SearchBrowseAboutContactDonate
Page Preview
Page 1106
Loading...
Download File
Download File
Page Text
________________ सृि पाचच भर गुगद्दीयम्सन सोहर हो ज ह पईचो || १ ||" इति गाथाच तुष्टार्थः ॥६४॥ प्रव० ६४ द्वारा | सूर(य) सूर्य ० " स्याद्-भय-चैत्य-समेषु यात् ॥ ८२ ॥१०७॥ इति यात्पूर्व इकारः । सूरिश्रो । सूर्यः । प्रा० । आदित्ये, अनु" । उत्त० । स्था० । ( 'सूर' शब्देऽस्मि - भागे) ते काले तेणं समएस भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणाकुसुमपुंजप्पकासं लोहितगं पासह पासित्ता जायसड्डे० जाव समुप्पन्नको उहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ० जाव नमंसित्ता० जाव एवं वयासीतेरा मित्यादि, अचिरोद्गतम् ' उद्गतमात्रमत एव बालसूर्य जासुमाकुसुमप्यगासं ति जासुमा नाम वृक्षस्तत्कुसुमप्रकाशमत एव लोहितकमिति । 6 Jain Education International किमिदं भंते! सूरिए किमिदं भंते! सूरियस अड्डे | गोमा ! सुभेरिए, सुभे सूरियस्स अड्डे । किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स पभा एवं चेत्र एवं छाया एवं लेस्सा | ( मू० ५३६ ) 'किमिदं ' ति-किस्वरूपमिदं सूर्यवस्तु तथा किमिदं भद सूर्यस्य सूर्यशब्दस्यार्थोऽम्बर्धवस्तुसुमे सुरिए त्ति-शुभस्वरूपं सूर्यवस्तु सूर्यविमानपृथिवीकायिकानामा तपाभिधानपुण्यप्रकृत्युदयवर्त्तित्वात् लोकेऽपि प्रशस्ततया प्रतीतज्ज्योतिष केन्द्रत्याश्च तथा शुभः सूर्यशब्दार्थः । तथाहि सुरेभ्यः क्षमातपोशनसंग्रामादिपरेभ्यो हितः सूरेषु वा साधुः सूर्यः 'भ' त्ति-दीप्तिः- छाया शोभा प्रतिविम्बं वा लेश्या - वर्णः । भ० १४ श०६ उ० । सूत्र० । चं० प्र० । ज्ञा० । सूत्र० । स्वनामख्याते द्वीपे समुद्रे च । चं० प्र० २० पाहु० । सूर्य पुं० शूरेभ्यः समातपोदानसंग्रामादिभ्यो हि शूरेषु वा साधुः शूर्यः । क्षमातपोदान संग्रामादिषु कुशले, भ० १४ श० उ० । सूरियत सूर्यकान्त नः पुत्रे. रा० । सूरियता सूर्यकान्ता श्री० नाम्बिकानगरीराजस्य शिनोऽयमष्याम रा० स्वनामरूपतायां सूर्यमंदि घ्याम् भ० ११ श० ६ उ० । राजस् प्रदेश • मूरियपीठ-सूर्यपीठ 5-न० । सूर्यदेवतापूजनस्थाने, तत्र पूर्वमृषभदेवेन भगवता यत्र यत्र भिक्षा लब्धा तत्र तत्र श्रेयांसेन पीठानि कृतानि तानि क्रमात्सरैरायत्तीकृतानि सौरपीठत्वेन पूज्यन्ते स्म । श्रा० क० । सूरियमंडल मंतर - सूर्यमण्डलाभ्यन्तर-१० सूर्यचारकथने, जं० ७ वक्ष० । रिपलेसा सूर्यलेश्या श्री सुभाष प्र० । "कस्मिन् लेश्या प्रतिमेति ततस्तद्विषयं क्षत्रमाहता कसणं सूरियस लेस्सा पडिहतेति वदेजा १, तत्व खलु इमाओ पीसं पडिवणीओ पाओ, तत्येंगे १- अस्य दन्त्यादित्वं चिन्त्यम् । (१०७८) अभिधानराजेन्द्रः । 1 | " यस्मा एवमाहंसु ता मंदरंस से पच्यतंसि मूरियस लेस्सा पडिहता माहिता बिंदा, एगे एमाहं १ एगे पुरा एव मासु ता मेरुंसि पयसिरियस्स लेस्मा परिहता माहिता ति वदेज, एगे एवामाहंसु २ । एवं एतेयं श्रभिलावेगं भागिता मणोरमंसि पयसिता सुदंस सिणं पव्वयंसि, ता सयंप्रभंसि पन्तंसि ता गिरिरायंसि णं पव्वतंसि ता रतणुच्चयंसि से पन्चतंसि ता सिलुचसि पयसि ता लो मज्झसि से पच्चीस ता लोय- गाभिसि से पव्वतंसि ता श्रच्छंसि गं पव्वतंसि ता सूरियावत्तंसि णं पव्वतंसि ता सूरियावरसि मव्वतंसि ता उत्तमंसि णं पव्यंसि ता दिसादिस्सि से पच्यतंसि ता अवतंसंसि णं पयसि ता धरणिखी लंसि णं पव्वयंसि ता धरणि सिंगंसि गं पन्चयंसि ता पच्चर्तिदेसि णं पव्वतंसि ता पव्त्रयरायंसि पवयंसि सूरियस लेसा पडिहता अहिता ति देखा एगे एवमाहंस । वयं पुरा एवं वदामो-ता मंदरे वि पवुच्चति ० जाव पव्वयराया, बुच्चति, ता जे गं पुग्गला सूरेयस्स लेसं फुमंत ते पुग्गला सूरियस्स लेस पडिहरांति अदिहा वि सं पोग्गला पूरियस्ले पहिति परिमले संतरगता वि पोग्गला सूरियस लेस्सं परिहति । ( सू० २६ ) , 'ना कस्सिए ' मित्यादि, ता इति पूर्ववत् अभ्यन्तरम " सूर्यस्य लेश्या प्रसरतीति कस्मियाने या प्रतिइता श्राख्याता इति वदेत् ?, अयमिह भावार्थ:- इहावश्यमभ्यन्तरं प्रविशन्ती सूर्यस्य लेश्या कस्मिन् स्थाने प्रतिहतेत्यभ्युपगन्तव्यं यतः सर्वाभ्यन्तरे सर्वबाधे व मण्डले जम्बूद्वीपगतं साक्षेत्रमापात पापारियो माणमेवाख्यासमेत सर्वाभ्यन्तरमण्डलगते सूर्ये श्यामतिहतिमन्तरेण नोपपद्यते. अन्यथा निष्क्रामति सूर्ये तत्प्रतिव द्धस्य तापक्षेत्रस्यापि निष्क्रमणभावात् सर्वया मण्डले चार चरति सूर्ये हीनमायामतो भवेत् न च दीनमुक्तमतोऽवसीयते कापि लेश्या प्रतिघातमुपयाति । ततस्तदवगमाय प्रश्न इति एवं प्रश्ने कृते सति भगवानेतद्विषये यावत्यः प्रतिपतयस्तावती रुपदर्शयति- 'तत्थे' त्यादि, तत्र - सूर्यलेश्याप्रतिद्दतिविषये खल्विमा विंशतिः प्रतिपत्तयः प्रशप्ताः, द्यथा-तत्र तेषां विंशतेः परतीर्थिकानां मध्य एके एवमाहुमन्दरे पर्वते सूर्यस्य लेश्या प्रतिहता श्राख्याता इति वदेत्, वदेदिति तेषां मूलभूतं स्वशिष्यं प्रत्युपदेशः अत्रैवोपसंहारः 'ए मासु १ । एके पुनरेवमाहुः मेरो पर्वते सूर्यलेश्या प्रतिहता श्राख्याता इति वदेत्, एके एवमाहुः २ । ' एव ' मित्यादि, एवम् उक्लेन प्रकारेण एतेन वक्ष्यमाणेन प्रतिपत्ति. विशेषभूतनालायकेन प्रतिपतिपत्तिविशेषभूतानाला पकान् दर्शयति- 'ता मणोरमंसिं इत्यादि प्रयोजनयानि तत एवं सूत्रपाठ:-पगे पचनासुता मां त , For Private & Personal Use Only · www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy