SearchBrowseAboutContactDonate
Page Preview
Page 1136
Loading...
Download File
Download File
Page Text
________________ (११०) सृरियाभ अभिधानराजेन्द्र:। सूरियाभ लगाई सब्बरयणामयाई अच्छाई जाव पडिरूवाई। ग्यत् । तेसि गंदाराण ' मित्यादि , तेषां द्वागणां तेसि णं तोरणाणं पुरभो दो दो सीहासणा पन्नत्ता, प्रत्येकमुभयोः पार्श्वयोरेकैकनधिकीभालेन या द्विधा मेष धिकी तस्यां षोडश षोडश प्रकण्ठकाः प्रशप्ता, प्रकण्ठको तेसि णं सीहासणाणं वन्नो जाव दामा, तेसि णं तो नाम पीठविशेषः , आह च जीवाभिगममूलटीकाकार:रणाणं पुरमओ दो दो रुप्पमया छत्ता पन्नत्ता, ते णं 'प्रकराठी पीठविशेषा' विति , ते च प्रकण्ठकाः प्रत्येछत्ता वेरुलियविमलदंडा जंबृणयकन्निया वइरसंधी मु- कमद्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यां पञ्चविंशताजालपरिगया अवसहस्सवरकचंणसलागा दद्दरमल पञ्चविंशत्यधिक योजनशतं बाहल्येन-पिण्डाभावेन 'सयसुगंधी सब्बोउग्रसुरभी सीयलच्छाया मंगलभत्तिचि व्ववयरामया' रति सर्वात्मना ते प्रकण्ठकाः बज्रमया वज्ररत्नमया, 'अच्छा सराहा' इत्यादि विशेषणजातं प्राता चंदागारोवमा । तेसि णं तोरणाणं पुरओ दो दो ग्बत् , 'तेसि णं पगठगाण' मित्यादि, तेषां प्रकण्ठका. चामराओ पन्नत्ताओ , ताओ णं चामराओ ( चंद- नाम् उपरि प्रत्येकं प्रत्येकम्-इह एक प्रति प्रत्येकमिप्पभयेरुलियवरनानामणिरयणखचियचित्तदण्डाओ)णा- त्याभिमुख्ये घर्त्तमानः प्रतिशब्दः समस्यते, ततो बी. णामणिकरणगरयणविमलमहरिहतवणिज्जुञ्जलविचित्तदं प्साविवक्षायां द्विवचनं , प्रासादावतंमकाः प्रशप्ताः , प्रासादावतंसका नाम प्रासादविशेषाः, उनं च जीवाभिडाओ वल्लियाओ संखककुंददगरयमयमहियफेणपुंजस गममूलटीकायां--"प्रासादावतंसको-प्रासादविशेषा 'विन्निगासातो सुहुमरययदीहवालातो सव्वरयणामयाओ ति, ते च प्रासादावतंसका अर्धतृतीयानि योजनशतानि अच्छाओ जाव पडिरूवाओ । तेसि णं तोरणाणं पुरो ऊर्ध्वम् उच्चस्त्वेन पञ्चविंशं योजनशतं विष्कम्भेन , ' अदो दो तेल्लसमुभा कोट्ठसमुग्गा पत्तसमुग्गा चोयगसमुग्गा भुग्गयमूसियपहसियाविव ' अभ्युगता--श्राभिमुख्येन स वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिषु प्रसृता. तगरसमुग्गा एलासमुग्गा हरियालस० हिंगुलयस० मणो या प्रभा तया सिता इव--बद्धा इच तिष्ठन्तीति गम्यते , सिलासमुग्गा अंजणसमुग्गा सयरयणामया अच्छा जाव | अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भा. पडिरूवा । ( सू० २८) वः, 'विविहमणिरयणभत्तिचित्ता' विविधा-अनेकप्रका. राये मणयः-चन्द्रकान्तादयो यानि च रत्नानि कर्केतना'तेसि ण 'मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्व- दीनि तेषां भक्निभिः विच्छित्तिविशेषश्चित्रा-नानारूपाः श्रायोरेकैकनषेधिकीभावेन या विधा नैषेधिकी तस्यां पो- श्चर्यवन्तो बा नानाविधमणिरत्नभक्तिचित्राः , ' बाउङ्ख्यइश षोडश जालकटकाः प्राप्ताः, जालकटको-जालक- विजयवेजयंतीपडागछत्ताहच्छत्तकलिया'वातोद्भूता-चायुककीयों रम्यसंस्थानः प्रदेशविशेषः, ते च जालकटकाः 'स- पिता विजयः अभ्युदयस्तत्सूचिका बैजयन्यभिधाना याः बरयणामया अच्छा सराहा जाय पडिरूवा' इति प्रा- पताकाः, अथवा-विजया इति बैजयन्तीनां पार्श्वकर्णिका बत् । तेसि ण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयम्त्यः, पताकास्ता पार्श्वयोर्दिधातो नैषेधिक्यां षोडश घण्टापरिपाटयः प्रक्ष- पव विजयवर्जिता छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपप्ताः , तासां च घण्टानामयमेतद्रूपो वर्णावासो-वर्ण- पाणि तैः कलिता वातान्तविजयवैजयन्तीपताकाछत्रातिकनिवेशः प्राप्तः , तद्यथा-जम्बूनदमय्यो घण्टा बज्रमय्यो छत्रकलिताः, तुङ्गा-उच्चा उच्चैस्त्येनार्द्धतृतीययोजनशतलालाः नानामणिमया घण्टापाश्चाः तपनीयमय्यः शव । प्रमाणत्वात् अत एव ' गगनतलमलिहंतसिहरा' इति ला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्या रज्जयः गगनतलम्-अम्बरतलम् अनुलिखन्ति-अभिलायन्ति शिख. 'ताओ ण घण्टाओ' इत्यादि , ताश्च घण्टा श्रोधेन राणि येषां ते तथा, जालानि-जालकानि तानि च भवनभिप्रवाहेण स्वरो यासां ता श्रोधस्वरा मेघस्यवातिदीर्घः त्तिषु लोके प्रतीतानि,तदन्तरेषु मिशिष्टशोभानिमित्तं रत्नानि स्वरो यासा ता मेघस्वरा. हसस्येव मधुरः स्वरो यासां येषु ते जालान्तररत्नाः,सूत्रे चात्र विभक्तिलोपः प्रारुतत्वात्, ता हंसस्वराः , एवं प्रौञ्चस्थराः सिंहस्थय च प्रभूतदे तथा पारात् उन्मीलिता इव बहिष्कृता इव पअरोम्मीलिता शव्यापी स्वरा यासां ताः सिंहस्वराः एव दुन्दुभिस्वरा व यथा किल किमपि वस्तु पञ्जगत्-वंशादिमयाच्छादनविश. द्वादशविधतूर्यसतातो नन्दिः नन्दिस्वराः नन्दिवत् घोपो पात् बहिष्कृतमत्यन्तमविनयच्छायत्वात् शोभते एवं सेऽपि हादो यासां ता नन्दिघोषाः मजः- प्रियः स्वरो पासा प्रासादावतंसका इति भावः,तथा मणिकनकानि-मणिकनकता मञ्जुस्वरा, एवं मजुघोषाः, किंबहुना ?, सुस्वमः मय्यः स्तूपिका-शिम्बराणि येषां ते मणिकनकस्तृपिकाः, सुस्वरघोषाः , ' उरालेण' मित्यादि प्राग्वत् । 'तेसि ण ' तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारामित्यादि , तेषां द्वागणां प्रत्येकमुभयोः पाचयोः द्विधातो नषेधिक्यां षोडश पीडश वनमालापरिपाट्यः प्रज्ञप्ताः, ताश्च दो प्रतिकृतित्वेन स्थितानि तिलकरत्नानि-भिस्यादिषु, पुवनमाला नानाद्माणां नानालतानां च यामि किशलया एविशेषा अर्द्धचन्द्राश्च द्वारादिषु नैश्चित्राः-तथा नानारू. नि ये च पालवास्तैः समाकुलाः-सम्मिश्राः 'छप्पयन पा वा विकसितशतपत्रपुण्डरीकतिलकरत्नाईचन्द्रचित्राः, रिभुजमाणा सोभन्तसस्सिरीया ' इति पदपदैः परिभु- तथा नाना-अनेकरूपाणि यानि मणिवामानि-मसिमयज्यमानाः सत्यः शोभमानाः षटपदपरिभुज्यमानशोभमाना- | पुष्पमालास्तैरलङ्कृतानि-शोभितानि नानामणिदामालअत एव सश्रीकाः पासाईया इत्यादि प्रदचतुष्टयं प्रा- कृतानि तथा अन्तर्बहिश्व श्लवणा-मशृणा , तथा तप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy