________________
सूरियाभ अभिधानराजेन्द्रः।
- सूरियाभ नागदन्तकेषु बहवः कृष्णसूत्रबद्धा' वग्घारिय' इति अध इति असिताः- कृष्णाः केशा यासांता श्रसितकेश्यः, एतदे. लम्बिता माल्यदामकलापा:--पुष्पमालासमूहा बहवो नी- व सविशेषमाचष्टे-'मिउबिसयपसत्थलक्खणसंथेल्लियग्गलसूत्रावलम्बितमाल्यदामकलापा एवं लोहितहारिद्रशुक्ल- सिरयाओ' मृदवः--कोमला विशदा-निर्मलाः प्रशस्तानिसूत्रबद्धा अणि याच्याः। 'ते ण दामा ' इत्यादि. तानि शोभनानि श्रम्फुटितानवप्रभृतीनि लक्षणानि येषां ते प्रशदामानि तवणिजलंबूसगा ' इति तपनीयः-तपनीयमयो स्तलक्षणाः 'संवेल्लितं ' संवृतमधे येषां ते संवेल्लितायाः शिलम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा. रोजाः--केशा यासां ता मृदुविशदप्रशस्तलक्षणसंबोल्लितानतपनीयलम्बूसकानि, 'सुवनपयरगमंडिया ' इति पावतः शिगेजाः, - ईसिं असोगवर पायवसमुट्टियानो' ईषत्--मसामस्येन सुवर्णमेतरेम--सुवर्णपत्रकेण मण्डितानि सु- नाक अशोकवरपादप समुपस्थिताः--प्राधिता ईषदशोकववर्णप्रतरमण्डितानि - नाणाविहमणिरयणधिविहहारउव- रपादपसमुपस्थितास्तथा । वामहत्थग्गहि यग्गसालाप्रो । सोहियसमुदया' इति नानारूपाणां मणीनां रत्नानां च वामहस्तन गृहीतम शालायाः-शाखायाः अर्थादशोकपाविविधा विचित्रवर्णा हारा अपारशसरिका अर्ब हारा दपस्य यकाभिस्ता घामहस्तगृहीताप्रशालाः सिं अजूनघसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जा- च्छिक रक्खचिटिपणं लूममाणीो थिवे ' ति ईषत्-मनाक य सिरीए प्राय २ उपसोभेमाणा चिटुंति' इति अत्र याव- मई-तिर्यक पलितमक्षियेषु कटाक्षरूपेषु वेष्टितेसु सेर्मुकरणाचं परिपूर्णः पाठो द्रव्यः । इसिमरालोरणमसंपत्ता कम्त्य इव सुरजनानां मनांसि 'चपखुल्लोयणलेसेहि य - पुष्याबरदाहिणुत्तरागपाहिषापहि मवायं मनायं पराजमाणा अमन खिनमाणीमो थिध 'भन्योऽन्य-परस्परं चतुषां लोपाजपलंब झंझमाणा ओरालेणं मणुमेणं मणहरणं करण- कनेन--पालोकनेन ये लेशा:--संश्लेषास्तैः खिद्यमाना इय, मणनिम्वुरकरेणं सहेणं ते पएसे सब्य श्री समंता मापुरेमा- किमुक्तं भवति -पनामानस्तियंग्यलिनाशिकटातः
यस उखसोभेमाणा चिटति' एतय प्रा- परस्परमयलोकमाना अबतिष्ठन्ति , यथा नून परस्परगव यानषिमानय ने व्याख्यातमिति न भूयो व्याण्यायते ।
सौभाग्यासहमतस्तियंग्यलिताक्षिकटाक्षः परस्परं खिद्यन्त 'तेसि णं णागवंताण' मित्यादि, तेषां मागवन्तानामुपरि
। ति , " पुढविपरिणामाप्रो' इति पृथिवीपरिणामप्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाट्यः प्रज्ञप्ताः ते
रूपाः शाश्वतभायमुपगता बिमानयत् 'चंदा गगानी व नागवन्ता यावत्करणात्-'मुत्ताजालमरुसियहेमजालगव.
इति चन्द्र स्थानने मुखं यास तास्तथा चंदविलाक्खजालखिखिणिघंटाजालपरिक्खिसा' इत्यादि प्रागुतं सर्षे
सिणी श्रो' इति चन्द्रवत् मनोहरं विलसन्तीत्य बंशीलाचद्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण ! हे श्रायु
न्द्रविलासिन्यः 'चंदद्धसमनिडालाश्री' इति चन्द्रार्द्ध समम्प्मन् ! 'तेसु ण णागदंतपसु' इत्यादि , नेषु नागदन्तकेषु
अष्टमीचन्द्रसमान ललाटं यासां तास्तथा चंदाहि यसो यहूनि रजतमयानि सिककानि प्राप्तानि, तेषु सिक्केषु बह
मदसणाओ' इति चन्द्रादपि अधिकं सोम-सुभगकान्तिवो बह्यो चैडूर्यमय्यो वैडूर्यरत्नारिमका धूपघटिकाः 'का- मत् दर्शनम्-श्राकारो यासां तास्तथा उल्का य उद्योलागुरुपवरकुंदुरुक्कतुरुकधूवमघमघंत ' त्यादि प्राग्बत् नवरं तमानाः · बिज्जुघणमरीचिसूरदिपंततेय अहिययरसन्नि'घाणमणनिव्वुइकरेण ' मिति घ्राणेन्द्रियमनोनिवृत्तिकरण । कासातो' इति विद्युतो ये घना-बहलतरा मरीच यस्तेभ्यो सिमियाविषीदाराणा प्रत्येकमायोपाययो- यच्च सूर्यस्य दीप्यमानं दीप्त-सेजस्तस्मादपि अधिकतरः रेकैकनैषेधिकीभावेन द्विधातो द्विप्रकारायां नषेधिक्यां षोड- साभकाशः-प्रकाशा यासा तास्तथा, 'सिगारागाग्चारुश षोडश शालभञ्जिकापरिपाट्यः प्रज्ञप्ता,ताश्च शालभञ्जि-। बेसामा पासाइयात्रा दरिणिजाश्रो पडिरूवाश्रो अभिका लीलया ललिताङ्गनियशरूपया स्थिता लीलास्थिताः । रुवायो चिट्ठति' इति प्राग्वत् । • सुपरट्रियायो' इति सुमनोशतया प्रतिष्ठिताः सुप्रतिष्ठिताः तेसि ण दाराणं उभयो पामे दुहओ णिसीहियाए सो'सुअलंकियाओ' सुष्ठु-अतिशयेन रमणीयतया अलङ्कृताः लस सोलस जालकडगपरिवाडीओ पन्नताओ, ते ण जाम्घलंकृताः ' णाणाविहरागवसणाश्रो ' इति नानाधिधो. नानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि यस- लकडगा सवरयणामया अच्छा जाव पाडरूवा । तास नानि-वस्त्राणि यासा तास्तथा 'नानामल्लपिनद्धाश्रो, णं दाराणं उभयो पासे दहयो निसीहियाए सोलस इति नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि प्राविद्धा- सोलस घंटापरिवाडीओ पन्नत्ताओ, तासि णं घंटाणं इमेनि यासांता नानामाल्यपिनद्वाःलान्तस्य परनिपातः सुखा यारूवे वन्नावासे पन्नने, तं जहा-जेवणयामईयो घंटाभो निदर्शनात .'मट्रिगिझसुमझा श्रो' इति मुठिग्राह्य सुष्टु- वयरामयामो लालाप्रो णाणामणिमया घंटापासा तबशोभनं मध्यं-मध्यभागा यासा तास्तथा, 'श्रामेलगजमल. जुगलयाट्टियभन्भुन्नयपीणरायसाठयपीवर पोहराओं' पीनं.
णिजामइयाओ संखलाओ रययामयाओ रज्जूतो, ताभो पीवर रचितं संस्थितं-संस्थानं यकाभ्यां तो पीनरचितसं- णं घंटाश्री श्रोहस्सराओं मेहस्सराम्रो सीहस्सराम्रो दंडस्थानी पामेलकः--आपीडः शेखरक इत्यर्थः, तस्य यमल- हिस्सरानी कुंचस्सराओ णदिस्सराओ णदिघोसायो युगलं समणिकं यद्युगलं तद्वत् धर्तितौ पद्धस्वभाया
मंजुस्मराभो मंजुघोसामो सुस्सरामो सुस्सरणिग्घोसामो खुपचितकठिनभावाविति भावः अभ्युन्नती पीनरचितसंस्था मौ च पयोधरी यासा तास्तथा, 'रत्तायंगानो' इति रक्कोड: 3
| उरालेणं मणुओणं मणहरेणं करमणनिबुइकरेणं सहएं वे पानो-नयनोपान्तरूपो यास तास्तथा, 'असियकेसिनो'| पदेसे सन्यो समंता मापूरेमाणीसो २ जाय चिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org