SearchBrowseAboutContactDonate
Page Preview
Page 1076
Loading...
Download File
Download File
Page Text
________________ (१०४६) सूरमण्डल अभिधानराजेन्द्रः। सूरमण्डल रिग्यवृद्धिमभिवर्द्धयन्नभिवर्दयन् इहापादश अष्टादशेति व्य- कानि ३२२५, एतानि सर्वाभ्यन्तरमण्डलपरिरयपरिमाणे चहारत उक्कम , निश्वयनयमतेन तु सप्तदश सप्तदश योजना- त्रीणि लक्षाणि पञ्चदश सहस्राणि नवाशीत्यधिकानि ३१नि मात्रिशते चैकपष्टिभागा योजनस्यति द्रव्यम्, एतच ५०८६ इत्येवंरूपेऽधिकत्वेन प्रक्षिप्यन्ते , जातानि त्रीणि प्रागेव भावितं, न चैतत्स्वमनीषिकाविजृम्भितं , यत उक्त लक्षाणि प्रशदश सहस्राणि त्रीणि शतानि चतुर्दशातद्विचारप्रक्रमे पव करणविभावनायाम्-'सत्तरस जोय- त्तराणि ३१८३१४, तथा सप्तदशानां योजनानाम् अष्टाणाई अद्वतीसं च एगट्ठिभागा १७ निम्छरण संव- विशनश्चैकपष्टिभागानामुपरि यानि त्रीणि शतानि पञ्चस चहारेण पुग्ण अट्ठारस जोयणाई' इति , प्रथमपरामासार्य- सत्यधिकानि ३७५ शेषाणयुद्धगन्ति ताति ज्यशीत्यधिकेन चसानभूते उयशीत्यधिकशततमे अहोरात्रे सर्चबाह्यं मण्ड- शतेन गुण्यन्ते जातान्यष्टसहस्राणि पट् शतानि पञ्चलमुपसंकम्य चारं नरति , ता जया ण' मित्यादि, तत्र विंशत्यधिकानि ६८६२५ , तेषां छेदराशिना पञ्चाशदधिकया णमिति वाक्यालङ्कारे, सूर्यः सर्वचाह्यमण्डलमुपसं- कविंशतिशतरूपेण २६५०, भागो हियते . लब्धा एकत्रिंशऋस्य चारं चति तदा तत्सर्वबाह्य मण्डलपदम् अपच देकप्टिभागा योजनस्य, शेष म्तोकत्वात् त्यक्त, परं व्यवत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन एकं योजनशत हारतः परिपूर्ण योजनं विवक्षितमिति पश्चदशोत्तराणीत्युसहस्र पर शतानि षष्टयधिकानि १००६६० पायामविष्क कम् , ' तयाण' मित्यादिना रात्रिन्दिवपरिमाणं षण्मासोभन-आयामविष्कम्भाभ्याम्, सथाहि-सर्याभ्यन्तरान्म- पसंहरण च सुगमम्, 'से पविसमाणे ' इत्यादि, ततः स ण्डलात्परतः सर्चबाह्य मसले पर्यवसानी कृत्य यशीत्य सूर्यः सर्वबाह्यान्मण्डलात् प्रागुनप्रकारेणाभ्यन्तरं मण्डलं धिक मसडलशतं भवति , मण्डले मण्डले च विष्कम्भे प्रविशन् द्वितीय परामासमाददानो द्वितीयस्य षण्मासस्य विष्कम्भ परिवर्द्धन्ते पञ्च पञ्च योजनानि पञ्चत्रिशकपष्टि प्रथमे अहोरात्रे सर्यबाह्यानन्तरमाकनं द्वितीय मण्डलमुभागा योजनस्य , ततः पञ्च योजनानि इयशीत्यधिकेन पसंक्रम्य चारं चरति, 'ता जया समित्यादि तत्र यदा शतेन गुण्यन्ते. जातानि नव शतानि पश्चदशोत्तराखि णमिति वाक्यालङ्कार सर्ववाद्यानन्तरमर्यातनं द्वीतीयं म११५ , येऽपि च पञ्चत्रिंशदेकषष्टिभागा योजनस्य ते ण्डलमुपसंगम्य चारं चरति तदा तन्मण्डखपदम् अष्टाअपि यशीत्यधिकानि शतेन गुण्यन्त जातानि चतुःषष्टिः चत्वारिंशदेकपरिभागा योजनस्य बाहल्येन , एकं योजनंशतानि पञ्चोत्तगणि ६४०५, तेषामेकपष्टया भागे हुते शतसहस्रं पद न योजनशतानि चतुष्पञ्चाशदधिकानि पलब्धं पश्चोत्तरं योजनशतम् १०५, एतत्पूर्वस्मिन् राशौ प्रति- विशतिश्चैकपष्टिभागा योजनस्य २००६५४६ आयामविप्यते, जातानि दश शतानि विंशत्यधिकानि १०२० , एतानि कम्मेन-आयामयिष्कम्भाभ्याम् ,नवाहि-एकतोऽपि,तन्मसर्वाभ्यन्तरमण्डलविष्कम्भायामपरिमाये अधिकत्वेन प्र- एडले सर्वबाह्यमण्डलमतानष्टाचत्वारिंशतमकपष्टिभागान् क्षिप्यन्ते , ततो यथोक्नं सर्वबाह्यमण्डलगनविष्कम्भा- योजनस्यापरे द्वे योजने विमुच्याभ्यन्तरमचस्थितमपरतोऽपि यामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अ- ततो योजनद्वयस्याष्टाचत्वारिंशतश्चैकपष्टिभागानां द्वाभ्यां शादश सहस्राणि त्रीणि शतानि पञ्चदशातराणि ३१८३१५ गुणमे पञ्च योजनानि पश्चत्रिंशच्चै कषष्ट्रिभागा योजनस्येति भ. परिक्षपतः, नवरं पञ्चदशोत्तराणि किञ्चिन्यूनानि द्रष्टव्या- पति, एतत्सर्वबाह्यमण्डलगतविष्कम्भायामपरिमाणात् शोनि, तथाहि-अस्य मण्डलस्य विष्कम्भो योजनलक्ष पद- ध्यते, ततो यथोक्लमधिकृतमण्डलविष्कम्भायामपरिमाण में योजनशतानि षष्टयधिकानि १००६६०, अस्य वर्गों विधी- वति, तथा त्रीणि योजनशतसहस्राणि अपादशसहस्राणि द्वे यते.जात एककः शून्यमेककस्त्रिको द्विकश्चतुष्करित्रकः पश्चकः योजनशत सप्तनवत्यधिक ३९८२६७, परिक्षेपतः प्रक्षिप्त, तपटको द्वे शून्ये १०१३२४३५६००, ततो दशभिर्गुणने जात- थाहि-पूर्वमण्डलादस्य मण्डलस्य विष्कम्भायामपरिमाणे प. मेकमधिकं शून्यम् १०१३२४३५६०००, अस्य वर्गमूलानयने श्चयोजनानि पञ्चत्रिशश्चैकप्रिभागा योजनस्यति टयन्ति, लब्धानि त्रीणि योजनशनसहस्राणि अष्टादश सहस्राणि पश्चानां योजनानां पञ्चत्रिंशतश्चैकापटिभागानां परिरये सप्तत्रीणि शतानि चतुर्दशोत्सराणि ३१८३१४, शेषमुद्वरति, दश योजनानि अपात्रिंशकपष्टिभागा योजनस्य भवन्ति,पर पञ्चकः पञ्चकनिकश्चतुष्कः शून्यं चतुष्कः ५५३४०४ , छेद- सूत्रकृता व्यवहारनयमतेन परिपूर्णान्यष्टादश योजनानि वि गशिः पत्रिकः षट्कः पदको द्विकोऽष्टकः ६३६६२८, वक्षितानि, प्रागुक्तात्सर्वबाह्यमण्डलपरिरयपरिमाणात् त्रीतत्र एतेन पञ्चदशं योजनं किश्चिदून किल लभ्यते इति व्यवः | णि लक्षाणि अष्टादशसहस्राणि त्रीणि शतानि पञ्चदशोहारतः सूत्रकृता परिपूर्ण विवक्षित्वा पञ्चदशोत्तराणीत्यु- त्तराणि इत्येवंरूपादष्टादश योजनानि शोध्यन्त, ततो यथोक्लम् । अथवा-मण्डले मण्डले पूर्वपूर्वमण्डलात्परिरयवृद्धौ | क्लमधिकृतमण्डलपरिरयपरिमाणं भवति, ' तया ण राईसप्तदश सप्तदश योजनानि अष्टाविंशच्चैकषष्टिभागा यो- दियाणं तह चव' त्ति-तदा रात्रिन्दिवं रात्रिदिवसौ तथैजनस्य लभ्यन्ते , ततः सप्तदश योजनानि व्यशीत्यधिकेन व वक्तव्यौ. तौ चैवम्-'तया णं अहारस मुहुत्ता राई शतन गुण्यन्ते , जातान्यकत्रिंशच्छतान्येकादशोत्तराणि भवति दाहि पगट्ठिभागमुहुत्तेहि ऊणा दुवालसमुहुत्ते दि३९११. येऽपि चाष्टात्रिशदकपएिभागास्तऽपि यशीत्यधि- बसे हवइ दोहि एगट्टिभागामुहुत्तेहि अहिए ' इति , ' से केन शंतन गुगयन्ते , जातान्यकोनसप्ततिशतानि चतुष्प- पविसमाणे' इत्यादि, ततः स सूर्यस्तस्मादपि द्वितीयस्माचाशदधिकानि ६६५४, तशं योजनानयनार्थमकपष्टया भा- मण्डलात्प्रागुक्क्रयकारेणाभ्यन्तरं प्रविशन् द्वितीयस्थ परामा. गा-हिंयते, लब्धं चतुर्दशोत्तरं योजनशनम् ११४, तरच पूर्व-1 सस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलार्वाननं तृतीय राशी प्रक्षिप्यते जातानि द्वात्रिंशच्छतानि पञ्चविंशत्यधि- मण्डलमुपंसकम्य चारं चरति,तत्र यदा सूर्यः सर्ववाह्यान्म Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy