SearchBrowseAboutContactDonate
Page Preview
Page 1070
Loading...
Download File
Download File
Page Text
________________ (२०४३) सरमण्डल अभिधानराजेन्द्रः । सूरमण्डल दो जोश्रणाई अडयालीमं च एगमद्विभाए जोअणस्म त् सान्तरमगउलविष्कम्भयोजन २४ शाधिते जातं यथोक्नं एगमेगे मंडल अचाहावुहिं अभिवढेमाणे अभिवद्भेमाणे मानं, पूर्वमगडलाङ्को ध्रुवाकस्तत्र सबिम्बविष्कम्भाऽन्तर कम्भः शाध्यस्तत उपपटाते यथोकं मानम् । सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइत्ति (मू०१३१४) उन्नावशिष्टषु मण्डलष्यतिंदशमाह'एवं खलु इत्यादि. एवमुक्कररीत्या, मण्डलत्रयदर्शितयेत्यर्थः, एवं खलु एएणं उवाएणं पविसमाणे मूरिए तयाणंतएतेनोपायेन-प्रत्यहोगत्रमेकैकमण्डलमोचनरूपेण निष्कामन्-लवणाभिमुख मण्डलानि कुर्वन् सूर्यस्तदनन्तगत् विव राओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे क्षितात पूर्वस्मात् मण्डलात् तदनन्तरं-विवक्षितमुत्तरम- दो दो जोअणाई अडयालीसं च एगसविभाए जोयणस्स एडख संक्रामन् संक्रामन द्वे द्वे योजने अपचत्वारिंशतं चेक एगमेगे पडले अबाहाबुद्धिं णिवुद्धमाणे णिवुद्धेमाण सप्टिभागान् योजनस्य एकैस्मिन् मण्डले अवाधया वृद्धिमा भिवर्द्धयन्रसर्वबाह्यभण्डलमुपक्रम्य चारं चरति, यश्चात्राति ब्बभंतरं मंडलं उबसंकमित्ता चारं चरइ ।। (सू० १३१) देशरुचिर्गप सूत्रकृन्मण्डलत्रयाभिव्यक्किमदर्शयत् तत्प्रथम 'एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, अवाङ्कदर्शनार्थ द्वितीय मण्डलाभिवृद्धिदर्शनार्थ तृतीयं पुन एतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण प्रविशन् स्तदभ्यासार्थमिति । जम्बूद्वीपमिति गम्यम् , सर्यस्तदनन्तगन्मण्डलात्तदनन्तरं अथ पश्चानुपूर्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलादारभ्य मण्डलं संक्रामन् २ द्वे तु योजने अचत्वारिंशतं चैकपतिमेरुमण्डलयोरबाधां पृच्छन्नाह भागान योजनस्य एककस्मिन् मण्डले अबाधावृद्धि निव संयन् २इदं समवायाङ्गवृत्त्यनुसारेणात यथा वृद्धेग्भाचो जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्म केवइमाए निवृद्धिः निशब्दस्याभावार्थत्वात् निवग कन्येत्यादिवत् , प्रवाहाए सव्वबाहिर सूरममल पामत्ते!, गोयमा ! पणया- तां कुर्यन निवृद्धयन् २ इदं स्थानाङ्गवृत्त्यनुसारि, सूर्यप्रक्षप्तिलीसं जोअणसहस्साई तिमि अतीसे जोअणसए अवाहाए वृत्त्यादी तु नियतयन् नियष्टयन इन्युक्तमस्ति पत्र सर्वत्रासव्वबाहिरे सूरमण्डल पमत्ते । (मु० १३१४) पिहापयन् हापयन् इत्यर्थः , सर्वाभ्यन्तरमण्डलमुपसकम्य जबुदाय'ति जम्बूद्वीप भदन्त ! द्वीपे मन्दरस्य पर्यतस्य चारं चरतीति , गतमवाधाद्वारम् । कियत्या अबाधया सयाज़ सूर्यमण्डलं प्रज्ञप्तम् ? , गौत अध मण्डलायामादिवृद्धिहानिद्वारम्म! यश्चजत्वारिंशद्योजनसहस्राणि श्रीणि च योजनशतानि जंघुद्दीव दीवे सयभंतर ण भंत! सरमण्डले केवडअं त्रिंशदधिकामि अयाधया सर्वबाह्य सूर्यमण्डलं प्रज्ञप्तम् , आयामविक्खंभेणं केवइझं परिक्खेवणं ५मत्ते ?, तत्र मन्दरात् पश्चचत्वारिंशद्योजनसहस्राणि जगती ततो गोयमा! णवण उइं जोअणमहस्साई छच्च चत्ताले जोलवण त्रीणि शतानि त्रिंशदधिकानि । अणसए आयामविक्खंभेणं तिमि य जोयश्रणयमहस्सातथा द्वितीयमण्डलपृच्छा-- जबुढीव णं भंते ! दीवे मंढरस्स पव्वयस्स कवइयाए इं पहमरस य जोमणमहस्साई एगूणण उई च जीपणाई किंचि विसेसाहिआई परिक्खवणं । (सू० १३२+ ) प्रवाहाए सव्वबाहिराणंतरे सूरमंडले पाते?, गोत्रमा । 'जंबुद्दीये 'इत्यादि , जम्बूद्वीप दन्त ! ठीए सर्वाभ्यन्नपणयालीसं जोअणसहस्साई तिमि अ सत्तावीसे जोअण रं सूर्यमण्डलं कियदायामविष्कम्भाभ्यां कियच्च परिक्षेपण सए तेरस य एगसद्विभाए जोपणस्स अबाहाए बाहिराणं- प्रशप्तम् ? गौतम ! नवनवति योजनसहस्राणि पद् च तरे सूरमंडले पण ते । (सू० १३१+) योजनशतानि चन्धारिंशदधिकानि श्रायामविष्कम्भायां , 'जम्बुद्दीव' त्ति प्रश्नसत्र बाह्यानन्तरम्-पश्चानुपूयाँ द्विती. श्रीणि योजनशतसहस्राणि पञ्चदश च योजनसहस्रारायकोन यमित्यर्थः, उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि तथै नवतिं च योजनानि किश्चिद्विशपाधिकानि परिक्षेपण, तत्रा. व जगती ततस्त्रिशदधिकत्रिशतयोजनातिकमे यन्सूग्मण्डल. यामविष्कम्भयोरुत्पतिर बम- जम्बूढीपयिष्कम्भादुभयोः पा. मुक्तं तस्मादम्तरमाने बिम्बविष्कम्भमान च शोधिते जातं वयाः प्रत्यकमशीत्यधिकयोजनशनशोधने यथाक्नं मानम् , यथाक्नं मानमिति । तद्यथा- जम्बूद्वीपमानम् १००००० अम्मानशीत्यधिकयोजनअथ तृतीयम् शत १८० द्विगुणित ३६० शाधित सति जातम् ६६६४० इति, जंबुद्दीचे णं भंते ! दीदे मंदरस्स पबयस्म केवइयाए परिक्षपस्वस्यैव गशः 'विक्खम्भवग्गदहगुणे त्यादिकरणव. शादानेन व्यः ग्रन्थविस्तरभयान्नात्रांपन्यस्यते,यदिवा-यदेकअबाहाए बाहिरतच्चे सूरमंडले पणते ?, गोयमा ! पण तो जम्बूद्वीपविष्कम्भादशीत्यधिक योजनशतं यच्चापरतो - यालीसं जोअणसहस्साई तिमि चउबीसे जोअणसए पितषां त्रयाणां शतानां षष्टयधिकानाम् ३६० परिरयः छब्बीसं च एगसद्विभाए जोअण्णरस वा बाहिरतचे एकादश शतान्यष्टत्रिंशदधिकानि ११३८, पतानि जम्बूद्वीपसूरमंडले पामते । (सू० १३१४) परिरयात् शोध्यन्ते , ततो यथोक्त परिक्षेपमानं भवति । अथ द्वितीयमण्डल तत्पृच्छा'जम्बुद्दीये ' ति व्यनं. नवरं उत्तरसूत्रे पञ्चचत्वारिंशद्यो जनसहस्रागि त्रीणि च शतानि चतुर्विशत्यधिकानि षड्दि अब्भंतराणंतरे ण भंते ! मूरमडले कवाअं आयामविशतिं च एकपष्टिभागान् योजनस्यति, अत्र पूर्वमण्डमझा- खंभेणं केवइयं परिक्खयेणं पाते?, गांयमा! णवणउई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy