SearchBrowseAboutContactDonate
Page Preview
Page 1090
Loading...
Download File
Download File
Page Text
________________ सूरमण्डल प्रशीत्यधि इत्थं चभ्यवद् अपनी शेषेण अशिना सहितं पूर्वपूर्वम परिमात मडले इष्टव्यम् यथा तृतीये राउले पनि गुरुते एकेन च देव भवतीति' जाता शिवसा वीजा शिषमिदं पञ्चाशीतियोंजनामि नय पष्टिभागा योजनस्य एकस्य च पष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागाः होपतेन पूर्वमतपरिमा एकत्रिंशत् सहस्राणि नव शतानि षोडशीराणि योजमानामेकोनचत्वारिंशदेकषष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ३२६२६ इत्येवंरूसकियते कृते व ती थपिय प्राप्ततापरिमाणं भवति तच प्रागेव प्रदर्शितं चतुर्थ मण्डगुरुपले गुन्या अपनी शे राशिना सुनील परमार्थसहितं क्रियते तत इदं तत्र मण्डले दृष्टिपथप्राप्ततापरिमार्ग भवति द्वात्रिंशसहस्रादिपत्यकानि योज नानामष्टपञ्चाशत् पष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः एकादशैकषष्टिभागाः ३२०८६६ । । एवं शेषेष्वपि मण्डलेषु भावनीयम्, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा पद्त्रिशद्धशीत्यधिकेन शतेन गुरुयते दुतीयमण्डलादार भ्य सययस्तस्य मलस्य द्वयशीत्यधि , ततो जातानि पश्ञ्चषष्टिः शतानि द्विपच्चाशदधिकानि ६५५२ तेषामेकप मागे हुते स सप्ततरं शतं प ष्टिभागानां शेषाः पञ्चविंशतिः । । । एतत्पञ्चाशीतियों जनानि नव षष्टिभागा योजनस्य एकस्य पष्टिभागस्य सरका भाग। इत्येवंरूपा अवशे शोध्यते, जातानि पश्चाद् त्र्यशीतिर्योजनानि द्वाविंशतिः षष्टिभागाः योजनस्य एकस्य षष्टिभागस्य सत्काः पञ्चत्रिशकषष्टिभागाः हद पिलागाः कलया यूना परमार्थ प्रदर्शितम्, तब फलया ग्यूनत्वं प्रतिमण्डलं भवत् यदा द्वयशीत्यधिकशततममण्डले एकत्र पिण्डितं सच्चिन्त्यते तदा अष्टषष्टिकसभ्य ततले भूयः प्रतिजान मिदं व्यशीतियजनानि त्रयोविंशतिः षष्टिभागाः योजमस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकषष्टिमागाः ८३ । । एतेन सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यपि योजना सप्तपञ्चाशत्पष्टिभागा योजनस्य एकस्य षष्टिभागम्य सन्का एकोनविशतिरेकपष्टिभागाः ४७१७६ । । इत्येवंरूपसहितं क्रियते, तो यो सतर मराइले दष्टापरिमागं भवति तच्च सत्यादिषयधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य ६७२६३ एवं दृष्टिपथप्राप्तायां कतिपयेषु मण्डलेषु पञ्चाशीत २ योजना अग्रेतनेषु चतुरशीति पर्यन्ते यथोक्ताधिकसहितानि प्रयशीर्ति योजनानि अभि Jain Education International " ( २०६३ ) काभिधान राजेन्द्रः । 9 सुर मण्डल पर्ययन् अभियन् गायद यो यावत् सर्वाभ्य रमण्डलमुपसंचारे पनि च सर्वाभ्यन्तरमसर्पवाह्यनन्तरात् मला पखानु गरा मानं उग्रशीत्यधिकशततमं प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि प्रयशीत्यधिकशतनमस्तेनायमुत्तरायणस्य प रमो दिवस इत्याद्यभिधानुवाद- एस से दो इम्मासे' इत्यादि पत्र द्वितीयःपानशेषो ज्ञातव्यः, एतद् द्वितीयस्य परमासस्य पर्यवसानं उपशीत्यधिकशततमाहोरात्रात् परमादित्यः संवत्स रः - श्रादित्यचारोपलक्षितः संवत्सर इति इत्यनेन नक्षत्र त्रादिसंवत्सरव्युदासः, एतच्चादित्यस्य संवत्सरस्य प साम चरमाचरमदित्यात् इति समाहर्तगति द्वारम्, तत्सम्बन्धाच्च दृष्टिपथ वक्तव्यताऽपि । जं० ७ यक्ष० । स० । जंबुद्दी से दीवे अतीउत्तरं जोयवखयं भोगाचा सूरिए उत्तरकडोवगए पढमं उदयं करेइ । ( सू० ८०+ ) 'जंबुद्दीवे ण' मित्यादि, श्रगाहित' ति-प्रविश्य उत्तरको सिउता दिशः उत्तर काष्ठोपगतः प्रथममुदयं करोति सर्वाभ्यन्तरमण्डले उदेतीत्यर्थः । स०८० सम० । 6 3 , अथाष्टमं दिनरात्रिवृद्धिहानिद्वारं निरूप्यते जया गं भंते ! सूरिए सम्बन्धंतरं मंडलं उवसंकमित्ता चारं चरइ तथा गं केमहालय दिवसे केमहालिया स भवइ ?, गोमा ! तया गं उत्तमकट्टपत्ते उक्कोसए अड्डारस दिवसे भट्ट, जहलिया दुबाला राई भवइ, से शिक्खममाणे सूरिए एवं संवच्छरं श्रयमाणे पदमंसि अहोरतंसि अन्मंतरायंतरं मंडल उपसंकमिशा चारं चर (०- १३४ X ) । For Private & Personal Use Only 'जया ग' मित्यादि. यदा भगवन् ! सूर्यः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा को महान् श्रलयोव्याप्य क्षेत्ररूपः आश्रयो यस्यामी किंमहालय :: क्रियानित्यर्थः दिवसो भवति. किंमहालया - कियती रात्रिर्भवति ?, भगवानाह - गौतम ! तदा उत्तमकाष्ठां प्राप्तः- उत्तमायस्यां प्राप्तः आदिश्य सेासरसत्पष्टयधिकशतदिवसमध्ये यतो नापरः कश्चिदधिक इत्यर्थः श्रत एवोत्कर्षकः उत्कृष्ट इत्यर्थः श्रष्टादशमुहूर्त्त प्रमाणो दिवसो भवति, यत्रामा दिवसमा शेषा) अहोरात्रप्रमाणा रात्रिरिति जघन्यिका द्वादशमुहूर्ता रात्रिः सर्वस्मिन् क्षेत्रे काले वा अहोरात्रस्य त्रिशन्महूसंख्याकत्वस्य नैयत्याद्, म ननु यदा भरतेऽष्टादश मुहूर्तप्रमाणो दिवसस्तदा विदेहेषु जघन्या द्वादशमहूर्तप्रमाणा गत्रिस्तर्हि द्वादशमुहर्तेभ्यः परं रावेरतिकान् पावकेन कालेन भयम् एवंभरऽपि वाच्यम्, उच्यते श्रत्र मुहूर्त्तगज्यक्षेत्र वशिष्टे सति तत्र सूर्यस्यादयमानत्वेन दिवसेनेति तच सूयादयास्तान्तरविवारयेन तम्मण्डलगतचा सुपपश्नम् श्राह - एवं सति सूर्योदयास्तमयने अनियते आपने भवतु नाम न चैतदनार्थम्, यदुक्तम् व " · www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy