SearchBrowseAboutContactDonate
Page Preview
Page 1082
Loading...
Download File
Download File
Page Text
________________ (१०५४) सरमण्डल अभिधानराजेन्द्रः। सूरमण्डल गशिर्भवति न भागो हिवते. एकपल्या च पश्या गु-! लब्धात्रयविशत्यष्ठिभागाः एकस्य च षष्टिभागस्य पितायां षट्त्रिंशन्छनानि पश्यधिकानि भवन्ति ३६६०, सत्की द्वावेकपष्टिभागी 'तया हा ' मित्यादि , तदा भांग हृते लब्धं सप्तचत्वारिंशसहस्राणि शतमेकोनाशी- सर्वाभ्यन्तरवतीयमण्डलचारचरणकाले दिवसरात्री तवैवयथिकं योजनानां, शेषमुहरति चतुस्त्रिशच्छतानि पक्षण प्रागिय वेदितव्ये,ते चैवम्-'तया अट्ठारसमुहुने दिवसे हस्यधिकानि ३४६६, ततोऽस्माद् योजनानि नायान्तीति वा.हि एट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुना राई भयर पष्टिभागानयना छेदशिरकपपिनियते, तेन भागेरते चउहि एगट्ठिभागमुहुत्तेहिं अहिया इति, सम्प्रति चतुर्थादिषु स्तब्धाः सप्तपञ्चाशत्वष्टिभागाः एकस्य च पष्टिभागस्य मण्डलेष्यतिदेशमाह-एवं खल्वि'त्यादि , एवम्-उक्नेन प्रकासत्का एकोनविंशतिरेकषष्टिभागा इति । 'तया ण' मित्यादि. रेण खलु-निश्चितमतेन-अनन्तरोदितेनोपायेन शनैः शनैसदा सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचरणकाले दिव- स्तहिमण्डलाभिमुखगमनरूपेण निष्क्रामन् सूर्यस्तदनसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्-'तयाण अट्ठारसमु. स्तराम्मएडलात्तदनन्तरं मण्डलं प्रागुक्तप्रकारेण संक्रामन् सं. हुस दिवस हवा दाहिं एगट्ठिभागमुहुनेहि ऊणे दुवालस- क्रामन् एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र सत्रे द्विमुहुना राई भवइ दोहि पगट्ठिभागमुहुत्तेहिं अहिया ' इति | तीया सप्तम्यर्थे प्राकृतत्याद् भवति प्राकृतलक्षणयशात् सप्त से निमखममाणे' इत्यादि, द्वितीयस्मादपि मण्डलात् स भ्यर्थे द्वितीया , यथा-'कसो रसिं मुद्धे ! पाणियसद्धासूर्यः प्रागुरूप्रकारेण निष्क्रामन् नवस्य संवत्सरस्य सत्के सउणयाण' मित्यत्र ततोऽयमर्थः मुहर्तगती अावश अटाद्वितीयेऽहोरात्रे 'मभितरतयंति-सर्वाभ्यन्तरान्मण्डलात् | यश पष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान् निश्चयतः दतीय मण्डलमुगसंक्रम्य चारं चरति, 'ता जया बमित्यादि। किश्चिदूनानभियर्सयमामः२'पुरिसच्छाय' मिति पुरुषस्य तत्र यदा सर्वाभ्यन्तरान्माइलाकृतीयं माडलमुपसंक्रम्य चार छाया यसो भयति सा पुरुषच्छाया सा चेह प्रस्तावात् प्रथपरति नर पश पच योजनसहनामिरे पोजनशते हिप- मतः सूर्यस्योदयमानस्य रहिपथप्राप्ताना, अत्रापि द्वितीया श्वाशे द्विपचाशवधिक पक्षच परिभागान् योजनस्य ५२५२ सप्तम्यर्थ, ततोऽयमर्थः--तस्यामेकैकस्मिन् मण्डले चतुरभएकैकन मुहतेन गच्छति,तथाहि-अस्मिम्मएडले परिरय- शीतिः २'सीयाई' ति-शीतानि किश्चिन्यूनानीत्यर्थः, योपरिमाणं त्रीणि योजना क्षणानि पञ्चदशसहस्राणि शतमेकं जनानि निर्वेष्टयन निर्वेष्टयन्-हापयमित्यर्थः इन च स्थूपञ्चविशत्यधिकम् ३१५१२५ , ततोऽस्य प्राशुलयुक्तियशात् | लन उतं. परमार्थतः पुनरिवं द्रष्टव्यम्-उपशीतियोजनानि षष्ट्या भागो हियते,लब्धं यथोक्नमत्र मण्डले मुर्तगतिप- प्रयोविंशतिश्च वष्टिभागा योजनस्य एकस्य पष्टिभागस्य रिमाणम् , अथवा-पूर्वमण्डलमुर्तगतिपरिमाणावस्मिन् एकपष्टिधा छिन्नस्य सत्का द्विचत्वारिशकागाति रधिमण्डले मुहर्तगतिपरिमाणचिन्ताया प्रागुनयुक्तिवशावाद पथप्राप्तताविषय विषयहानी 5वं, ततः सर्याभ्यन्तराम्मश एकपष्टिभागा योजनस्याधिका प्राप्यन्ते , ततस्तत्वक्षेपे एउलानतीयं यन्मएडलं तत प्रारभ्य यस्मिन् यस्मिन् भवति यथोक्लमत्र मण्डले मुहूर्तगतिपरिमाणम् । अत्रापि- | मगरले इष्टिपथप्राप्तता मातुमिष्यते तत्सम्मएडलसंख्यया रपिशप्राप्तताविषयपरिमाणमाह-'तया ण' मिस्यादि, तदा पत्रिंशद् गुण्यते,तपथा-सर्वाभ्यन्तराम्मएडलातृतीये मएकसर्वाभ्यन्तरानन्तरतृतीयमण्डलबारकाले इहगतस्य मनुष्य- ले एकेन चतुर्थ द्वाभ्यां पञ्चमे त्रिभिर्यायत् सर्पयाधे मण्डले स्य-जातायेकवचनस्य भाषाविहगतानां मनुष्याणां सप्त- द्वपशीत्यधिकेन शतेन, गुणयित्या च भ्रवराशिमध्ये प्रक्षिचत्वारिंशता योजनसहरैः परवत्या च योजनैखनि- ध्यते , प्रक्षिप्ते सति यद्यति तेन हीना पूर्वमण्डलगता शता च षधिभागोंजनस्य एकं च षष्टिभागमेकषष्टिधा छि इपिथप्राप्तता-यस्मिन् विवक्षिते मण्डले रष्टिपथप्राप्तता स्था तस्य सत्काभ्यां द्वाभ्यां चूर्णिकाभागाभ्याम् ४७०६६ दष्टव्या, अथ ध्यशीतियोजनानीत्यादिकस्य प्रवराशेः कथ२७ सर्यश्चक्षु स्पर्शमागच्छति , तथाहि-अस्मिन् म मुत्पत्तिः ?, उच्यते-दह सर्वाभ्यन्तरे मण्डले टिपथपडले दिवसोऽपादशमहतप्रमाणश्चतुर्मिमुहूर्सकषष्ठिभाग- प्राप्ततापरिमारण सप्तचत्वारिंशत्सहस्राणि वे शते त्रिपकनस्तस्या नधमुहर्ता द्वाभ्यां मुहतकषष्टिभागाभ्यां हीनाः ष्टयधिके योजनानामेकविंशतिश्च पष्टिभागा योजनस्य ततः सामस्त्येनैकपष्टिभागकरणार्थ नवापि मुहूर्ना एकपष्ट्या ४७२६३१३, पतच्च नवमुर्तगम्यम् , नत एकस्मिन् महनेगुग्यन्ते, गुणयित्वा च द्वाकपरिभागी तेभ्योऽपनीयेते कपष्टिभागे किमागच्छतीति चिन्तायां नव मुहर्ता एकसती जाता एकष्टिभागाः पञ्चशतानि सप्तचत्वारिंशता पष्टया गुण्यन्ते,जातानि पञ्च शतान्येकोनपश्चाशदधिकानि अधिकामि ५४७ , ततोऽस्य तृतीयमण्डलस्य यत्परिरय- ५४६, नैभागो हियते, लब्धा पडशीतियोजनानि पञ्च पष्टिपरिमाणं त्रीणि योजनलनाणि पञ्चदशसहस्राणि शतमेकं भागा योजनस्य एकस्य च पष्टिभागस्य एकषष्टिधा पञ्चविंशत्यधिकमिति २१५१२५ , तत्पश्चभिः शतैः सप्तच- छिन्नस्य सरकाश्चतुधिशनिभांगाः ८६।३५ । पूर्वस्मान स्थारिंशदधिकैर्गुण्यते, जाताः सप्तदश कोटयनयोविंशतिः पूर्वस्मात् च मण्डलादनन्तरानन्तरे मण्डले परियपशतसहस्राणि त्रिसप्ततिः सहस्राणि त्रीणि शतानि पश्च सप्त रिमाणचिन्तायामष्टादश अष्टादश योजनानि व्यवस्यधिकानि १७२३७३३७५, एतेषामेकपष्टया षष्ट्या गुणि- हारतः परिपूर्णानि यन्ते , ततः पूर्वपूर्वमएलगतनया ३६१० भागो हियते, लब्धानि सप्तचत्वारिंशत्सह- मुह गतिपरिमाणादान्तरानन्तर मराडले मुहूर्तगतिपमाणि परमवत्यधिकानि ४७०६६, शेषमुद्वरति विंशतिशतानि रिमाणचिन्तायां प्रतिमहतमष्टादशाष्टादश पष्ठिभागा पञ्चदशोत्तराणि २०१५, ततोऽस्मायोजनानि नायान्तीति | योजनस्य प्रबर्द्धमाना द्रष्टव्याः,प्रतिमुहूतेकपष्टिमाग चापठिभागानयमार्य छदराशिरे कपर्धियत, तेन भागे हते | ष्टादश एकस्य पप्टिभागस्य सत्का एकपप्टिभागाः स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy