SearchBrowseAboutContactDonate
Page Preview
Page 1094
Loading...
Download File
Download File
Page Text
________________ सूबमएडल अभिधानराजेन्द्र:। भवति?, हंता गोयमा! . जाव राती भवति । मुहर्तकांष्ठभागाभ्यां दिनस्य वृद्धौ ध्यशीत्यधिकशततसे मण्डले षड् मुहर्ता वर्द्धन्त इत्येवमष्टादशमुहत्तों दिवसो (सू० १७७) भवति, अत एव द्वादशमुहर्ता रात्रिर्भवति, त्रिंशन्मुहर्त'जया ण ' मित्यादि , इह सूर्ययभायादेकदेय दिग्द्वये त्यादहोरात्रस्य । 'अट्ठारसमुहुत्ताणतरे'त्ति यदा सर्वाभ्यन्तर. दिवस उक्तः , इह च यद्यपि दक्षिणार्धे तथोत्तराः इत्युक्तं मण्डलानन्तरे मण्डले वर्तते सूर्यस्तदा मुह तकपष्टिभागसथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्यम्,-अर्द्ध- द्वयहीनाष्टादशमुहतो दिवसो भवति, स चाष्टादशमुहताशब्दस्य भागमात्रार्थत्वात् , यतो यदि दक्षिणायें उत्त- दिवसादनन्तरोऽधादशमूहुर्तानन्तरमिति व्यपदिष्टः, 'सातिरा च समग्र एव दिवसः स्यातदा कथं पूर्वेण अप- रेगा दुवालसमुहुसा राईत्ति-द्वाभ्यां मुहूर्त्तकपष्टिभागाभ्यारेण च रात्रिः स्यादिति वक्तुं युज्येत , श्रद्धद्वयग्रहणत सः | मधिका द्वादशमुहर्मा राई भवईत्ति-रात्रिप्रमाण भयतीत्यर्यक्षेत्रस्य गृहीतत्यात् , इतश्च दक्षिणार्धादिशब्देन दक्षि- र्थः,याता भागेन दिन हीयते तावता रात्रिर्द्धते,त्रिंशन्मुहू. णादिदिग्भागमात्रमेवाबसेयं न त्वर्द्धम् श्रतो यदाऽपि दक्षि- तत्वादहोगत्रस्येति । एवं एएणं कमेण एवपित्युपसंहारे,पनेणोत्तरयोः सर्वोत्कृष्टो दिवसो भवति तदाऽपि जम्बूद्वीपस्य | न-अनन्तरोनेन 'जया ण भंते !जबूडीवे दीवे दाहिगड्ढे इत्यबशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं म्याद्, दश- नेत्यर्थः, 'ओसारेय' त्ति-दिनमानं हस्वीकार्य, तदेव भागद्वयमानं च पूर्वपश्चिमयोः प्रत्येकं रात्रिक्षेत्र स्यात्, दर्शयति-सत्तरसे' त्यादि, तत्र सर्वाभ्यन्तरमगडलानसथाहि-पया मुहूर्तः किल सूर्यो मण्डलं पूरयति उत्कृ- स्तरमा हनादारभकत्रिंशत्तममगडलार्दै यदा सूर्यस्तदा सएदिन चाटादशभिर्मुहत रुक्तम् अष्टादश च षष्टेर्दश भाग- तदशमुहूनों दिवसो भवति, पूर्वानहानिक्रमेण त्रयोदशत्रितयरूपा भवन्ति, तथा यदाऽष्टादशमुहतों दिवसो भव- । मुहर्ता च रात्रिरिति । 'मत्तग्समुहुत्तरणतरे 'ति-मरतेति तदा रात्रिर्वादशमुहूर्ता भवति , द्वादश च षष्टेर्दशभाग- कपष्टिभागद्वयहीनसप्तदशमुहूर्तप्रमाणो दिवसः, अयं च द्वयरूपा भयन्तीति, तत्र च मेरुं प्रति नव योजनसहस्राणि द्वितीयमदारभ्य द्वात्रिंशत्तममण्डलार्द्ध भवति, एवमनन्तचत्वारि शतानि षडशीत्यधिकानि नव च दशभागा योज- रत्वमन्यत्राप्यूह्यम्-'सारेगतेरसमुहु ता राई' त्ति-मुहर्तक नस्यत्यतत्सर्वोत्कृष्टदिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं षष्टिभागवयन सातिरेकत्वम् , एवं सर्वत्र ' सोलसमहत्ते भवति ६४८६, कथम्?, मन्दरपरिक्षेपस्य किश्चिन्यूनत्रयो- दिवसे 'त्ति-द्वितीयादारभ्यैकषष्टितममण्डले पोडशमुहूविशत्युत्तरषट्शताधिकैकत्रिशद्योजनसहनमानस्य३१६-२३ तो दिवसो भवति, पन्नरसमुहुने दिवसे' ति-द्विनवदशभिर्मागे हते यल्लब्धं ३१६२११ तस्य त्रिगुणि- तितममण्डलाबें वर्तमाने सूर्ये, 'चोइसमुहुत्ते दिवसे' त्तितत्वे एतस्य भावादिति । तथा लवणसमुद्रं प्रति द्वाविंशत्युत्तरशततमे मण्डले, 'तेरसमहुत दिवसे' तिचतुर्नयतियोजनानां सहस्राणि अष्टौ शतान्यष्टपटपधिकानि साढद्विपञ्चाशदुत्तरशततमे मण्डले. 'यारसमुहुत्ते दिवसे' चत्वारश्च दश भागा योजनस्येत्येतदुत्कृष्ठदिने तापक्षेत्र- त्ति-व्यशीत्यधिकशततमे मण्डले; सर्वबाह्य इत्यर्थः । प्रमाणं भवति ६४८६८, कथम् ? जम्बूद्वीपपरिधेः किञ्चि कालाधिकागदिदमाहन्यूनाष्टाविंशत्युत्तरशतद्वयाधिकषोडशसहस्रोपेतयोजनल जया ण भंते जंबूदीवे दीये दाहिणारे वासाणं पढमे समए क्षत्रयमानस्य ३१६२२८ दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति । जघन्यरात्रिक्षत्रप्रमाणं चाप्यव पडिवअइ तया ण उत्तरढे वि वासाणं पढमे समए पडिमेव, नवरं परिधदेशभागो द्विगुणः कार्यः तत्राचं षड्योज- | वाइ । जया णं उत्तरड्डे वि वासाणं पढमे समए पडिवाइमानां सहस्राणि त्रीणि शतानि चतुर्विशत्यधिकानि षट्चद | तयाणं जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चश भागा योजनस्य ६३२४ द्वितीयं तु त्रिषष्ठिः सहस्राणि द्वे त्थिमे णं अणंतरपुरक्खडसमयंसि वासाणं पढमे समए पश्च चत्वारिंशदधिके योजनानां शते षट् च दशभागा योज पडिवजइ ?, हंता गोयमा ! जया णं जंबुद्दीवे दीवे दामस्य ६३२४५, सर्घलघी च दिवसे तापक्षेतमनन्तरोलरात्रि. अतुल्यं रात्रिक्षेत्र त्यानन्तरोक्नतापक्षत्रतुयमिति, आयामत- हिणड़े वासाणं पढमे समए पडिवाइ तह चेव जाव स्तु तापक्षेत्र जम्बूद्वीपमध्ये पञ्चचत्वारिंशद्योजनानां सह- पडिवाइ। जया णं भंते ! जंबुद्दीवे दीवे मंदरस्स पनाणीति . लवणे च त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्र- व्वयस्स पुरच्छिमेण वासाणं पढमे सगए पडियजइ तवा यस्त्रिंशदधिकानि त्रिभागश्च योजनस्य ३३३३३. उभयमीलने त्यष्टसप्ततिः सहस्राणि त्रीणि शतानि प्रयरिंशदधिका शं पच्चस्थिमेण वि वासाणं पढमे समए पडिवाइ, नियोजनविभागश्चेति ७८३३३३। “उक्कोसए अट्ठारसमुहुने जया पं पच्चस्थिमेण वि वासाणं पढमे समए पडिबजइ निषस भव" ति । इह किल सूर्यस्य चतुरशीत्यधिकं म । तया णं जाव मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंदगडलशनं भवति तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिमण्डला- रपच्छाकडसमयंसि पासाणं पढमे समए पडिवो भवति', नि भवन्ति एकोनविंशत्यधिकं च तेषां शतं लवणसमुद्रस्य हंता गोयमा! जया णं जंबूदीवे२ मंदरस्स पब्धयस्स पुरमध्य भवति, नत्र च सर्वाभ्यन्तरे मण्डले यदा वर्तते सूर्यस्तदाऽष्टादशमुर्ती दिवसो भवति, कथम् ?, यदा सर्ववा च्छिमे ण,एवं चेव उच्चारेयवं. जाव पडिवन्ने भवति । घमण्डले घर्ततेऽसी तदा सर्यजघन्योद्वादशमहत्तों दिवसो एवं जहा समएण- अभिलावो भणियो वासाणं तहा भवति, ततश्च द्वितीयसरडलावारभ्य प्रतिमण्डल द्वाभ्यां प्रावलियाए वि २,भाणियब्बो, भाणापाणण वि ३.थो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy