SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ सूरियाम वान 4 3 नि ति स्वसिंहासनानुकूलं प्रविशति प्रविशन् पूर्वं ' त्रिमोपानप्रतिरूपकेगा प्रतिविशिरूपेस सोपानेन विमान 'नि श्ररोहति श्रारुहा न्र 'जेवे दुरूह ' यस्मिन्नेव देश तस्य मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य त्र सिंहासनवरगतः सन् पूर्वाभिमुखः अनिवरणः - सम्यक सकलसेवकजनचमत्का रकारिया उपवेशन स्थित्योपविष्टः । 'तर रामि' त्यादि, ततस्तस्य सूर्याभस्य देवस्य चत्वारि सामानिकदेवसहस्राणि ( १०(८) अभिधान राजेन्द्रः | दिव्य मानमनुदक्षिणीकुर्वन्ति उत्तर सिपापान्ति इत्यादि स सम्यर्थे तृतीया, पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, श्रवशेषाःअभ्यन्तरो देवादेदनिपात पणारोहन्ति राचस्थेषु भद्रासनेषु निषीदन्ति । ' तर मि त्यादि ततस्तस्य सूर्याभस्य देवस्य तद् दिव्यं यानविमानमारूढस्य पुरतोऽष्टाष्टमङ्गलकानि यथानुपूर्यायमाय पाठक मे साथि सत्यादिपूर्व स्वस्तिकः तदनन्तरं श्रील स्तरं पूर्णकलश] भृङ्गारविग्यानकाः सवामराः कथम्भू नाः ? इत्याह-‘दर्शनरतिका ' दर्शने अवलोकन रतियांसु ना दर्शनरतिकाः, इह दर्शनरतिकमपि किञ्चिदालोकदर्शनीयं न भवत्यमङ्गलत्वात् यथा गर्भवती युवतिः श्रत ग्राहश्रालोक - बहिः प्रस्थान समयभाविनि दर्शनीया द्रष्टुं यो ग्या मल्यत्वात्, अन्ये त्वाहुः - श्रालोके दर्शनीया न पुनरयुवा चालोकदर्शनीया तथा वातोता विजयसूनिका वैजयन्तीति विजयवैजयन्ती च उत्सृता ऊर्ध्वकृता गगन श्रम्बरतलमनुलिखन्ती तलम् अम्बरतलखती अभियन्तीपुरयथानुपय सम्प्रस्थिता । ' तयांतरं च रामि' त्यादि तदनन्तरं वेरुलियभिसंतविमलदंड 'मिति' बैडूयों 'बैडूर्यरत्नमयमानम निर्मलो दसो पस्य 9 Jain Education International | तथापरंटदामोसीडियमिति इति लयि तेन लभ्यमानेन फोरमापदास्ना कोरपुणमालपोपशोभितं प्रसम्मकोट स्वामीपशोभितं चन्द्रमण्डलनिभं दीप्त्या शोभया वर्तुलतया चन्द्रमण्डलाकारं समुत्सृतं सम्यगृवकृतं विमलमानपत्रं तथा प्रवरं सिंहासनं मणिरत्नैः भक्त्या विच्छिश्या चित्रं यत् तम्मांणेरत्नभक्तिचित्रं, सह पादपीठं यस्य तत्सपादपीठं, तथा 'सपायजमानमिति योगः पादुकाद्वित तस्य समायोजनं समायुक्तं सह पादुकायोगसमायुक्तं यस्य तत्तथा 'बहुकिङ्करामरपरिग्ाहियमिति बहुभिः किङ्करैः- कि रकस्यैरमरैः परिग्रहीतुं पुरता यथानुपु सम्प्रस्थितं. न नन्तरं 'वेदरामय वट्टलट्ठसंडिय सुसिलिट्टपरिघट्टम सुपट्ठिए ति, वज्रमयो वज्ररत्नमयः तथा वृत्तं वर्त्तुलं लं मनोज्ञं संस्थिन स्थानमाकारो यस्य स स्थित तथा सुश्लए: सुषा पापययो म इत्यर्थः परिपृष्ट व परिपृष्टः खरशाळ्या पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाण्या पाषाणप्रतिमेव सुप्रतिष्ठिना न तु नियंतिया वक्रः ततः पंतयां पदानां पदद्वयमीलनेन कर्म्मधारयः, अत एव शेषध्वजेभ्यां विशिष्टः- अतिशायी तथा अनेकानि श्रनकसङ्ख्याकानि वराणि - प्रधानानि पञ्चवर्णानि कुडभी त्र सहस्राणि उत्नानि यत्र स खोरसृतः तस्य जयजयन्तीका जनसहस्रप्रमाणोच्यत्वात् तथा गगननलम् - अम्बरतलमनुलिखत् शिखरम् - अग्रभागों यस्य स तथा योजनसहस्रमुत्सृतः श्रत एव महइमहालए' इति, अतिशयेन महान् महेन्द्रध्वजः पुरती यथानुपृषी संग्रथितः तदनन्तरं सुरूपपरि कच्या' इति सुरूप परिक्षितं परि तथा, तथा सुष्ठु श्रतिशयेन सजाः परिपूर्णाः स्वसामग्रीसमायुक्तया प्रगुणीभूताः विभविताः महना भडन डगर पहकरे ' ति महता अतिशयन भटचटकर पहकरेण पटकथानसमूहन पानीकानि पञ्चमीका धिपतयः पुरतो - यथाऽनुपूर्या सम्प्रस्थिताः । तदनन्तरं व सूर्यमानयासिन बढ्यो वैमानिका देवा यावत्करणात् सम्यई सय्यमित्यादिपरिग्रहः सूर्याभं देवं पुरतः पार्श्वतो मार्गतः पृष्ठतः समनुगच्छति । तर से से यूरिया देवे ते पंचारणीयपरिक्खिने बहूरामयबद्दलङ्कुमंठिएण० जाव जोयणसहरूमभूमि एवं मइतिमहालतां महिंदकरणं पुरतो कडिजमा च उहि सामायिमस्मेहिं जाव सोलमहिं आवरक्खदेवसाहस्सीहिं अनेहि य बहुहिं सूरियाभविमाणवासी हिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सब्बिड्डिए जात्र रखें सोहम्मस्स कप्पस्स मज्मणं तं दिध्वं देवाणुभावं देवि दिव्यं देव दिवं देवामा उपमाग २ पडिजागरेमाणे २ जेणेव सोहम्मकम्पस्स उत्तरिल्ल खिजारामग्गे तेणेव उवागच्छति २ छित्ता जोयणमयसाहस्मितेहिं विग्गहेहिं श्रवयमाणे वीतीयमाणे ताए उक्किट्ठाए जव तिरिश्रममंखिजाणं दीवसमुद्दाणं मज्झमज्मेण वीइदयमा २ जेसे नंदीमरवरदीवे जगेव दाहिमपुरमिले रतिकरपच्यते तेव उवागच्छति २ दिन तं दिव्यं देविडि ०जाव दिव्वं देवाणुभावं पडिसाहरेमाणे २ पडिमखेमा २ जेणेव जंबूदीवें दीवे जेसेच भारहे वामे जव चावलकप्पा नगरी जेणेव यंत्रमालवणे चड़ए जेणेव सम भगवं महावीर व उपागच्छ २ दिना समर्थ भगवं महावीरं तेणं दिव्येणं जाश्विमाणे तिक्खुतो . For Private & Personal Use Only सूरियाभ सुखदर्शना याहि पाहि करइ २ रेत्ता समणस्स भगवतो महावीर उत्तरपुर मे दिमांगे तं दिव्वं जागणविमा ईसि चउरंगुलमसंपर्ण धरणीस उठवित्ता चउहि अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीयाहिं, तं जहा - गंधव्वाणिए य गट्टाखिए य सद्भि संपरिवुडे ताओ दिव्याओ जाणविमाणाओ पुरच्छिमिलेणं तिसोवाणपडिरूवएवं पच्चोरुहति । तए णं तस्स सूरियाभस्स देवस्स वत्तारि सामाणियसाहसीओ ता www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy