SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ सूरमण्डल अभिधानराजेन्द्रः । सूरमण्डल 'मराउलानां विष्कम्भो वक्तव्यः ' ततस्तद्विषयं तचं मंडलं उबसंकमित्ता चारं चरति, ता जया णं मूरिए प्रश्नस्त्रमाह अम्भितरं तच्चं मंडलं उबसंकमित्ता कारं चरति तया गं ना सध्या विणं मंडलवया केवतियं बाहल्लेग केव- सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्म बाहतियं मायामक्खिंभेणं केवतियं परिक्वेवणं पाहि- लेणं णवणवतिजोयणसहस्साई छच्च एकावले जायणमन तातिवदेा?, तत्थ खलु इमानो तिमि पडिवत्ती- य य एगविभागा जोयणस्स आयामविक्खंभेणं निमि यो पमनायो, तत्थेगे एवमाहंसु-ता सव्या वि ण मं• जायणमयसहस्साई पन्नरस य सहस्साई एगं च पणवी डलवता जायणं बाहलेणं एमं जोयणसहस्सं एगं ते- जोयणमयं परिक्खेवेणं परमता, तताण दिवसराई तहेव । नीसं जोयण मतं पायामविक्खंभेणं तिमि जोयण- एवं खलु एएणं णएणं निक्खममाणे मूरिए त-- सहस्साई तिएिण य नवणउए जोयणसते परिक्खवेणं ताऽणंतरातो तदाणंतरं मंडलतो मंडलं उवसंकममाग पामते, एगे एवमासु ?, एगे पुण एवमाहंसु-ता सव्वावि उपसंकममाणे जायणाई पणतीसं च एगट्ठिभागे जायणं मंडलवता जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं णम्स एगमेगे मंडले विक्खंभवुडि अभिवड्डमाणे अभि - चच उत्तीस जोयणसयं पायामविक्खंभेणं तिरिण जोय- बडेमाण अट्ठारस अट्ठारम जायणाई परिरयवुद्धि अभिणसहस्साई जोयणमय आयामविक्खंभेणं तिरिण जोय- वड्डमाणे अभिववेमाणे सध्यबाहिरं मंमलं उवर्मकमित्ता णसहस्साई चनारि विउत्तरे जोयणसते पक्वेिवेणं पामते चारं चरति, ता जया णं मूस्एि सव्वबाहिरमंडलं उवएगे एवमासु २, एगे पुण एवमाहंसु-ता जोयणं बा- संक्रमित्ता चारं चरति तताण सा मंडलवता. अडताहल्लेणं एग जोयणसहस्सं एगं च पणतीसं जोयण मतं लीसं एगद्रिभागा जोयगासयसहस्सं छच्च सद्धे जोयण आयामविखंभेणं तिनि जोयणमहस्साई चत्तारि पंचु- सते आयामविक्खंभेणं तिनि जोयणसयमहस्साई अट्ठात्तरे जोयणमते परिक्खवेणं पणता, एगे एवमासु ३। रस सहस्साई तिमि य पएणग्सुत्तरे जोयणमत्ते परिकावेवयं पुण एवं वयामो ता सव्वा वि मंडलवता अडया- वेणं तदा ण उक्कोमिया अट्ठारसमुहुत्ता राई भवति लीस एगट्ठिभागे जोयणस्स बाहल्लेणं अणियता आया- जहएणए दुवालसमुहुत्ते दिवसे भवति, एम णं पढमे मविक्खेभेणं परिक्खेवेणं आहिता ति वदेजा, तत्थ ण छम्मामे एम णं पटमस्म छम्मासस्स पञ्जवसाणे । से पको हेउ त्ति वदेजा, ता अयं णं जबुद्दीचे दीवेजाव प-। विसमाण सरिए दोच्च छम्मासं अयमासे पढममि अहोरिक्वेवणं, ता जया ण सूरिए सबभतरं मंडलं उव- रत्तंसि बाहिराणंतरं मंडलं उपमंकमित्ता चारं चरति । संकामित्ता चारं चरति तया णं सा मण्डलवता अडयालीसं ता जया मूरिए बाहिराणंतरं मंडलं उपसंकमिना एगट्ठिभागे जोयणस्स बाहलेणं णवणउइजोयणमहस्साई चारं चरति तता णं सा मंडलवता अडतालीम एगट्ठिछच्च चत्ताले जोयणमते आयामविक्खंभेणं तिम्मि जोय- भागे जोयणस्स बाहल्लेणं एग जोयणसयसहस्सं छप चउणमतसहस्साई परागरसजायणसहस्साई एगृणणउति पम्मे जोयणमत छब्बीस च एगविभागे जायणस्म श्राजोयणाई किंचि विसेसाहिए परिक्खेणं तता णं उत्त- यामविक्खंभेणं तिनि जोयणसतसहस्माई अहारसमहमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवस भवति, जहप्लि- स्साई दोरिण य सत्ताण उते जायणसते परिक्खे वेग या दुवालसमुहत्ता राई भवति, से णिवममाणे मूरिए पएणता, तता ण राईदियं तहेव, से परिममाणे मूरिएं णवं संवच्छरं अयमाणे पद पंमि अहोरतमि अभित- दोच्चे अहोरसि बाहिरं तच्चं मंडलं उबसंकभित्ता चार राणंतरं मंडलं उवसंकमित्ता चारं चरति , ता जया णं चरति , ता जया णं मूरिए बाहिरं तच्चं मंडलं उवसूरिए अभितराणतरं मंडलं उघसंकमित्ता चारं चरति कमित्ता चारं चरति, तताण सा मंडलवता अडयालीस नदा णं सा मंडलवता अडयालीसं एगद्विभाग जोयणस्म एगट्ठिभामे जोयणस्स बाहल्लणं एगं जोयण सतसहस्वं बाहलणं णवणवइजोयणसहस्माई छच्च पणता- छच्च अडयाले जोयणमए रावण्णं च एगट्ठिभागो ले जायणमते पणतीसं च एगट्ठिभागे जो- जोयणस्म आयामधिक्खभेणं तिमिण जोयण सतयणस्स भायामविक्खंभेणं तिमि जोयणमतमहस्साई सहस्माई अट्ठारससहस्साई दोरिण अउणातीसं जोपत्ररसं च सहस्साई एगं च उत्तरं जायणमतं किंचि वि- यणसते परिक्वेषण पामते, दिवसराई तहेव। एवं खजु सरणं परिक्खेयेणं तदा णं दिवमरातिप्पमाणं तहेव । एतेणुवाएणं पविसमाणे सूरिए तताऽणतरातो तदाणंतर से मिक्सममणे मरिए दोसि महोरसि अम्भितरं! मंडलातो मंडलं मंकममाणे संकममाणे पंच पंच जोयबाई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy