SearchBrowseAboutContactDonate
Page Preview
Page 1131
Loading...
Download File
Download File
Page Text
________________ सूरियाभ गलपासाया रययामयाओ यावत्तणपेढियाओ कुत्तरपासमा निरंतरिषघणकवाडा भितीसु चैत्र मितिगुलिता छप्पना तिथि होति गोमायमिया तझ्या गालामगिर वालरूवगलील अमालभंजियागा वयरामया कुड्डा रयामया उस्सेहा सव्वतवणिजमया उल्लीया खाणामगिरयणजाल पंजरमणिवंसग लोहियक्ष डिक्स गरययभोमा अंकामया पक्खा पखवाह जोहरसामा सा मकवेल्लया रामयाओ पट्टियाओ जायरूवमई श्रो ओहाडीओ वइरामईओ उचरिपुच्छाओं सम्यसेयर माच्छा अंकामया कलाकूडतज्जिघूमियामासेया संखतलविमलनिम्मलदधिघणगोखीर फेरययगिरपगासा तिलगरयणद्धचंद चित्ता नागामणिदामाकिया तो सराहा तवणिज्जवालुपापत्थडा सुहासा समिरीयरूपा पासाईया दरिजा अभिकथा पढिरुचा । क सूर्याभस्य देवस्य सूर्याभं विमानं प्रज्ञप्तं ?, भगवानाह - गौतम ! अस्मिन् जम्बूदीपे यो मन्दरः पर्यतस्तस्य दक्षिणतोऽम्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादू चन्द्रसूर्य ग्रहगरून तारारूपाणामपि पुरतो पनि योजना नियोजनानि ततो बुद्या बहुतयोजनायेवमेव बहूनि योजनशनसहस्राणि एवमेव व बहीयोजनकोटीरेवमेव च बहीयोजनकोटी कोटी रूर्द्ध दूरमुत्प्लुत्य श्रत्र - सार्द्धरज्जुप्रमाणे प्रदेशे सौधर्मो नाम कल्पः प्रज्ञप्तः स च प्राचीनापात्रीनायतः पूर्वापयत इत्यर्थः उत्तरस्तिः अन्द्रस्थानस्थित हि सोधशानदेयलोको समुदिनी प रिपूर्यचन्द्रमण्डलसंस्थानसंस्थितो, तयोध मे " " 9 (१९०४) अभिधान राजेन्द्रः । मोधर्मकल्प उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः चन्द्रसंस्थानसंस्थितः श्रचित्रमाली ' इति अर्चीपि-किरणानि तेषां माला अर्चिर्माला सा अस्यास्तीति Jain Education International " 9 · मिली किरणमालासङ्कुल इत्यर्थः, असङ्ख्येययोजनकोटीकोटीः ' आयामविवस्त्र भें' ति आयामश्च विष्कम्भधायामविष्कम्भं समाहारो द्वन्द्वस्तेन आयामेन वचिष्कभेन चेत्यर्थः, असंख्येया योजनकोटीकोटयः 'परिक्लेवेणं' परिधिना सव्वरयणामए ' इति सर्वात्मना रत्नमयः 'जाव डि ' इति यावत्करणात्- 'अच्छे सहे घद्रे मट्ठे' इम्यादिविशेषण कदम्बकपरिग्रहः, तत्थ ' मित्यादि तत्र सीधम् कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति - त्याख्यातं मया शेषैश्च तीर्थकृद्भिः । ' ते ं विमा दितानि विमानानि सूत्रे स्वं प्राकृतत्वात् सर्वरत्नमयानि सामरस्येन रस्मयानि 'अच्छानि' आकाशस्फटिक वदतिनिर्मलानि अत्रापि यावत्करणात् 'सरहा लढा घट्टामट्ठा नीरया' इत्यादि, विशेष जातं द्रष्टव्यं तच्च प्रागेवानेको 'सिमियादि तेषां विमानानां बहुम प्रदेशमा यो सर्वाधि स्या सूरियाम स्वकल्प चरमप्रस्तरवर्तित्वात् पञ्चावतंसकाः पश्यमानाय सकाः प्रशप्ताः, तद्यथा अशोकावतंसकः - अशोकावतंसकमामास च पूर्वस्य दिशि ततो द धिमा पासक उत्तरस्यां चूतायतका मये सीधर्मावर्त का सर्व मयाः ' अच्छा ०जाव पंडिरूवा ' इति यावत्करणादशापि सरहा लहा घट्टा मट्ठा ' इत्यादि विशेषणजातमवगन्तव्यम् अस्य व सौधर्माकल्प पूर्वस्यां दिशि ति असंख्येयानि योजनशतसहस्राणि व्यतिव्रज्य - अतिक्रम्यात्र सूर्याभस्य देवस्य सूर्याभं नाम विमनं प्रज्ञप्तम्, अर्द्ध त्रयोदशं वषां तानि अजेयोदशादि, सर्द्धानि द्वादशेत्यर्थः, योजनशतसहस्राण्यायामविष्कम्भन. एकोनचत्वारिंशत् योजनशतसहखाणि द्विपाशहस्राणि योजन तानि वरिष कानि परिक्षेपेपरिचित परिक्षेपपरिमार्ण 'विभग्गदहगुणकरणी वट्टम्स परिरश्रो हो ' इति करणवशात् स्वयमानेतव्यं, सुगमत्वात् । ' से एंगण' मित्यादि तद्विमानमेकन प्रकार सर्वतः सर्वास दि समन्ततः - सामस्त्येन परिक्षिप्तम् । 'से गं पागारे' इत्यादिख प्राकारः प्रयोजनानि ऊस पर्क योजना विम्मे • " दारभ्य मध्यभागं यावत् योजने योजने योजनशिक्षाम विटिया उपरि-मकेशिनियोजनानि विष्कम्भेल, मध्यभागादारभ्यापरितनमस्तकं या योजने योजने जनपद गस्य विष्कम्भतो हीमानतया लभ्यमानत्वात् अत एव मूले विस्तयो मध्ये योजना उपसि विशतियोजनमाषविस्तारात्मकत्वात् अन व गोपुच् स्थानसंस्थितः, 'सव्यरयणामए अच्छे' इत्यादि विशेषणजातं प्राग्वत्, 'सें पागारे ' इत्यादि,' स प्राकारी 'खाणाविह पंच नानाविधानि च तानि पञ्चनिच नागाविषय + " · For Private & Personal Use Only व • यं कृष्णादिवर्णनाम्यापेक्षा या पञ्चवक यतिकरादिइत्यादि ते गं कविसीसगा इत्यादि, तानि कपिशीर्षकाणि प्रत्येकं योजनमेकमायामतो देष्णा योजनं विष्कम्मे देशोनयोजनमधे 'सम्यरामया इत्यादिविशेषावत्सुरिया सामित्यादि, एकैकस्यां बाहायां द्वारसह समिति सर्वस यया चत्वारि द्वारसहस्राणि तानि च द्वाराणि प्रत्येकं पञ्चजनशतान्यूर्ध्वम् उच्चैस्त्वेन अतृतीयानि योजन शतानि विष्कम्भतः 'तावइयं चेवे' ति श्रर्द्धतृतीयान्येव यांजनशतानि प्रवेशतः 'सेया' इत्यादि, तानि च द्वाराणि सवायुपरि श्वेतानि श्वेतवर्णोपेतानि बाहुल्येनाङ्करत्नमयस्वात् 'दरकरामधूमियागा' इति परकनकारक तूपिका- शिखर येषां तानि तथा, 'इंडामिगाउसभतुरंगनरमरविगलगफिसरहरु सरभ चमरकुंजवालयम लयभत्तिचित्ता संभुग्गय वरवरचे हयापरिगयाभिरामा वि [ज्जारजपला विय असमीया रुगसहस्सकलिया मिसमाणा मिष्निसमाणा च खुल्ला www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy