलिलउडमायाई । त' ति तस्यय देशस्य तत्र तत्र एकदेशे 'बहूई' इति व- प्रयरेड्यं मह उण,चिंताए मणतुई विरहे ॥१॥” इति , भ्र यः, खुट्टाखुडियाओ' इति खुग्लिशुल्लिकाः; लघवो लघवार- मन्तो मत्स्यकच्छपा यत्र ताः परिहस्थभ्रमन्मत्स्यकच्छपाः, त्यर्थः , वाप्यश्चतुरस्राः पुष्करिण्यो वृत्ताकाराः , अथवा तथा अनेकैः शकुनिमिथुनकैः प्रविचरता-इतस्ततो गमपुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यो दीर्घिका-- मेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकप्रविचरितास्ततः पू. जयो नद्यः बक्रा नद्यो गुजालिकाः , बहूनि केवलकेवला- पदेन विशेषणसमासः, पता वाप्यादयः सरस्सर-पक्लिपनि पुष्पावकीर्णकानि सरांसि एकपङ्क्त्या व्यवस्थिता- र्यन्ताः 'प्रत्येकं प्रत्येक' प्रति प्रत्येकमत्राभिमुल्ये प्रतिशब्दनि सर-पक्तिः सललितास्ता बयः सरःपक्रयः स्ततो वीप्साविवक्षायां पश्चात्प्रत्येकशब्दस्य द्विवचनमिति, तथा येषु सरःसु एत्या व्यवस्थितेषु कूपोवकं प्रणा- पनवरवेदिकया परिक्षिप्ताः,प्रत्येकं प्रत्येकं वनखराडपरिक्षिलिकया संचरति सा सरःपतिः ता बसपः सरःसर:- प्ताः, 'अप्पगड्याउ' इत्यादि अपिर्याढाथै वातमेककाः-कापक्रयः, तथा बिलानीव बिलानि-पास्तेषां पङ्क्तयो श्वन वाप्यादय पासवमित्र-चन्द्रहासादिपरमासयमिव उ. विलपतयः , एताश्च सर्वा अपि कथंभूता इत्याह-अच्छाः दकं यासा ता पासवादकाः,अध्येकका बारुणस्य-वारुणस्फटिकवहिनिर्मलप्रदेशाः श्लपणाः-श्लषणपुर्लनिष्पा- समुद्रस्येव उदकं यासांता बारुणोदकाः, अप्येककाः क्षीरदितबहिःप्रदेशा श्लपणदलनिष्पत्रपटबत् , तथा रजतमयं मिव उदकं यासां ताः पीरोदकाः, अप्येकका घृतमिष उदरूप्यमयं कूलं यासां ता रजतमयकूलाः, तथा समं न | कं यासांता घृतोदकाः, अप्येककाः क्षोद इय-रचुरस इव गर्ताभावात् विषम तीरं-तीरवर्तिजलापूरितं स्थानं यासा उदकं यासां ताः दोदोदकाः, अप्येककाः स्वाभाविकेन उदनाः समतीराः, तथा बजमयाः पाषाणा यासांता बाम- करसेन प्राप्ताः, 'पासाइया' इत्यादि विशेषण चतुष्टयं प्राग्य. यपाषाणाः, तथा तपनीय-हेमविशेषः तपनीयमयं तलं त् ।'तेसि ण' मित्यादि, तासां पुलिकानां पापीना यावद्धियासा तास्तपनीयतलाः, तथा "सुषम्मसुम्भरययवालुयाओ" लपक्कीनामिति यावत् शब्दात् पुष्करिण्यादिपरिग्रहः, प्रत्येइति सुषणे परतकान्ति हेम शुभं रुप्यविशेषः रजतं प्रतीतं के चतुर्दिशि चत्वारि एकैकस्यां दिशि एकैकस्य भाषासम्मया वालुका यासु ताः सुवर्णशुभारजतषालुकाः, वेरुलि-त् त्रिसोपानप्रतिकपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपायमणिफलिहपालपच्चोयडामो ' इति वैदर्यमणिमयानि | मानि, त्रयाणां सोपानानां समाहारखिसोपानं, तानि प्रम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy