________________
(१०५३) सूरमण्डल अभिधानराजेन्द्रः।
सूरमण्डल षद पद योजनसहस्रागय कैकेन मुहूर्तेन गति त- तस्मिश्च सर्यवाह्यमण्डलगते द्वादशमुहुर्त प्रमाणे दिवसे तः सर्वाभ्यन्तरे सवामे च मण्डले यथोक्नमेव तापक्षेत्र- तापक्षेत्र प्राप्तम्-अष्टाचत्वारिंशद्योजनसाहस्राण ४८०००, परिमाणं भवतीति, तथा 'तत्थे' त्यादि. नत्र--तेषां वादि- तदा हि तापक्षत्रं द्वादशमुहूर्तगम्यम् एकैकन च मुहर्तेन नां मध्य य ने पवमाहुः-पञ्च पञ्च योजनसहस्राणि सूर्य ए चत्वारि चत्वारि योजनसहस्राणि गच्छनि, ततश्चतुग्गों कैकेन मुहुर्तेन गच्छनि त एवमाहुः-यदा सूर्यः सर्वाभ्यन्तरं योजनसहस्रागां द्वादशभिर्गुणनेऽष्टचत्वारिंशत्सहस्राणि भमण्डलमुपसंक्रम्य चारं चरति तहेव दिवसराइपमाण'मि- ।
वन्ति , इमामेवोपपति लेशता भावयनि-'तया ' इत्याति-पत्र प्रस्तावे दिवसरात्रप्रमाण तथैव-प्रागिव द्रष्टव्यम् ।
दि , तदा सर्वाभ्यन्तरमराउलचारकाले सर्वबाह्यमण्डलधा'तया गं उत्तमकट्टपने उक्कोसए अट्ठारसमुहुने दिवसे ह
रकाल च यतश्चत्वारि योजनसहस्राणि एकैकन महान घद, जहनिया दुवालसमुहुत्ता राई इनि, 'तस्सि च ण'
गच्छति ततः साभ्यन्तरे सावा ह्ये च मराजुले यथोक्तं मिन्यादि, तस्मिश्च सर्वाभ्यन्तरमण्डलगतेऽादशमुहूते
तापक्षत्रपरिमाणं भवति३॥ 'तत्थे त्यादि, तत्र येत वादिप्रमाणे दिवसे तापक्षत्र-तापतेत्रपरिमाण प्राप्तं, नवति
न एवमाहुः-पडपि पश्चापि चत्वार्यपि योजनसहस्रागि योजनसहस्राणि, तदा हि प्रागुक्तयुक्तिवशादादशमुहूत्त
सूर्य एकैकेन मुहर्तेन गच्छति ते एवमाहुः--एवं सूर्यचार प्रमाणं तापक्षेत्रम् , एकैकेन च मुहूर्तेन गच्छति सूर्यः पञ्च
प्ररूपयन्ति, सूर्य उद्गगमनमुहर्ते अस्तमयनमुहूते च शीघ्रग
तिर्भवति ततस्तदा-उद्गमनकाल ऽस्तमयनकाले च सूर्य पश्च याजनसहनाण, ततः पञ्चानां योजनसहस्त्राणामटा
पकैकेन मुहून पद पड् योजनसहस्राणि गच्छति , तदनदभिर्गुणनेन नवतिरेव योजनसहस्राणि भवन्ति, 'ता जया ण मित्यादि, यदा सूर्यः सर्ववाद्य मण्डलमुपसंक्रम्य चारं |
न्तरं साभ्यन्तरगनं मुहर्तमात्रगम्यं तापक्षेत्र मुकचा शेष चरति तदा 'तं चेव राइदियप्पमाण' मिति, तदेव प्रागुनं
मध्यम तापक्षेत्रं परिभ्रमण समासादयन् मध्यमतिर्भव
ति, ततस्तदा पञ्च पञ्च योजनसहस्राणि एकैकेन महरात्रिन्दिवप्रमाणं-रात्रिदिवसप्रमाण वक्तव्यम् , तद्यथा
तेन गच्छति , सर्वाभ्यन्तरं तु मुहर्गमात्रगम्यं तापक्षत्र "उत्तमकटुपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई हवइ जह
सम्प्राप्तः सन् सूर्यो मन्दगतिभवति , ततस्तदा यत्र तत्र घिर दुवालसमुहुत्ते दिवसे भवतीति" 'तस्सि च ण' मि- वा मण्डले चत्वारि चत्वारि योजन सहस्राणि एकैकेन स्यादितस्मिन् सर्वबाह्यमण्डलगन सर्वजघन्ये द्वादशमुह- मुहलेन गच्छति । अत्रैव भावार्थ पिपृच्छिपुराह--- 'तत्थे'
प्रमाणे दिवस तापक्षेत्र प्राप्त पष्ठियोजनसहस्राणि त्यादि, तत्र एवंविधवस्तुतत्त्वव्यवस्थायां को हेतुः ?-का ६०००० , तदा नन्तरोनयुक्तियशाद् द्वादशमुहूर्नगम्यप्र- उपपत्तिरिति बंदत् , एवं स्वशिष्यण प्रश्न कृते सति ते मार तापक्षप्रमेकैकन च मुहूर्तेन पञ्च पञ्च योजनसहस्राणि
एचमाहुः ‘ना अयम्म' मित्यादि , अत्र जम्बूद्वीपवाक्षं पूर्वगच्छति, ततः पञ्चानां योजनसहस्राणां द्वादशभिगुणने भ- वत् स्वयं परिपूर्ण पठनीयं व्याख्यानीयं च । 'जया ण ' ति पटियो जनसहस्रागि, अचोपपत्तिलेशमाह-'नया णं मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मराडलमुपसभ्य पंच पने' त्यादि, तदा सर्वाभ्यन्तरमरा उलचारचरणकाले चार चरति तदा दिवसरात्री तथैव प्रागिव वक्तव्य , सर्वबाह्यमण्डलचाग्चरणकाले च पञ्च पञ्च योजनसहस्राणि । ते चैवम्--'तया रंग उत्तमकट्टपत्ते उकासए अट्ठारसमुहुत्ते सूर्य एकैकन मुहूर्तेन गच्छति, ततः सर्वाभ्यन्तर सर्ववाहाच दिवस भयर जहनिया दुवालसमुहुत्ता राई भवई' 'तमण्डत्व यथोक्तमानपक्षेत्रपरिमाणं भवति २ ॥ तत्थ' त्यादि, स्सि च ण' मित्यादि , तस्मिश्च सर्वाभ्यन्तरमण्डलगते:तत्र येत वादिन एवमाहुः-चत्वारि चत्वारि योजनसहस्रा. टादशमुहूर्तप्रमाणदिवस तापक्षेत्र प्राप्तम् । एकननियोजणि सूर्य एकैकन मुहर्नेन गच्छति त एवं सूर्यतापक्षकारू- नसहस्राणि ६१००, तानि चैवमुपपद्यन्ते उद्गमनमुहूतें:पणां कुर्वन्ति-यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य स्तमयनमुहले च प्रत्यकं पड़योजनसहस्राणि गच्छनीन्युभयचारं चर्गत तदा दिवसरात्री तथैव-प्रायिव वक्तव्य , ने मीलन द्वादशयोजनसहस्राणि १२०००, सर्वाभ्यन्तरं मुहर्नचैवम्- तया ग उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुने दि- मात्रगम्यं तापक्षेत्र मुक्त्वा शुषे मध्यमे तापक्षेत्रे पञ्चचस हवइ जहनिया दुबालसमुहुत्ता राई भया' इति, 'त- दशमहतप्रमाणे पञ्च पञ्च योजनसहस्राणि गच्छनीति स्सि च ग 'मित्यादि, मस्मिश्च सर्याभ्यन्तरमण्डलगत - पञ्चानां योजनसहस्राणां पञ्चदशभिर्गुणने पञ्चसप्ततियोंयादशमुहर्तप्रमाणे दिवसे तापक्षेत्र प्रज्ञप्तं द्विसप्ततियों- जनसहस्राणि ७५००० सर्वाभ्यन्तरे तु मुहर्तमात्रगम्ये जनसहस्राणि ७२०००, नथाहि-एतेषां मनेन सूर्य एकैकन नापक्षत्रचत्वारि योजनसहस्राणि ४००० गच्छुतीति समहतैन चत्वारि चत्वारि योजनसहस्राणि गच्छति , स- चमीलने एकनवतियों जनसहस्राणि ६१००० भवन्ति , न र्याभ्यन्तरे च मण्डले तापक्षत्रपरिमाणं प्रागुक्तयुनिवशाद
चैतान्यन्यथा घटन्त, तथा-'ता जया ण' मित्यादि , तधादशमहर्नगम्यं , ततश्चतुणा योजनसहस्राणामादशाभ- त्र यदा सर्ववाहां मण्डलमपसंक्रम्य सूर्यश्चारं चरति तदा गुणन भवन्ति द्विसप्तनियोजनसहस्राणि , 'ता जया ण' रात्रिदिवं-गनिदिधारमाणं तथैव प्रागिव वेदितव्यं , तमित्यादि, ततो यदा सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य च्चैवम्-'तया णं उत्तमकटुपत्ता उक्कोसिया अट्ठारसमुहुत्ता चारं चरति, तदा 'गयिं तच' त्ति-गत्रिन्दिवं-रा- गई भवइ.जहम्मए दुवालसमुहुने दिवस' 'तस्सि च ण' मित्रिदिवसप्रमाणं तथैव-प्रागिव बक्तव्यं, तच्चैवम्-' नया ग प्यादि.तम्मिश्च सर्वबाह्यमण्डलगते द्वादशमुहर्तप्रमाणे दिवसे उत्तम कटुपत्ता उक्कोसिया अट्ठारसमुहुत्ता गई भयर, जहन्न तापक्षत्रं प्रज्ञप्तम , एकष्टियोंजनसहस्रमरिण ६१०००.तानि चैवं प दुघालसमुहुत्ते दिवसे भवति' ' तस्सि च 'मित्यादि, घटाग्राञ्चन्ति-उद्गमनमुह अस्तमयमुहलेच प्रत्येक घट पद
२६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org