________________
सूरपत्ति ___अभिधानराजेन्द्रः।
सूरपरणति मिद्धा पमुइयजण जाणवया जाच पासाई या० 'एक' (व्ह)(४) ' सौवस्तिकादिप्रशस्तलक्षणोपेतपाणितलः सुजातपायों म. इति, द्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपगताधू बृद्धा- पोदरः सूर्यकरस्पर्शसञ्जातविकोशपोपमनाभिमण्डलः सिं. विति वचनात् स्तिमिता-स्वनक्रपरचकतस्करडमरादिसम्- हवसंवर्तितकटीप्रदेशो निगूड जानुः कुरुविन्दवृत्तजक्तायुगस्थभयकल्लोलमालाविवर्जिता समृद्धा-धनधान्यादिविभूति- लः सुप्रतिष्ठित कर्मचारुचरणतलपदेशः अनाश्रयो निर्ममः युक्ता, ततः पादत्रयस्यापि कर्मधारयः, तथा 'पमुहयजणजा- छिन्नश्रोता निरुपलेपोऽपगतप्रेमरागद्वेषश्चतुखिशदतिशयाणवय' ति-प्रमुदिताः-प्रमोदवन्तः प्रमोद हेतुवस्तूनां तत्र पेतो देयोपनीतेषु नवसु कनककमलेषु पालन्यास कुर्वन्नासदायाजना-नगरीवास्तव्या खोका जानपदा-जनपद- काशगतेन धर्मचकेण आकाशगतेन छत्रेण श्राकाशगताभ्यां भयास्तत्र प्रयोजनप्रशादायाताः सन्तो यत्र सा प्रमुदित- चामराभ्याभाकाशगतेनातिस्वच्छस्फटिकविशेषमयेन सपाजनजापदा , यावच्छब्देनौपपातिकग्रन्थप्रतिपादितः सम- दपीठेन सिंहासनेन पुरतो देवैः प्रकृष्यमाणेन प्रकृष्यमापन स्तोऽपि वर्णकः 'श्राइनजणसमूहा मणुस्सा ' इत्यादिको धर्मध्वजेन चतुर्दशभिः श्रमणसहस्रैः षट्त्रिंशत्संख्यैरार्यिद्रष्टव्यः । (सू०१) स च प्रन्थगौरवभयान लिख्यते , केव
कासहस्रैः परिवृता यथास्वकल्पं सुखन विहरन् यथारूपलं तत एवीपणतिकादवसेयः, कियान् द्रष्टव्य इत्याह- मवग्रहं गृहीत्वा संयमेन तपसा चाऽऽत्मानं भावयन् स'पासाईया 'व्ह' इति अत्र 'व्ह' शब्दोपादानात् प्रासादीया मवस्तः , समवसरणवर्णनं च भगवत औषपातिकग्रइत्यनेन पदेन सह पदचतुष्टस्य सूचा कृता , तानि च | स्थादवसेयम् । (सू०१० यावत् ३३ ) 'परिसा निग्गय'त्ति पदान्यमूनि-प्रासादीया दर्शनीया अभिरूपा प्रतिरूपा, त- मिथिलाया नगर्या वास्तव्यो लोकः समस्तोऽपि भगवत्र प्रासादेषु भया प्रासादीया; प्रासादबहुला इत्यर्थः, अत म्तमागतं श्रुत्वा भगवद्वन्दनार्थ स्वस्मादाश्रयाद्विनिर्गत इ. एष दर्शनीया-द्रषु योग्या, प्रासादानामतिरमणीयत्वात् , त्यर्थः, तन्निर्गमश्चैवम् -- तए ण मिहिलाए नयरीप तथा अभिमुखमतीवोनरूपं रूपम्-श्राकारो यस्याः सा श्र- सिंघाडगतियच उक्कचच्चरचउम्मुहमहापहेसु बहुजणो अभिरूपा प्रतिविशिष्टम्-असाधारण रूपम्-श्राकारो यस्याः नमन्नस्स एवमाइक्खा , एवं भासेह, एवं पन्नवेड , एवं सा प्रतिरूपा, 'तीसे णं महिलाए णयरीए बहिया उत्तरपुर- परूवेइ--एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे छिमे दिसीभाए पत्थ ण माणिभद्दे नाम चेहए होत्था श्राइगरे जाव सम्वन्नू सव्वदरिसी भागासगएणं छत्ते रंग वराणो 'इति तस्या मिथिलानगर्या बहिर्य श्रीत्तरपौर
जाव सुहं सुहेणं विहरमाणे इह प्रागए इह समागए इस्त्यः-उत्तरपूर्वरूपो दिग्विभाग ईशानकोण इत्यर्थः , ए- ह समोसढे इहेव मिहिलाए नयरीए बहिश्रा माणिमहे कारो मागधभाषानुरोधतः प्रथमैकवचनप्रभवः, यथा 'क- चेइए अहापडिरूवं उग्गहं ओगिरिहत्ता अग्हिा जिगो यरे श्रागच्छह दित्तरूव' (उत्त० १२-६) इत्यादौ , ' अ- केवली समणगणपरिषुडे संजमेण तवसा अपपाणं भा
'अस्मिन् श्रौत्तरपौरस्त्य दिग्विभागे माणिभद्रमिति ना- वेमाणे विहरइ, तं महाफलं खलु देवाणुप्पिया ! तहाम चैत्यमभवत् , चितेर्लप्यादिचयनस्य भावः कर्म वा चै- सवाणं अरहंताणं भगवंताणं नामगोयस्स वि सवणयाए त्यं , तच संज्ञाशब्दत्याहवताप्रतिबिम्बे प्रसिद्धं . ततस्तदा- किमंग! पुण अभिगमणवंदणनमंसपपडिपुच्छणपज्जुवासणश्रयभूतं यद्देवताया गृहं तदप्युपचाराचैत्यं , तच्चेह व्यन्त- याए ?, तं सेयं खलु एगस्स वि पायरियस्स धम्मियस्म रायतनं द्रष्टव्यं , नतु भगवतामईतामायतनमिति । ' वरण- सुधयणस्स सवणयाए, किमंग! पुण विउलस्स अट्टस्स गश्रो 'त्ति तस्यापि चैत्यस्य वर्णको वक्तव्यः , स चौपपा- हणयाए ?, तं गच्छामो णं देवाणुपिया ! समण भतिकग्रन्थादवसेयः (सू०२)। तीसे गं मिहिलाए' - गवं महावीरं बंदामो नमसामो सक्कारेमो सम्माणमो कत्यादि , तस्यां च मिथिलायां नगर्या जितशत्रुर्नाम राजा , लाणं मंगलं देवयं चइयं पज्जुवासामो, एयं णो इहभव तस्य देवी-समस्तान्तःपुरप्रधाना भार्या सकलगुणधार- परभवे य हियाए सुहाए खमाए निस्सेसाए प्राणुणाद् धारिणीनाम्नी देवी , 'वरणो' त्ति तस्य राज्ञः त- गामियत्ताए भविस्सइ, तए णं मिहिलाए नयरीए बहवे स्याश्च देव्या औपपातिकग्रन्थोक्लो वर्णकोऽभिधातव्यः । उग्गा भोगा' इत्याचीपपातिकग्रन्थोक्तं (सू० २७) सर्वमवसे(सू०७) ते ण काले या ते णं समए गं तंमि माणि- यं यावत्समस्ताऽपि राजप्रभृतिका पर्षत् पर्युपासीना तिभद्दे चेइए सामी समोसढे, परिसा णिग्गया, धम्मो क- ठति । 'धम्मो कहिओं' त्ति तस्याः पर्षदः पुरतो निःशेहिश्रो, परिसा पडिगया' तस्मिन् काले तस्मिन् समये त- पजनभाषानुयायिन्या अर्द्धमागधभाषया धर्म उपदिष्टः , स्मिन् माणिभद्रे चैत्ये 'सामी समोसढे 'त्ति स्वामी जग- स चैवम्-'अस्थि लोप अस्थि जीवा अस्थि अजीवा' दगुरुर्भगवान् श्रीमहावीरोऽहन्. सर्वशः सर्वती सप्त- इत्यादि, तथा-"जह जीवा बज्झति, मुति 'जह य हस्तप्रमाणशरीरोच्छ्यः समचतुरनखस्थानो बजपभनारा- संकिलिस्संति । जहः दुक्खाणं अंते, करिति केई अपवसंहननः कज्जलप्रतिमकालिमोपेतस्निग्धकुश्चितप्रदक्षिणा- डिबद्धा ॥ १॥ अनियट्टियऽचित्ता, जह जीवा सावर्तमूर्धजः उत्तप्ततपनीयाभिरामकेशान्तकेशभूमिगतपत्रा- गरं भयमुर्विति । जह य परिवीणकम्मा , सिद्धा सिकारोतमासनिवेशः परिपूर्णशशाङ्कमण्डलादप्यधिकतरव- द्धालयमुर्विति ॥२॥'तहा आइक्वा' ति 'जाव राजा दनशोभः पयोत्पलसुरभिगन्धनिःश्वासो वदनविभागप्रमा- जामेव दिसं पाउम्भूए तामेव दिसं पडिगए' इति, अणकम्बूपमचारुकन्धरः सिंहशार्दूलवत्परिपूर्णविपुलस्कन्ध- त्र यावच्छब्दादिदमीपपातिकप्रन्थोक्न द्रव्यम्-'तपणं सा प्रदेशों महापुरकपाटपधुलवक्षःस्थलामोगो यथास्थितलक्ष- महामहालिया परिसा समणस्स भगवो महावीरस्स लोपेतः श्रीवृक्षगरिघापमालम्बबाहुयुगलो रविशशिचक- अंतिए धम्मं सोचा निसम्म हसतुवा समणं भगव म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org