SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ (१०६०) सूरमण्डल अभिधानराजेन्द्रः। मुरमण्डल संक्रम्य चारं घरति , यश्चात्रोक्तम् ८४ योजनानि किश्चि- प्राप्ततापरिमाणे हीन स्यात् . पनच्चोत्तरोत्तरमण्डलदृष्टिप. म्यूनानि उत्तरोत्तरमण्डलसस्कपुरुषच्छायायां हीयन्ते इति थप्राप्तताचिन्ताया हानी ध्रुवम् अत एव भवराशिरिन्युज्यते, तत्स्थूलत उक्रम, परमार्थतः पुनरिदं द्रष्टव्यम्-उयशी- ततो द्वितीयस्मान मण्डलादनन्तरे तृतीर्य मण्डले एष एव तियोजनानि प्रयोविंशतिश्व प्ठिभागाः योजनस्य एकस्य ध्रुवराशिरेकस्य षष्टिभागस्य सत्काः पत्रिंशता भागभागैः पधिमागस्य एकषष्टिधाच्छिन्नस्य सत्का द्विचत्वारिंश सहितो यावान् राशिः स्यात् , तथाहि-व्यशीति2 जनानि नागाति रष्टिपथप्राप्तताविषये हानौ ध्रुवं , ततः सर्वा चतुर्विशतिः पष्टिभागा योजनस्य सप्तदश च पष्टिभागस्य भ्यन्तरान्मण्डलात् तृतीयं यन्मएडलं ततः प्रारभ्य य सत्का एकपष्टिभागा इति तावान् द्वितीयमण्डलगताद् स्मिन् मण्डले राष्ट्रिपथप्राप्तता शामिभ्यते तत्तन्मण्डल दृष्टिपथप्राप्ततापरिमाणाच्छोध्यते, ततो भवति यथोकसंख्यया पत्रिंशद् गुण्यते, तद्यथा-सर्वाभ्यन्तरान्मएयुला मंत्र मण्डले दृष्टिपथप्राप्ततापरिमाणम चतुर्थमण्डले स एव नृतीये मण्डले पकेन चतुर्थ द्वाभ्यां पञ्चमे त्रिभिर्या ध्रवराशिासप्तत्या सहितः क्रियते . चतुर्थ हि मण्डलं तृतीबत् सर्वबाह्यमण्डले द्वघशीताधिकशतेन गुणयित्वा भ्रवराशिमध्ये प्रक्षिप्यते, प्रक्षिप्ते सति यद्भवति तेन ही यमगडलापेक्षया द्वितीयम, ततः पत्रिंशद द्वाभ्यां गुणिता ना पूर्वमण्डलसत्करछिपथप्राप्तता तस्मिन् विवक्षिते म द्विसप्ततिः स्यात् तया सहितख्यशीत्यादिको राशिः ८३६४। ११ इत्येवं स्वरूपणे जातः, अयं च तृतीयमण्डलगतात् एडले दृष्टिपथप्राप्तता शातक्या, अथ ध्यशीतियोजनादिकस्य हटिपथप्राप्ततापरिमाणाग्छोध्यते ततो यथावस्थितं तुर्य(४)भ्रवराः कथमुपपत्तिः ?, उच्यते-सर्वाभ्यन्तरमण्डले मराडले उपथमाप्तिमानम् , तच्ने दम् सप्तचत्वारिंशद्योदृष्टिपथप्राप्ततापरिमाण सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रि. जनसहस्राणि प्रयोदशोत्तराणि अष्टौ च परिभागा योजषष्टयधिक योजनानामेकविंशतिश्च पष्टिभागा योजनस्य नस्य पकस्य च पष्टिभागस्य सत्का दशैकपष्टिभागाः, ४७२६३११,पतच नयमुह गम्यं तत एकस्मिन् मुहूकषष्टि- सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया ब्राशीत्यधिभागे किमागच्छतीति चिन्तायां नब मुही पक्रपष्टयां गुण्य- कशततमे यदा हाटपथप्राप्तिजिज्ञासा तदा पत्रिंशद् धम्ते अतानि पञ्चशतान्येकोमपञ्चाशदधिकानि ५४६ तै गहते शास्यधिकशतेन गुण्यते जातानि पञ्चपष्टिशतानि हिपलब्धानि परशीतियोजनानि पञ्च पष्टिभागा योजनस्य एकस्य श्वाशधिकानि ६५५२ ततः पष्टिभागानयनार्थमेकपच्या व पष्टिभागस्यैकपष्टिधाछिन्नस्य चतुर्विंशतिर्भागाः ८६१। भागे लब्धं सप्तोत्तरं शतं पष्टिभागानां पञ्चविंशतिरपशिष्टा इयं च सर्वाम्बम्तरे मण्डले एकस्य मुहतैकषष्टिभागस्य. पतद् प्रवराशी प्रक्षिप्यते जातं पञ्चाशीतियोजनामि एकागम्यम् , भय द्वितीयमण्डलपरिरयवृद्धभजनावल्लभ्यते दश पष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः महकषष्टिमागेन तच्छोधनार्थमुपक्रम्यते, पूर्वपूर्वमण्ड- पंडकषष्टिभागाः ८५ह पत्रिंशत एवमुलावनम्तरानम्तरे मएडले परिरयपरिमाणचिन्तायामष्टा- त्पत्तिः-पूर्वस्मात् पूर्वस्मात् मण्डलादनन्तरे ऽनन्तरे मराजुदशाष्टादश योजनानि व्ययहारतः परिपूर्णानि वर्धन्ते ,ले दिवसो द्वाभ्यां द्वाभ्यां मुहकपष्टिभागाभ्यां हीन: नतः पूर्वपूर्वमण्डलगतमुहर्तगतिपरिमाणादनन्तरानन्तरे स्यात् , प्रतिमुहकपष्टिभाग चाष्टादश एकस्य मएडले मुहगतिपरिमाणचिम्तायां प्रतिमुहर्तमष्टादश- पष्टिभागस्य सत्का एकपष्टिभागाहीयन्ते, ततः उभयमीप्रतिमुहर्तमष्टादश पष्टिभागा योजनस्य बर्द्धन्ते , प्रति- लने पदप्रिंशत् स्युः, ते चाष्टादश भागाः कलया न्यूना: मुहकवष्टिभाग चाष्टादशैकस्य पष्टिभागस्य सत्का एक- लभ्यन्ते न परिपूर्णाः परं व्यवहारतः पूर्व परिपूर्णा विवक्षिताः, पष्टिभागाः, सर्वाभ्यन्तरानन्तरे च द्वितीयमण्डले नवमु- तच्च कलया न्यूनत्वं प्रतिमण्डलं भवेत् यदा इयशीस्यइतरेकेन महसकपष्टिभागेनोनैर्यावत् क्षेत्रं व्याप्यते तावति धिकशततममण्डले एकत्र पिरिडतं सत् चिस्यते तदा स्थितः सूर्यो दृष्टिपथप्राप्तो भवति ततो नव मुहर्ता अएपहिरेकषष्टिभागास्ट्यन्ति , एतदपि व्यवहारत उक्वं पकपएषा गुण्यन्ते जातान्यष्टानयतिशतानि चतु-प- परमार्थतः पुनः किश्चिदधिकमपि त्रुट्यदयसेयम्, ततोऽमी यधिकामि १८६४ , तेषां षष्टिभागानयनार्थमेकपष्टया अएपप्टिोकपष्टिभागा अपसार्यन्ते,लदासारण पश्चाऽशीभागो हियते लब्धमेकपष्टयधिकं शतं षष्टिभागानां त्रि- तिर्योजनानि नय पष्टिभागा योजनस्य एकस्य षष्टिभागचत्वारिंशत् षष्टिभागस्य सत्का एकपष्टिभागाः १६१४३, स्य सत्काः पष्टिरेकषष्टिभागाः ८५61 इति जातं सर्वतत्र विशत्यधिकेन षष्टिभागशतेन लब्धे द्वे योजने अय- बाह्यमण्डलानन्तरार्वाकृतनद्वितीयमण्डलगतरष्टिपथप्राप्त-- शेषा एकत्वारिंशत् षष्टिभागाः एकस्य च षष्टिभागस्य तापारमाणादेकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तर्माण सरकाखिवत्वारिंशदेकषष्टिभागाः, पतश्च द्वे यजने एक- योजनानाम् एकोनचत्वारिंशत्पष्टिभागा योजनस्य एकस्य चत्वारिंशत्पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का-1 पष्टिभागस्य सत्काः पष्टिरेकषष्टिभागाः ३१६१६ निचत्वारिंशवेकषष्टिभागा इत्येवंरूपं प्रागुक्तात् षडशी-इत्येवं रूपाच्छोध्यते ततो यथोक्नं सर्ववाहामण्डल दृष्टितियोजनानि पश्चषष्ठिभागा योजनस्य एकस्य अप्टिभागस्य , पथप्राप्ततापरिमाणं भवति, तरुचाग्रे स्वयमेव वक्ष्यति, सत्काश्चतुर्विंशतिरेकषष्टिभागा इत्येतस्मान्छोध्यन्ते, शोधिते; तत एवं पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां द्वितीयादिषु च तस्मिन् स्थितानि ध्यशीतियों जनानि प्रयोविंशतिः षष्टि- केचिन्मराउलेषु चतुरशीति किश्चिन्यूनानि उपरितनेषु भागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारि- मण्डलेवधिकान्यधिकतराणि उक्लपकारेणाभिवर्द्धयन्२ ताव. शदेकटिभागाः ८३१३. पतावरच सर्वाभ्यन्तरमराड- दवया यायसवबाह्यमण्डलमुपसंक्रम्य चारं चरति, सत्र तु लगतराष्टिपथप्राप्ततापरिमाणाद् द्वितीयमएलगतहाथ-' पञ्चाशीर्ति योजनानि साधिकानि हापयतीत्यर्थः, साधि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy