SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ सूयगड परिणामस्तदेव च शरीरं जीवशरीरपोरेयमिति यावदिति तृतीयोऽधिकारः तथा कारको जीवः सर्वस्याः पुण्यपा पक्रियाया इलेवनादीनि चतुर्थोऽधिकार तथात्मषष्ठ इति पञ्चानां भूतानामात्मा षष्ठः प्रतिपाद्यत इत्ययं पञ्चमोऽर्थाधिकार तथा फलवादीति न विद्यते कस्याश्वित् क्रियायाः फलमित्येयवादी इति पष्ठोऽयषि कार इति द्वितीयबत्वारोऽधिकाराः, नद्यानियतवादस्तथा अज्ञानिकमतं ज्ञानवादी च प्रतिपाद्यते कर्म मुच चतुर्विधमपि न लिमये या इति चतुर्थोऽर्वाधिकारः चतुर्विध्यं तु कर्मोपचितं अधिज्ञानमविज्ञातयोपचितमना भोगकृतमित्यर्थः यथा मातुः स्तनाग्रामन पुत्राणायप्यनाभांगात कर्मपथीयते । तथा परिज्ञानं परिक्षा केवलेन मनसा पर्यालोचनम्, तेनापि कस्यचित् प्राणिनो व्यापादनाभावात् कर्मोपच थाना इति तथा तेन जनित प्रत्यं किमर्थन गच्छति, पदनामसंपेरभावादिति तथा स्मान्तिकं स्वत्कर्म - चीयते, यथा स्वप्नभोजने तृप्त्यभाव इति । तृतीयांशके त्वमधिकारः तद्यथा-साधा मंगलवार दोषोपदर्शनमिति तथा कृतवादी भा रेण कृतोऽयं लोकः प्रधानादिकृतो वा यथा च ते प्रचादिनः श्रात्मीयमात्मीयं कृतवादं ग्रहीत्वोत्थितास्तथा भरायन्ते इति द्वितीयोऽर्थाधिकारः । चतुर्थोद्देशकाधिकारस्त्वयम् तद्यथा-अविरतेषु गृहस्थेषु यानि कृत्यानि श्रनुष्ठानानि स्थितानि संयमवादी परतीर्थिक , " उपमीयत इति । सूत्र० १ ० १ ० १ ३० । स० । सूत्रकृतस्य विषया: (२०११) अभिधान राजेन्द्रः । · Jain Education International - से किं खूप खूषगडे खोए लोए बज, लोपालोए इज्जइ जीवा सहजंति जीवा सहज्जेति जीवाजीवा सूहज्जंति, ससमए सूइज्जइ परसमए सूज्जइ ससमयपरसमए सूइज्जह, सूर्यगदेय असीयस्स किरियावाइसयस्य चउरामीईए अकिरिया बाई सती अमानियाई - सीमा बेपवाई तिर तिमट्टी पाडियम या वृई किच्चा सममए ठापि बगटे परिना बायणा संखिजा अणुओगदारा संखिज्जा बढा खिज्जासिलोगा संखिज्जाओ निज्जुनीया संखिउजाओ पडिवतीओ से गं अंगवाए वि अंगे दो सुववधा तेवीसं अभषणा तेली उद्देशकाला तेत्तीसं समुद्देसणकाला छत्तीसं पयसहस्साये पयग्गेणं संखिज्जा अक्खरा अणंता गमा अता पवा, परिता तसा अता बावरा पासकडनिपढ़निकाइया जिगपापता भावा आपविति परूविनंति सिति निर्देसित उपदंसिजति मे एवं " २५८' सुर विमाया एवं चरणकरणप सूगडे (खू० ४६ ) । अथ किं उत्सूत्रकृतम्- 'सूत्र' शून्ये सूचनात् सूत्रे निपानः नात् रूपनिष्पत्तिर्भावप्रधानश्चायं सूत्रशब्दः, ततोऽयमर्थःसूत्रेण कृतं सूत्ररूपतया कृतमित्यर्थः । यद्यपि च सर्वम सूत्ररूपतया कृतं तथापि रुढिवशादेतदेव सूत्रकृतम्च्यते; न शेषमङ्गम् । श्राचार्य श्राह - सूत्रकृतेन अथवा - सूत्रकृते समिति पाक्यालङ्कारे लोकः सूयते इत्यादि दसिद्धं यावत् 'असीयस्स किरियावाइसस्स इत्यादि । सूत्र० १ ० १ ० । ( लोकस्य सुमनम् 'लोक' शब्दे पष्टभाग । 'भावणा' शब्दे पञ्चमभागे च गतम् ।) (श्रलोकस्वरूपम् श्रन्नग' शब्दे प्रथमभागे ७८५ पृष्ठे गतम् । 'लोक' शब्दे च पष्ठभाग सविस्तरमुक्रम् ) ( जीवसूचनम् 'जीव' श चतु शब्दे भागे १५९६ पृष्ठे गतम् ।) (अजीवसृत्रनम् ' अजीव ' श दे प्रथमभागे २०३ पृष्ठे गतम् । ) ( जीवाजीवसूचनम् 'जीवाजीव शब्दे चतुर्थभागे १५५६ पृष्ठे उक्तम् J ( स्वसमय स्वरूपम् 'ससमय' शब्देऽस्मिन्नेव भागे उक्तम् । ) ( पर समय स्वरूपम् परसमय -शब्दे पञ्चमभागे ५४ पृष्ठे प्रतिपादिनम् ) (क्रियावादिनः किरियाबार शब्दे तृतीयभागे ५५५ पृष्ठे उक्लाः । ) ( अक्रियावादिनः श्रकिरियावद्द शब्दे प्रथमभागे १२६ पृष्ठे गताः । ) ( श्र ज्ञानिकवादिनः अनादि शब्द प्रथम मताः ) ( वनविक्रयादिनः शब्दे भग दर्शिताः ) " भारदाजसगोने सूपडं महासमनाम । गुणत्तीससतेर्हि, जो हि वरिसाण वोच्छिन्ना ॥ ति० ॥ सूमो सूतगमी खी० अभिनयगषि वि परिसम्पति सूयगो व श्रदूरए । सूत्र० १ ० ३ ० २ उ० । सूयपाय- शूनपाद- वि० संजातपादांचे विषा श्रु० ७ ० । . " आया से एवं नाया से एवं रूपया आघविज्जह से 6 1 For Private & Personal Use Only • 1 , (अ) र शूकर-५० पशुविशेषे चिरांद पं० २०१ द्वार। सूत्र । विपा० प्रा० म० । 'सुखियाभावं सालस्स, सुगरस्स नरहसय । विणण ठचिज अध्यारी, इच्छेतो हियमप्पणी ||" उत्त० १ ० । परिय- शौकरिकविरुधाबीती रिकाः। शूकरमांसोपनि अनु० ? सूया - मृचा - स्त्री० । व्याजे स्था० ३ ठा० ३ उ० । श्र यो दोसे भासति न परस्स एसा असूया ण अप्पलो परस्स फुडमेव दोसे भासति एमा सूया 1 नि० चू० १० उ० | स्वपरसमयसूचने, सूत्र० १ ० १ १ उ० । स्वव्यपदेशेन परस्वरूपकथने वृ० १३० १ प्रक० । सूर भञ्ज-धा० । “भञ्जर्वेमय मुसुमूर मूर-सर- सूड-विरपविरञ्ज - करञ्ज-नीरञ्जः ॥ ६ ॥ ४ ॥ १०६ ॥ इति भ अतेः सूरादेशः | सूरह । भनक्ति । प्रा० ४ पाद शूर पुं । अक्षोभ्य 33 आचा० १ ० ६ ० ३ ० www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy