________________
संगास अभिधानराजेन्द्रः।
संघ संगास-सङ्काश-त्रि० । सरशे, उत्त० ३४ अ०। छायाविशेष, कर्मरजो विक्षिपन्तीति काः, ततः कर्मधारये श्रावका इति प्रा० म०१०।
भवति । यदाह-" श्रद्धालुतां धाति पदार्थचिन्तना-द्धनानि
पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवना-दथापि संगिय-स्वाङ्गिक-न० । परिभुक्तप्राये, स्था० ४ ठा० ३ उ०।
तं श्रावकमाहुरञ्जसा ॥१॥” इति एवं श्राविका अपि । स्था०४ आचा।
ठा०४ उ० प्रा० म० । “तित्थयरे तित्थयरे, तित्थं पुण संगिया-सङ्गिता-स्त्री० । सको यस्यास्ति स सङ्गी तद्भाव- जाण गोयमा! संघ ।” महा० ४ अ०। स्तत्ता । द्रव्यादिषु सत्सङ्गे, भ० २ श०५ उ० ।
संघावज्ञाप्रतिक्षेपःसंगिल-सङ्ग-पुं०। समुदाये, व्य०१ उ० । शा० ।
तित्थयरवंदणिज्जं, संघं पि खिवेइ कोइ अइबालो। संगिति-संगेल्लि-पुं० । अन्योऽन्यं हस्तावलम्बे, शा० १ श्रु० नत्थी संघो एसो, भणिो आसायगो कप्पे ।। ८१॥ ३ अ०।
तीर्थकरवन्दनीयं-सर्वशवन्यं 'नमो तित्थस्से' ति भणनात्
संघमपि साधुसाध्वीश्रावकश्राविकाश्च ज्ञानादिगुणरूपं न संगोवंग-साङ्गोपाङ्ग-त्रि० । शिक्षा १ कल्प २ व्याकरण३ नि
केवलमाचार्यादीत्यपेरर्थः, क्षिपति-तिरस्कुरुते कोऽपि करुक्त ४ छन्दो ५ ज्योतिष्कानयन ६ लक्षणानि षडपाङ्गानि त
श्चिदेकस्त्वितरोऽन्योऽपि प्राकृतस्वभावः अतिबालो-महाव्याख्यानरूपाणि तैः सह वर्तन्त इति साङ्गोपाङ्गाः । अ- मूर्खः , कथं क्षिपतीत्यत आह-न नास्ति विद्यते संघ उक्तनु०। अलोपाइसहितेषु, " संगोवंगा वेया" तत्राङ्गानि शि
रूपः एष संक्षेपको भणित उक्तश्चाशातनाकारकः कल्पे-छक्षा १ कल्पं २ व्याकरणम् ३ छन्दः ४ ज्योतिः५ निरुक्तञ्च ६,
दग्रन्थ इति गाथाऽर्थः।। उपानानि-अक्षार्थविस्ताररूपाणि । कल्प०१ अधि०१ क्षण।
कल्पभणितमेवाहसंगोवित्ता-सङ्गोपयित-त्रि०। क्षेमस्थानप्रापयितरि, स्था०७
अक्कोसतज्जणाई, संघमहिक्खिवइ संघपडिणीओ। ठा०३ उ०।
अन्ने वि अस्थि संघा-ण सियालणतिकमाईणं ॥२॥ संगोवेमाणी-सङ्गोपयन्ती-खी० । वस्त्राच्छादनगर्भगृहप्रवे
अाक्रोशतर्जनादिभिः संघ-साध्वादिवर्गमधिक्षिपति-निराशनादिभिः क्षेमप्रापिकायाम् , विपा० १ २०२०। करोति संघप्रत्यनीकः-प्रवचनप्रतिकूलः, तत्राकोशो दुष्टवासंघ-सा-पुं० । साते, व्य० ३ उ० । गुणसंघाते, व्य०३ | ग्भणनं तर्जनं तु-किमनेन सिद्धयतीति, एवमादि भणितिरा
दिग्रहणाद्यथौचित्यविनयाद्यकरणग्रहो विभक्तिलोपाश्चेत्थं निउ०। समुदाये, जी०३ प्रति०४ अधि। प्रशा। गारा।
देशः । एवं च बदन् संघं क्षिपतीत्याह-अन्येऽपि-परे न केवल. औ०। कीटिकादिगणसमुदाये,स्था०५ ठा०१ उ०। भ० । कु
मयं साध्वादिवर्ग इत्यपेरर्थः । सन्ति-विद्यन्ते संघसमाग्रहण लसमुदायो गणः, पालुकापर्यन्तः संघः । पं० १०१ द्वार।
केषामित्याह-'सियालसतिकमाईणं' तत्र शृगालः प्रतीतः सम्यग्दर्शनाविसमुचितमाणिगणे साधुसाध्वीधावकश्रावि
णतिकः देशीभाषया कालिकरवः, श्रादिशब्दाच्छेष जन्तुपरिकारूपे (संघा०१ प्रस्ता०१अधि०। प्रव० । ध०) गुंगर
प्रहः । मकारोत्रालाक्षणिक इति गाथाऽर्थः । लपात्रभूते (पं०व०१ द्वार।) सत्त्वसमूहे, स्था।
पुनरपि संघस्य पूज्यतां दर्शयन्निदमाहचडबिहे संघे पसत्ते, तं जहा-समणा सममीश्रो साव
उग्घाडणा भएण, सुयकेवलिणा वि मंनिओ संघो । गा सावियानो । (मू० ३६३)
पुव्वाणं परिवाडिं, देहि भणंतो महासइणा ॥८३॥ संघो-गुणरत्नपात्रभूतसत्वसमूहः, तत्र श्राम्यन्ति-तप- उद्घाटना-समयभाषया संघाहिष्करणलक्षणा तस्या भस्यन्तीति श्रमणाः । अथवा-सह मनसा शोभनेन निदानप- यं तेन अनुस्वारश्च पूर्ववत् , श्रुतकेवलिनाऽपि चतुर्दशपूर्वरिणामलक्षणपापरहितेन चेतसा वर्तन्त इति समनसस्त- धरेण न केवलं तीर्थकरेणेत्यपेरर्थः मानितः-पूजितः संघः था समान-स्वजनपरजनादिषु तुल्यं मनो येषां ते सम- प्रतीतः । पूर्वेषां समयप्रसिद्धानां परिपाटी पाठरूपां देहि नसः । उक्तश्व-" तो समणो जड सुमणो, भावेण य जान प्रयच्छ शिष्येभ्य इत्यध्याहारः भणन्-ब्रुवन् , किंविशिष्टन होइ पावमणो । सयण य जणे य समो, समो य माणाव- महाशयिना-अचिन्त्यशक्तिना। अत्र च 'कगचजे' त्यादिना माणेसुं ॥१॥" अथवा-समिति-समतायां शत्रुमित्रादिष्व- तकारलोपे स्वरे प्रकृतिलोपसंधय इत्यनेन तकाराकारलोपे णन्ति-प्रवर्तन्त इति समणाः । श्राह च-"नऽस्थि य सि कोर रूपमिदम् । इदमिहतत्वं किल श्रीवीरस्वामिनो मोक्षे गतस्य वेसो, पिरो व सब्वेसु चेव जीवेसु । एएण होइ समणो,एसो | दुष्कालो महान् संवृत्तः, सोऽपि साधुवर्ग एकत्र मिलितो अन्नोऽवि पन्जाओ ॥१॥" इति, प्राकृततया सर्वत्र 'समण' भणितं च परस्परं कस्य किमागच्छति सूत्रं ?, यावत् न त्ति। एवं समणीओ, तथा शृण्वन्ति जिनवचनमिति श्राव- कस्याऽपि पूर्वाणि समागच्छन्ति , ततः श्रावकैर्विज्ञाते काः, उक्तश्च-" अवाप्तदृष्टयादिविशुद्धसम्पत् , परं समाचार भणितं यथा कुत्र साम्प्रतं पूर्वाणि सन्ति ?, तैः भणितम् मनुप्रभातम् । शृणोति यः साधुजनादतन्द्र-स्तं श्रावकं प्रा- भद्रबाहुस्वामिनि । ततः सर्वसमसमुदायेन पर्यालोच्य प्रेहुरमी जिनेन्द्राः ॥१॥” इति । अथवा-श्रान्ति पचन्ति त. षितस्तत्समीपे साधुसवाटकः,गत्वा प्रणम्य च तेन भणिताः स्वार्थश्रद्धानं निष्ठां नयन्तीति थाः, तथा वपन्ति-गुणवत्सप्त सूरयो यथा सुशिष्याणां पूर्वपरिपार्टी प्रयच्छत । तैस्तूक्तं साक्षेत्रेषु धनबीजानि निक्षिपन्तीति वा, तथा किरन्ति-क्लिष्ट- म्प्रतं वयं महाप्राणध्यानाशक्तास्ततो न तां दातुं शक्का इ
२०
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org