SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ सूरियाम अभिधानराजेन्द्रः। सूरियाभ मुत्तादामे मनहिं चउहिं श्रद्धकुंभिक्केहिं मुत्तादामेहिं तद-| ___ 'तस्स णमि' त्यादि, तस्य सिंहासनस्योपर्युलाके 'अत्र' अस्मिन् स्थाने महदेकं विजयदूष्यं--वनविशेषः, पाहमुश्चत्तपमाणेहिं सव्वश्रो समंता संपरिक्खित्ते । ते णं दामा च जीवाभिगममूलटीकाकृत्-विजयदृष्यं वस्त्रविशेष :तवणिजलंबूसगा सुवलपयरगमंडियग्गा णाणामणि- ति, तं विकुन्ति-स्वशक्त्या निष्पादयन्ति, कथम्भूत-- रयणविविहहारद्वहारउवसोभियसमुदाया ईसिं अएणम- मित्याह -शकुन्ददकरजोऽमृतथितफेनपुञ्जसन्निकासम् , छमसंपत्ता बाएहिं पुधावरदाहिणुत्तरागएहिं मंदाय मंदाय शंखः प्रतीतः, कुन्देति--कुन्दकुसुमं दकरजः--उदककणाः अमृतस्य--क्षीरोदधिजलस्य मथितस्य यः फेनपुम्जो--डिएइजमाणाणि २ पलंबमाणाणि २ पेजंज [ पज्झंझ ] एडीरोत्करः तत्सनिकास-तत्समप्रभ, पुनः कथम्भूतमिमाणाणि २ उरालेणं मणुनेणं मणहरेणं करणमणणि त्याह-'सव्वरयणामय' सर्वात्मना रत्नमयम् 'अच्छे सराह म्युतिकरणं सद्देणं ते पएसे सव्वो समंता प्रापू- पामाइयमि' त्यादिविशेष गाजालं प्राग्वत् । तस्स गमि' रेमाणे सिरीए अतीच २ उबसोभेमाणा चिट्ठति । तए त्यादि, तस्य सिंहासनस्योपरि तस्य विजयदृष्यस्य बहुम ध्यदेशभागेऽत्र महान्तमेकं यजमयं-बजरत्नमयमङ्कुशम्ण से भाभियोगिए देवे तस्स सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमे णं एत्थ णं सूरिश्रा अङ्कुशाकार मुक्कादामावलम्बनाश्रयं विकुर्वन्ति, तस्मिश्च बज्रमयेऽश महदक कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपभस्म देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि रिमाणं मुक्कादाम विकुर्वन्ति । से णमि' त्यादि, नत्कुम्भाग्रं भद्दासणसाहस्सीओ विउचइ , तस्स णं सीहासण- मुक्कादाम अन्यैश्चतुर्भिः कुम्भागः- कुम्भपरिमाणमुकादामस्स पुरच्छिमे गं एत्थ णं सूरियाभस्स देवस्स चउ- भिस्तदर्बोच्चत्वप्रमाणमात्रैः ' सर्वतः सर्वासु दिक्षु समएहं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसा स्तत:--सामस्त्येन सम्परिक्षिप्त-व्याप्तम् । ते पं दामा' इत्यादि, तानि पञ्चापि दामानि तवणिज्जलबूसगा (ग-- इस्सीओ विउव्वइ, तस्स पं सीहासणस्स दाहिण ग्गा?), तपनीयमया लम्बूसगा-श्राभरणविशेषरूपा (पाः पुरच्छिमे णं एत्थ णं सूरियाभस्स देवस्स अभितरप- सुवर्णप्रतरकाः सुवर्णपत्राणि तैः मण्डित-शोभित अग्रंम्रिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सी- अग्रभागो ये तानि तथा अ) ग्रभागे येषां प्रलम्बमानानां मो विउचह, एवं दाहिणणं मज्झिमपरिसाए दस- तानि तथा,नानामणिरत्नैः-नानामणिरत्नमयैधिविधैः- विचि त्रैारैरर्द्धहारैश्चोपशोभितः सामस्त्येनोपशोभितः समुदायो एहं देवसाहस्सीणं दस भद्दासणसाहस्सीओ विउव्व येषां तानि तथा. ईषत्-मनाक अन्योऽन्य-परस्परम् असति दाहिणपञ्चस्थिमे णं बाहिरपरिसाए वारसएहं देव प्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैः (चातः ) म.साहस्सीखं बारस महासणसाहस्सीओ विउधति, प-न्दाय मन्दाय इति-मन्द । एज्जमानानि ' कम्पमानानि बस्थिमे णं सत्तएहं अणियाहिवतीणं सत्त भदासणे 'भृशाभीमायाऽविच्छेदे द्विः प्राक्तमबादे रित्यविच्छेदे द्वि चन तथा पन्ति पचन्तीत्यत्र, एवमुत्तरत्रापि. ईषत्कम्पनविउव्वति, तस्स से सीहासणस्स चउद्दिसि एत्थ पशादेव प्रकर्षत इतस्ततो मनाक चलनेन लम्बमाणं सूरियाभस्स देवस्स सोलसएहं पायरक्खदेवसाह नानि २ ततः परस्पर सम्पर्कवशतः 'पेज्जंजमाणा पेज्जंजस्सीणं सोलस भद्दासणसाहस्सीओ विउव्वति, तंज- | माणा' इति शब्दायमानानि २ उदारेण स्फारण शब्देहा-पुरच्छिमेणं चत्तारि साहस्सीयो दाहिणे णं च- मेति योगः , स च स्फारशब्दो मनःप्रतिकूलोऽपि भवति तारि साहस्सीमो पचत्थिमे णं चत्तारि साहस्सीमो तत आह- मनोक्षेन' मनोऽनुकूलन, तथ मनोऽनुकूलत्वं उत्तरे णं चत्तारि साहस्सीओ। तस्स दिव्यस्स जा लेशतोऽपि स्यादत आह-'मनोहरेण मनांसि श्रोतृणां हरति एकान्तेनात्मवशं नयतीति मनोहरो 'लिहादेराकृतिगणरणविमाणस्स इमेयारूवे वसायासे पसत्ते, से जहा स्वादच प्रत्ययः, तेन , तदपि मनोहरत्वं कुत इत्याहनाम ए भइरुग्गयस्स वा हेमंतियवालियसरियस्स वा कर्णमनोनिवृतिकरेण ' ' निमित्त कारणहेतुषु सर्वासा खयरिंगालाण वा रतिं पञ्जलियाण वा जवाकुसुम- विभक्तीनां प्रायो दर्शन ' मिति चचनात् हेतौ . पणस वा किंसुयवणस्स वा पारियायवणस्स वा तीया , ततोऽयमर्थः-प्रतिश्रोत कर्सयोर्मनसश्न निर्व तिकरः-सुखोत्पादकस्ततो मनोहरस्तेनेथम्भूनेन शब्देन सध्यतो समंता संकुसुमियस्स, भवेयारूवे सिया ?, तान् प्रत्यासन्नान् प्रदेशान् सर्वतो-दिक्षु समन्ततो सो इणढे समढे, तस्स णं दिव्वस्स जाणविमाणस्स विदिशु पापूरयन्ति २ शत्रन्तस्य स्यादाविद रूपम् , अत एसो इहतराए चेव जाव यमेणं परमत्ते, गंधो य| एवं श्रिया-शोभया अतीयोपशोभमानानि २ तिष्ठन्ति । फासो य जहा मणीणं । तए णं से भाभिभोगि. 'नए णमि' त्यादि , ततः स श्राभियोगिको वस्तस्य ९.देवे दिव्वं जाणविमाणं विउब्वइ २ वित्ता जेणे. सिंहासनम्यापरोत्तरेला घायव्ये कोणे इत्यर्थः, उत्तरेण उत्तरस्याम् ' उत्तरपुरच्छिमेणे' ईशान्याम् ' अत्र--एतासु परियाभे देवे तेणेव उवागच्छइ २ छित्ता मरिया तिसषु दिशु सूर्याभस्य देवस्य चतुयाँ सामानिकसहस्राणां धं देवं करयल परिग्गहियं जाव पञ्चप्पिणंति । (सू०१५)' योग्यानि चत्वारि भद्रासनसहस्राणि विकुति, पूर्वस्यां च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy