SearchBrowseAboutContactDonate
Page Preview
Page 1098
Loading...
Download File
Download File
Page Text
________________ सूरमण्डल चाख्यात इति गौतमो वदेद् वदति | भगवानाह - गौतम ! यो जम्बूद्रीपपरिक्षेपस्तं परिक्षेषं त्रिभिर्गुत्वा दशभिशिवा दशभिर्विभज्य इदमेव पर्यायेादशभिर्मागे हिमाले एष परिशेषविशेष आस्पातो मयाऽधरिति देव स्वशिष्येभ्यः इदमुपप परमधिष्ठ प्रतिपादयिषतः सच जम्मूरिधिः स्थाप्यः, योजन ३९६२२७क्रोश ३धनूंषि १२६ अङ्गुलानि १३] योजनमेकं किचिनमिति हारतः पूयते सांगतो निरंशराशेर्गुणिनस्प सुकरस्यात् ततो जातम् ३१६२२८ जातानि नय लक्षाणि अष्टचत्वारिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि भने सान पतियोंजन सहस्राणि शतानि धिकानि चत्वारश्च दश भागा योजनस्य, अभाषि त्रिगुणकरणारी युक्तिः प्राग्यत् सम्यन्यत्र 'रथियो उपस्थम्तर- उपवास इस पीसापाला दि ॥१॥ अपरं प्रकाश साप मामेति बे सर्वाभ्यन्तरमरावती सू मन्दरविधि जम्बूवरूप पूर्वतो परताशीत्यधिकं शतं योजनानामवगाह्य परंपर विगाशीत्यधिकशतयोजनामा ३६० " ( १०७१ ) अभिधानराजेन्द्रः । Jain Education International " सरत छायामपरिमार्तिनापिबि परिसेनि एनमेवार्थ सामयेन इडपतिमेस मझवारे 'इस्पानि र मेहा सूर्यप्रकाशः प्रतिहस्पत इत्येषां मतमनेन • - पगाथा एवं व्यापार करो मध्ये कारो] मध्यकारमध्ये परमेश् की अर्थः पालक्षेत्रक्षेत्र मे मध्ये हा पा यज्ञवणस्य सदस्य निर्देशस्य भावप्रधानम्याहुतायाःविस्तारस्य वद्भागः--यष्ठां भागः एनावरप्रमाण: तापलाक्षेत्रायामः मेरोराज्य पर्य वाचस्पत्यरिरायोजन तथा विस्ता योजनल तयोः पष्ठो भागलपखशद्योजन सहस्राणि श्री वर्गदशगुणम्नामयमे जालानि ११३० परिधितः ३६२२७ रूपात् शोच्यते ततः स्थितम् ३१५०८६. अस्य दशभिर्भागे भागतम् ३१५०८ अवशिष्टभाणि योजनशतानि त्रयत्रिरायोजनानि पको योजनविभाअनयोरंशच्छेदयोः प्रभिर्गुणने जातम् अंधाकरागुणमेस २२६ सूक्ष्मेनिस्वमस्मेि तमिति भाग्यम्, श्रीमुनिचन्द्रसूरिकृत सूर्य मण्डलविचारेऽस्य विचार प्रस्तुते पापमानिस यसमा न परिधिनः परतो लवणोदवड्भागं यस्यत् प्राप्यमाणे तापक्षेत्रे तच्चक्रवालक्षेत्रानुसारेण तत्र विष्कम्भसम्भवात् परमविस्तव कथनीय इति-निरस्तम् अयमेव चयनि सहस्रपञ्चादियोजनादिको राशिब ग इति रूपः तत उभमीलने यथोक्तप्रमाणः एवं निमात् कोडि (ख) को (विस्थानः पहिस्तृित इति अथ सूर्यइति मर्त तेषामथरवायेगाथा सत्य चैव्यामोहरा पायबलवन्तापभागः एतेन मन्दरार्द्ध सत्कपयोजन स दस्राणि पूर्वराशी प्रक्षिप्यते जायते च शीतिसहस्र जनानि पीति योजनाधिकानि एकअयो जनत्रिभाग ८३३३३ अनेन मन्दरगत कन्दरादीनाम व्यन्तः प्रकाशः स्यादिति लभ्यते यस्यस्मिन् दयाख्याने श्रीमलयगिरिपादैः सूर्य" सम्भावन या क्षेत्रायामपरिमाणमन्यथा जम्बूद्वीपमध्ये क्षेत्र पञ्चचत्वारिंयोजन सपरिमाणाभ्युपगमे यथा सूर्यो हिर्निष्क्रामति तथा तत्प्रतिवद्धं तापक्षेत्रमपि ततो यदा सूर्यः सर्ववामरालमुपसंक्रम्य चारं चरति तदा सर्वधा मन्दरसमीपे प्रकाशो न प्राप्नोति अथ च तपि तत्र म , तस्मा मः करणसंघादिस्थात्, तथाहि - स्वस्वमण्डल परिधिः पया भक्को मुहूर्त गतिं प्रयच्छति सा च दिवसार्द्धगतमुहूर्त राशिना गुणिना चक्षु स्पर्श सा बोदयतः सूर्यस्था प्रतो यावानस्तमयनश्च पृष्ठतोऽपि तावानिति द्विगुणितः सन्तापक्षेत्रं भवति एतच्च चतु स्पर्शद्वारे सुक्क निपितमस्ति । इदं च तापशेषकर सर्वषाह्यमसर दरपरिषपरिक्षेपण विशेष परिमामयते, । सापवाद्यवाहानिरूपये विभाषयिष्यत इति नाथोदा हियते यदुकं चेत् दशभागान् प्रकाशयति इति तत्र भागः परमु १ सर्वाभ्यन्तरे मण्डले चरति सूर्ये दिवसोऽष्टादशमुहूर्तमानः नवमुहूर्ताक्रमणीये च क्षेत्रे स्थितः सूर्यो दृश्यो भवति, तत एतात्प्रमाणं सूर्यात् प्राक् तापक्षेत्रं तावन्न परतोऽपि इत्थं चाष्टादशमुहूर्ताक्रमणीय क्षेत्र प्रमाणमेकस्य सूर्यस्य ता पक्षेत्र, तच्च किल दशभागत्रयात्मकं ततो भवत्येकस्मि पादलिप्तसूरियाख्यानमभ्युपगन्तव्यमि " त्युक्तं, तत्र तत्र भवत्पादान गम्भीरमा विद्याह्यममास्तापक्षेमस्वस्थ प्रतिपादना उका सर्वाभ्यन्तरे मद्रले नापवेथितिः सम्यति प्रका शपृष्ठलप्रत्वेन तद्विपर्यभूतत्वेन च सर्वाभ्यन्तरमण्डलेऽकारस्थिति पृतिमन्तेइत्यादि दा-सर्याभ्यन्तरमण्डलचरएकाले फातिदिने किसंस्थाना अधकारस्थिति यद्यपि प्रकाशव • • सूरमण्डल • न दशमागे परामुहीतेति । सम्पति सामस्त्यनापामतस्तापक्षेत्र पर पराता 'मित्यादि यदा भगवन् ! एतावांस्तापक्षेत्र परमविष्कम्भ इति गम्यं तदा भगवंस्तापक्षेत्रं सामस्त्येन दक्षिणोतरायततया कियदायामेन मशतम् ? भगवानाह - गौतम अनि योजन नहस्राणि त्रीणि च प्रयदिचिकन योजनशतानि योजनस्यैकस्य त्रिभाग व यायदायामन पक्ष पञ्चबन्धारियो जनसहस्राणि पतानियोजन योजनशतानि - पत्रिका उपरि च योजनविभागाने ल मतानिने मागम्य पक्षियो , For Private & Personal Use Only 9 , - " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy