________________
सुखलाल
प्रवचनाथता, सुखग्रहणाद्यनुग्रहश्व इति गाथाऽष्टकार्थः । अथोक्करश्नस्यैवोत्तरमाह-
तव नियम - नागरुक्खं श्रारूढो केवली अमियनाणी । तो यह नागवुर्द्वि, भवियजयविवोहगडाए ||१०६४॥ तं बुद्धिम पडे- गणहरा गिरिहउं निरवसेसं ॥ तित्थयरभासियं गं - थंति तो पवयणड्डा ॥ १०६५ ॥ रूपकमिदं द्रष्टव्यम् । तत्र वृक्षो द्विधा- द्रव्यतः, भावतश्च । द्रव्यतः प्रधानः कल्पवृक्षः, यथा च तमारुह्य कश्चिद् गन्धादिगुणविशिष्टानां कुसुमानां संवयं कृत्वा तदधोभागवर्तिनां नदारोहणासमर्थानां पुरुषाणामनुकम्पया कुसुमानि विसृजति, तेन भूपति- रजोगुण्ठनभिया विमलविस्तीर्णपटेषु प्रतीच्छन्ति, ततो यथोपयोगमुपभुञ्जानाः परेभ्यश्चोपकुर्याः सुखमाप्नुवन्ति । एवं भाववृक्षेऽपि सर्वमिदमायोज्यम् ; यद्यथा-- तपश्च नियमश्च ज्ञानं च तान्येव वृक्षस्तम् तपो बाह्य-ऽभ्यन्तरभेदतो द्वादशधा प्रतीतमेव । इन्द्रियनोइन्द्रियसंयमस्तु नियमः । तत्र श्रोत्रादीन्द्रियाणां निग्रह इन्द्रियसंयमः कषायादीनां तु निग्रहो नोइन्द्रियसंयमः । ज्ञानमिह केवलं संपूर्ण गृह्यते । एतत्त्रयरूपं वृक्षमारूढः । ज्ञानमकेवलरूपमपि स्यात् तद्वयवच्छेदार्थमाह- केवली, केवलशब्दस्येद्द संपूर्णवाचकत्वात् केवलं संपूर्णमस्या - स्तीति केवली । अयमपि श्रुत क्षायिक सम्यक्त्व- क्षायिकशानभेदात् त्रिविध अथवा श्रुताऽवधि-मनःपर्यायकेवलज्ञानभेदाच्चतुर्विधः तत्र शेषव्यवच्छेदार्थमाह-मितज्ञानी' क्षायिकज्ञानकेवली; सर्वज्ञ इत्यर्थः । स चेह प्रक्रमाद् भगवांश्चतुस्त्रिंशदतिशय संपन्नस्तीकरः । ' तो चि ततो वृक्षाज्ज्ञानरूपकुसुमवृष्टि कारणे कार्योपचाराज्ज्ञानकार भूतशब्द कुसुमवृष्टिमित्यर्थः । किमर्थम् ?, भव्याश्च ते जनाश्च तेषां विबोधनं तदर्थं तन्निमित्तमिति । तां च ज्ञानकुसुमवृष्टि बुद्धया निर्वृतो बुद्धिमयस्तेन विमलवुद्विमयेन पटेन गणधरा गौतमादयो ग्रहीतुं गृहीत्वाSSदाय निरवशेषां संपूर्णम्, ततस्तीर्थकरभाषितानि कुसुमकानि भगवदुक्ानि चिचित्रप्रधानकुसुममालावद् ग्रश्नति । किमर्थम् ? प्रगतं, शस्तम्, श्रादौ वा वचनं प्रवचनं द्वादशाङ्गम् प्रवक्लीति वा प्रवचनं संघस्तदर्थे तनिमित्तम् । इति नियुक्तिगाथाद्वयार्थः ।
भाष्यकारः प्राह
( १९६३ अभिधानराजेन्द्रः ।
,
Jain Education International
रुक्खाहरूत्रयनिरू-बणत्थमिह दव्वरुक्खदितो । जह कोई बिउलवणसं - मज्झयारट्ठियं रम्मं ॥ १०६६ ॥ तुंगं विलक्खधं, साइस कप्परुक्खमारूढो । पत्तगहियबहुविह- सुरभि कुसुमाऽणुकंपाए || १०६७॥ कुसुमत्थिंभू मिचिट्ठिय पुरिसपसारियपडेसु पक्खिवइ । गंथांत ते वि धेनुं, सेसजणागुग्गहडाए || १०६८ || लोगवणसंडमज्झे, चोत्ती साइसय संपदोवेओ । तत्र-नियम-नाणमयं स कप्परुकखं समारूढो ॥१०६६ । मा होज नाणगहण -म्मि संसओ तेरा केवलिग्गहणं । सो विचउहा ततोऽयं मन्ययर अभियनाणि ति । ११००
For Private
सुयलाल
पजननाकुसुमो, ताई छउमत्थभूमिसंथेसु । नागकुसुमत्थिगणहर - सियबुद्धिपडेसु पक्षि । ११०१ ।
पि सुगमा एव. नवरमिह वृक्षादिरूपकनिरूपणार्थे द्रव्यवृक्षान्तो ऽभिधीयते । कः पुनरसौ ?, इत्याह- 'जह कोईत्यादि' | 'साइसउ ' त्ति वक्ष्यमाणकेवलिस्थानीयः सातिशयः कोऽपि नरः । उक्तो द्रव्यवृत्तदृष्टान्तः । अथ प्रस्तुते भाववृक्षे सर्वं योजयन्नाह - 'लोगवण संडेत्यादि' । छद्मस्थत्वमेव भूमिश्छद्मस्थत्वभूमिरिति भावप्रधानोऽयं निदेशः, तत्संस्थेषु । ज्ञानकुसुमार्थिनो ये गधेरास्तच्छेतबुद्धिविति ।
अथ प्रेरकः-
की कई कइत्थो, किं वा भवियाण चैव बोहत्थं । सव्वोवायविहिरणू, किं वाऽभव्त्रे न बोहेइ १ ।। ११०२ ।। शब्दवमोचन तीर्थकृतां धर्मकथनं सूचितम् तत्र कृतार्थोऽप्यसौ भगवान् किमिति कथयति ? । भव्यजनविवोधनार्थमिति चोक्तम् तत्र क्रिमसौ भव्यानेव बोधयति ?, यावता सर्वोपायविधिः सन्यानपि किमिति न बोधयति ? इति ।
श्रत्र प्रतिविधानमाह-
गते कत्थो, जेणोदिनं जिणिन्दनामं से । तदबंझफलं तस्मय, खवणोवाच्योऽयमेव जओ ।। ११०३ ।। जं व कयत्थस्स त्रि से, अणुत्रकयपरोवमारिसाभवं । परमहियदेसयत्तं, भासय साभच्यमित्र रविणो ॥११०४ ॥ किं व कमलेसु राम्रो, रविणो बोहेइ जेल सो ताई । कुमुसु व से दोस्रो, जं न विबुति से ताई ? ।। ११०५ ।। जं चोहमउलखाई, सूरकरामरिसओ समाया ओ । कमणकुमुयाण तो तं, साभवं तस्स वेसि च ।।११०६ ।। जह बोलूगाईणं पगासधम्मा चिसो सदोणं । उइओ वि तमोवो, एवमभव्वाय जिससूरो ।।११०७ || सज्यं तिगिच्छमाणो, रोगं रोगी न भए बेजो। मुणमाणो य असज्यं, निसेहतो वह श्रद्रोंसो ॥ ११०८ ।। तह भव्वकम्मरोगं, नासो रागवं न जिवेओ । न य दोसी भव्वास- ज्भकम्मरोगं निसेतो ॥। ११०६ ॥ मोमोग्गं जोग्गे, दलिए रू करेइ रूयारो | न य रागद्दोसिलो, तहेव जोग्गो विबोहंतो ॥१११०॥ सर्वा श्रपि सुगमाः, नवरं नैकान्तेन तीर्थकरः कृतार्थः, येन तीर्थकर नाम से तस्योदीर्णम्, तच्चाऽवन्ध्यफलम् इति नावेदितं क्षीयते । तत्क्षपणोपायश्च यस्मादयमेव धर्मकथनादिकः, ततः कथयतीति । किञ्च कृतार्थत्वे सत्यपि रवेर्भासकस्वाभाव्यमिव यद् यस्मात् ' से' तस्य भगवतस्ती करस्य कृतार्थस्यापि यदिदं परमहितदेशकत्वं तदनुषकृतोपकारिणः स्वभावो ऽनुप कृतोपकारिस्वभावस्तस्य भाaisपकृती पारिस्वाभाव्यं तस्मात् कथयति । कृतार्थह्याऽप्यनुपकृतोपकारिणो भगवतः परोपदेशदातृत्वं स्व
Personal Use Only
www.jainelibrary.org