SearchBrowseAboutContactDonate
Page Preview
Page 1040
Loading...
Download File
Download File
Page Text
________________ (२०११) श्रभिधानराजेन्द्रः । - सुसम सुसमा धारामासोऽपि सति न च भिद्येतस्यर्थः यद्यनन्तेः परमाणुभिर्निष्यन्नाः कादयः शखकाष्ठादयः च्छेदादिविषया दृष्टास्तथाप्यनन्तस्यानन्तभेदत्वात्तावत्प्रमारोग निष्पन्नोऽद्यापि मान्छेदादिविषयतामा सादयतीति भावः एतेनाग्निदाह्यता जलाई गति श्रीतोविहन्यमानना जलकोथादिकं सर्वमपि निरस्तं म सर्वेषामपि तेषां त्वाविशेषात् । श्रत्रार्थे प्रमा माद-शस्त्रेणापि सादिना द्विधा क कुं मेनुम अनेकथा विदारवितुं सूच्यादिना यखादिद्वा सच्छिद्रं कर्नु वा -- विकल्पे, यं-पुङ्गलादिविशेषं किलेति निश्चये न शक्ताः केऽपि पुरुषा इति शेषः, तं व्यावहारिकपरमाणु सिद्धा इय सिदा भगवन्तोऽर्ड - त्पन्न कवलशाना न तु सिद्धाः सिद्धिगताः, तेषां वचनयोगासम्भवादिति आदि-प्रथमं प्रमाणानां वक्ष्यमाणोच्सयादीनामिति पतेन अडान प्रति मभिहितं, तर्कानुसारिणः प्रति प्रयोगः-- अणुपरिमाणं क चिद्विश्रान्तं तरतमशब्दवाच्यत्वात् महत्परिमाणवत्, यत्र • " निवास परमाणु विपणे वस्तुनः स्थूलताऽपि - सिध्यन् परमनिकृष्टो निरंश एव सिध्यत् अन्यथा ऽनवस्थापपद्यते, न च द्वयणुकादि नार्थान्तरमिति वाच्यं सच सर्पसुमेर्वोस्तुल्यपरिमाणापत्तिश्च ततः सिद्धः परमाणुः । ननु सिध्यतु सः सूक्ष्मत्वाच्च न चक्षुरादिगम्यः परं यदनमः परमाणुमिरेको व्यावहारिकः परमासुरारभ्य तेस तुगद्यगोचरः शस्त्रच्छेदाच गोचरचेति तन्मन्दम्, उविविधो हि पुलपरिणाम सूक्ष्म याद त सूक्ष्मपरिणामपरिगतानां पुलानामनित्यमगुरुलघुपर्यायस्वं प्रच्छेद्यविषयत्वमित्यादयो धर्मा भवतितेनाप्यनुपपत्ति धूपते चागमे पुलानामेवं सूक्ष्मत्वासूक्ष्मत्वपरिणामो यथा द्विप्रदेशिकः स्कन्धः एकस्मिन्नभः प्रदेशे माति स एव च द्वयोरपि मातीति संकोचविकाशकृतो भेदः दृश्यते च लोकेऽपि पिचितरुतपुलो परिमाण इत्यविस्तरवेति । अथ प्रमाणान्तरलक्षणार्थमाह- अनन्तानां व्यावहारिक परमान समुदयसमिति समागमेन या परिमाणमात्रति गम्यते सैका प्रतिशयेन श्लक्ष्णा लक्ष्णलक्ष्णा सैव लक्षणलक्षिणका उउत्-प्रायेन उ दक्षिणका इतिरुपदर्शने, वा उत्तरापेक्षया समुच्चये, एवं " परमाणुर्द्विविधः प्रज्ञप्तः, तद्यथा - सूक्ष्मश्च व्यावहारिकश्च । शस्त्रात्रिषयत्वादिको धर्म उभयोरपीति समानतातनार्थे प्रत्येकं चकारः, तत्र सूक्ष्मस्य " कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो, द्विस्पर्शः कार्यलिङ्ग ॥ १॥" इत्यादिलक्षणलक्षितस्यात्यम्य परमनिकृष्टतालक्षणं स्वरूपमतिरिच्यापरं वैशेषिकं रूपं न प्रतिपादनीयमस्तीति तं संस्थाप्यापरं स्वरूपतो निरूपयतिअनन्तानां सूक्ष्मपरमाणुरूपपुद्गलानां सम्बन्धिनो ये समुदयाः त्रिचतुरादिमेलकास्तेषां याः समिती-बहूनि मीमानिस समायमेन संयोगनेकी मायेनेति बहारिका परमारेको निष्पद्यते भवति-निश्यनयो हि निर्विभागं सूक्ष्मं पुद्गलं परमाणुमिच्छति, यस्तै कम्मेपन दिएकेति वा इत्यादिष्वपि वाच्यम् । एते च - कादयोऽङ्गुलान्ताः प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुकत्वं न व्यभिचरन्त्यतः निविशेषितमयुक्रम् सहसा येत्यादि प्राशनप्रमासापेक्षयाऽष्टगुणत्वेन स्थौल्या दूर्ध्वरेण्यपेक्षया त्वष्टभागमागत्यात्मकेम्युरुते स्वतः परतो वा ऊ व्यवहारनयस्तु तदनेकसङ्घातनिष्पन्नोऽपि यः शस्त्रच्छे-धस्तिर्यकूचलनधम्र्मो जालप्रविष्टसूर्यप्रभाभिव्यङ्गयो रेणुरूदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलभावप्रतिपतेः परमपविनोसोनिय तः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिकः परमाणुरुक्तः । अयं च स्कन्धत्वात् काष्ठवत् छेदादिविषयो भवतीति वादिन प्रत्याह-तत्र शस्त्र न कामांत न पञ्चर ध्वंग्णुः प्रस्थति- पौरस्त्यादिवायुप्रेरितों गच्छति यो रेणुः स त्रसरेणुः रथगमनात् रेणुः स्थगेणुः वालाग्रलिक्षादयः प्रतीताः, देवकुरूत्तरकुरुहरिवर्षरस्य कादिनिवासि मानवानं केशस्थूलतामेव क्षेत्र शुभाभावानिर्मायीया प्रायविदेहावरेदाश्रयमनुष्याणामपालामाथि काल २५४ सुसम सुसमा तसरे सा एगारहरेणू भट्ट रहरे से एंगे देवकुति रूत्तरकुराखं मनुस्साखं पालग्गे अट्ठ देवकुरूत्तरकुराणं मस्सा वालग्गा से एगे हरिवासरम्पयवासाय मणुस्साणं वालग्गे एवं हेमवयहरण्यवयाणं मणुस्सायं पुव्वविदेवरविदेहाणं मणुस्साणं वालग्गा सा एगा लिक्खा, अट्ट लिक्खाओ सा एगा जुम्रो भट्ट जुम्राओ से एमेव जनमज्झे अ जनमज्झा से एगे अंगुले एते अंगुल - प्यमाणंच अंगुलाई पाओ वारस अंगुलाई विदत्थी arati अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी उअंगुलाई से एगे अक्खे इ वा दंडे इ वा धरणू इ वा जुगे वा मुसले इ वा खालिया इ वा । एतेणं धणुप्पमाणेयां दो धणुसहस्साई गाउ चचारि गाउभाई जो अगं, एएवं जोअप्पमाणेणं जे पल्ले जोश्रणं श्रायामविक्खंभेण नोयणं उडुं उच्चत्ते, तं तिगुणं सविसेसं परिक्खवेणं, से गं पले गादिश्रवेहिपथि उकासेयं सचर परूडाणं संमट्टे सष्ठिचिए भरिए वालग्गकोडीणं । ते गं वालग्गा णो | कुत्थेज्जा यो परिविसेखा, यो अग्गी दहेजा, सो पाए हरेजा, यो पूत्ताए हव्वमागच्छेज्जा । तो गं वाससए वासए एममेगं वालग्गं अपहाव जाप काले पल्ले खी खीरए खिल्लेवे गिट्टिए भवइ से तं पलिश्रोत्रमे । "एएसिं पल्लागं, कोडाकोडी हवेज दसगुणिश्रा । तं सागशेवमस्स उ, एगस्स भये परीमागं ॥ १॥" एएवं सागरोवमप्पमाणेणं चत्तारि सागरोवमकोडाकोडीओो कालो सुसममुसमा १ ॥ (०१६+ ) से Jain Education International For Private & Personal Use Only , www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy