SearchBrowseAboutContactDonate
Page Preview
Page 1016
Loading...
Download File
Download File
Page Text
________________ CEL) अभिधानराजेन्द्रः। कगत्यादिकस्तत्र जीवादिमार्गणा यका क्रियते स संघा- जे णं केइ अमुणियसमयसम्भावे होत्था विहीए वाभतः ॥ ७ ॥ धादिगत्याअवयवमार्गणा संघातसमासः विहीए वा कस्स य गच्छायारस्स य मंडलिधम्मस्स य वा ॥॥ गत्यादिद्वाराणामन्यतरैकपरिपूर्णगत्यादिद्वारेण जी | छत्तीसइविहस्स णं सप्पत्तेयनाणदंगणचरित्ततवधीरियाबादिमार्गणा प्रतिपत्तिः ॥ ६॥ द्वारद्वयादिमार्गणा तु प्रतिपत्तिसमासः ॥ १० ॥ "संतपयपरुषणया दवपमाणं यारस्स वा मणसा वा वाया वा कहिं वि अभयरे ठाणे च" त्यादि, अनुयोगद्वाराणामन्यतरदेकमनुयोगद्वाग्मुच्यते केद गच्छाहिवई मायरिएइ वा अणंतो विसुद्धपरिणामो ॥ ११ ॥ तद्वयादिसमुदायः पुनरनुयोगद्वारसमासः वि होत्था णं । असुई वक्केज वा (खज्जेज वा) परूवमाणे ॥ १२ ॥ प्रभृतान्तर्वर्ती अधिकारविशेषः प्राभूतप्राभृतं वा अणुहमाणे वा से मं पाराहगे उयाहु अण्णाराहो', ॥ १३ ॥ तद्वयादिसमुदायस्तु प्राभृतप्राभृतसमासः ॥१४॥ वस्त्वन्तर्वर्ती अधिकारविशेषः प्राभृतम् ॥ १५ ॥ गोयमा! अणाराहगे । से णं भयवं! केणं अटेणं एवं बुच्चा नवयादिसंयोगस्तु प्राभृतसमासः ॥ १६ ॥ पूर्वान्तर्वर्ती | एवं जहा गं गोयमा! अणाराहगे णं इमे दुवालसंगे अधिकारविशेषो वस्तु ॥ १७ ॥ तद्वयादिसंयोगस्तु घ- सुयनाणे अणपज्जवसिए प्रणाइनिहणे सम्भुयत्थपसाहगे। स्तुसमासः ॥ १८ ॥ पूर्वमुत्पादपूर्वादि पूर्वोक्लस्वरूपम् अणाइसंसिद्धे से णं देविंदविंदवंदाणं अतुलबलवीरिए ॥ १६ ॥ तवयादिसंयोगस्तु पूर्वसमासः ॥ २० ॥ एघमेते संक्षेपतः श्रुतमानस्य विंशतिर्भदा दर्शिताः, वि सरियसत्तपरक्कममहापुरिसायारकंतिदित्तिलावभरूवसोहस्तरार्थिना तु बृहत्कर्मप्रकृतिरन्वेषणीया । एते च पर्या- ग्गसकलकलाकलावविछहपडियाणं प्रणतणाणीणं । सयं यादयः श्रुतमेवा यथोत्तरं तीवतीवतरादिक्षयोपशमलभ्य संबुद्धाणं जिणवराणं प्रणाइसिद्धाणं अणंताणं वडमाणस्वादिस्थं निर्दिया इति परिभावनीयमिति । अथवा च समयसिझगाणं । अमेसिंच भासमपुरक्खडाणं अणंताणं तुर्विधं भुतहानम् , तथाहि-द्रव्यतः क्षेत्रातः कालतो भायतश्च । तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याण्यादेशेन जा- सुगहियनामधिजाणं महायसमणं महासत्ताणं महाणुभानाति, क्षेत्रतः सर्यक्षेत्रमादेशेन श्रुतज्ञानी जानाति , काल- माणं तिहुयणेक्कनिलगाणं तेलोक्कनाहाणं जुगपवराणं तः सर्व कालमादेशन भुतहानी जानाति, भाषतः सर्षा जगेबंधूर्ण जगगुरूणं सम्वन्नूर्ण सव्वदरिसीणं पवरवरन भाषानादेशेन भुतहानी जानातीति व्याख्यातं सविस्तरं भुतहानम् । धम्मतिस्थकरावं अरहताणं भगवंताणं भूए सबभविसा- इयाणं गयवङमाणनिखिलासेसकसिणसगुणसपजयसवउपधामवताऽध्येतव्यम् वत्युविदियसम्भावाणं असहाए पवरे एक्कमेक्कमग्गे से से भय! कि जहा पंचमंगलं तहा सामाइयाइयमसेसं णं सुरूवत्ताए अच्छत्ताए गंधत्ताए । तेसि पिणं जहडिए पि सुपनाणमहिजियध्वं ?, गोयमा ! तहा चेव विणो चेव पत्रवणिजे जहडिए अणुणिजे जहडिए चेव भासविहाणेणमहिएयव्वं, गवरं महिअणिउकामेहि भट्ठविहं हिजे जहडिए चेव परूवाणिजे जहडिए चेव वायरणिजे चव नाणायारं सवपयत्तेणं कालादी रक्खेजा प्रमहा जहडिए चेव वायणिजे जहडिए चेत्र कहणिजे । से णं इमे महया सायणं ति 'अनं च दुवालसंगस्स सुयनाखस्स दुवालसंगे गणिपिडगे। तेसि पिणं देविंदाणं णिखिलजगपढमचरिमजाम मानिसमझयणझावखं च पंचमंगलस्स विदियदव्वसपज्जवगइनागइहासवुड्डी जीया य तत्थ जाव सोलसद्धजामियं । अन्नं च पंचमंगलं कयसामइए वा णं वत्थुसहावाण अलंघणिजे अणइक्कमणिज्जे अणसा अकयसामइए वा, अहीए सामाइयं तु सयं च सारंभप यणिज्जे । तहा चेव इमे दुधालसंगे सुयनाणे सम्बजगजी रिग्महे जावजीवं कयसामाइए अहिअिणइण उण सा याणं भूयसत्ताणं एगतेणं हिए सुए खमे नीमेसिए भाणरंभपरिग्गहे । भकयसामाइए तहा पंचमंगलस्स आलावगे गामिए पारगामिए पसत्थे महत्थ महागुणे महाणुभागे य प्रायंबिलं तहा सकत्थवाईसु वि दुवालसंगस्स पुण महापरिसाणुचिन्ने परमरिसिदेसिए दुक्खक्खयाए मोसुयनाणस्स उद्देसगज्झयणेसु । महा० ३ अ० । क्खयाए संसारुत्तारणयाए त्ति कह उवसंपत्तिा णं विहश्रुतज्ञानस्य विराधकः रिंसु किं सुतमन्नेसिं ति। ता गोयमा! जे ण केइ भमुणिएएसि पयाणं अभयरपए खलेजा । जो सहसा देसू- यसमयसम्भावे का विइयसमयसारेइ वा विहीए वा.प्रविपुचकोडी ताव णं गोयमा ! मुझेज वा ण वावि । हीए वा गच्छाहिबई वा मायरिएइ वा अंतोविसुद्धपरिणा" एवं गच्छवियत्री, तह ति पालेत जं जहा मणियं । मे वि होत्था गच्छायारमंडलिधम्मा छत्तीसइविहायारादि रयमलकिलेसमुके, गोयम! मुक्खं गएणं तं ॥१॥ गच्छति जावणं अनयरस्स वा भावस्सगाइ करणिजस्सणं पवयणगमिस्संति य, ससुरासुरजगणमंसिए वीरे। भुवणेकपाय- सारस्स असत्नी चुक्केज वा खलेज का तेणं इमे दुवालसंगे डजमे. जह भणियं गुणट्टिए गणिणो ॥२॥" से भयवं सुयनाणे अन्नहा पयरेजा जेणं इमे वालमंगं मयनाण २४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy