SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ सुय " आसीत् चतुरशीतिसहस्रप्रमाणा ततो घटते क काम्यपि भगवतश्चतुरशीतिसहस्रसंख्यानि एवं मध्यम श्रीकृतामपि संयानि की एक सहस्राणि भावनीयानि भगवतस्तु वर्तमानस्यामिचतुईश अमसहस्राणि कीटकाम्यपि भगवतु सहस्राणि एके सूरयः प्रज्ञापयति किल चतुरशीतिसहखादिकं मादीनां तीर्थ परिमाणं प्रधानस्त्रविरचन 3 समर्थान् श्रमणानत्ति तथा पुनः सामा न्यश्रमणाः प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिकाले आखीरम, अपरे पुरे प्र -- जीवनामिदं चतुरशीतिसहखादिकं श्रमणपरिमार्ण प्रवादतः पुनरेकैकस्मिन् तीर्थे भूयांसः भ्रमापेदितव्याः तत्र ये प्रभागसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्ध अत कालिका अपि तीर्थे वर्तमानास्तत्राधिकृता या प तदेव मतान्तरमुपपादयेत्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य भारतीकृती यायन्तः शि प्यास्तीर्थे श्रीपत्तिक्या चैनविक्या कजया पारिणामिक्या चतुर्विधवा युवा उपेताः समन्विता वसीरन् तस्य - ऋषभादेस्तावन्ति प्रकीर्णक सहस्राण्यभवन् लेकबुद्धा अपि तावन्त एव श्रत्र के व्याचक्षते - इद्द एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीराकानि भवन्ति, प्रकीर्यकारिणामपरिमात्यान् केवल रचितान्येव प्रकीर्णकानि द्रष्टव्यानि प्रकीर्णकणरिमाणेन प्रत्येकबुद्ध परिमाण प्रतिपादनात् स्यादेतत्प्रत्येकानां शिष्यभायो विरुध्यते तदेतदसमीचीनं यतः प्राजकाचार्यमेवाधिकृत्य शिष्यभावोनिनिरोपदिशासनप्रतिपनापि ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थः-- " इह तित्थे अपरिमाणा पक्षमा पानमसामि अपरिमाणत्तो, किंतु इद्द सुत्ते पत्तेयवृद्धपणीयं परन्नगं भाणियव्यं कम्हा ?, जम्दा परागपरिमाण चेव पत्तेयदपरिमाणं कीर (इति) भणियं पयबुद्धा वि तत्तिया चेव ति सोया पासिसभावयविरुभार अवरोह नित्यपरचय सापडत स्वीस इति अन्ये पुनरेव दुःसामान्येन प्रकीर्ण , कैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं न तु नियोगतः ( ६८४ ) अभिधान राजेन्द्रः । ; Jain Education International तेन - , प्रत्येकबुद्धरचितान्येव कानीति सेनं तदेतत्कालिकम् नं० 1 (बज्रमबद्धं चेति द्विविधं श्रुतम् 'करण' शब्दे तृतीयभागे ३६८ पृष्ठे मतम् । ) संदेय नियतं मतिमतः अथ कियां स्तद्विषयनिरूपयितुमाह- उतो सुनी सन् दन्याएँ जागा जहरथं । पास यह सो पुरा तमच ति ॥ ५५३ ॥ उपयुक्तोपयोगः श्रुतज्ञानी सर्वे इत्यादि यथार्थ-यशायद यथा सर्वोष तथा जातः पञ्चास्तिकार्यद्रव्याणि, क्षेत्रं लोका--ऽलोकाकारं, कालमतीतादिकर्प, भाषागायिका जाना-भामा'तु सामान्यादिना दर्शनेन पश्यति -- सुय तस्य तद्संभवात् यथा हि मनःपर्यायज्ञानं स्वभावेनैव स्पष्टार्थग्राहकम् इति न तत्र दर्शन एवं श्रुतज्ञानेऽपि तदपि विनावस्थायान्तजल्पाकारत्वाद विशेषमंत्र गृह्णाति न सामान्यमिति भावः । तथा च नन्दित्रम"तं समासो उद • " [17 सश्रो, कालश्रो, भावश्रो दव्वश्र णं सुयनाणी उवउत्तो सव्वदव्वाई जाणाइ न पासइ, एवं सव्वखेत्तं सव्वकाल, सव्वभावे जाणइ न पासइ " इति । श्रन्ये तु नञः पाठं न मन्यन्ते । ततश्च "जागर पासव " इति पठन्ति । अतः दर्शनेन पश्यति इति ते मन्यन्ते यच्चासी दर्शनेन पश्यति तदचक्षुर्दर्शनेनेति मन्यन्ते । इदमत्र हृदयम्यस्य श्रुतज्ञानं तस्य मतिज्ञानमवश्यमेव भवति । मतितज्ञानस्य व दाद विभेद दर्शनक्रम्। तत्र फिल हुने मतिज्ञानं पश्यति असु दर्शनेन पुनः नमिति । एतत् तेषां मतमसमीक्षिताभिधानत्वाद् यदृच्छावादमात्रमिति दर्शयन्नाह - सिमचक्खुदंसण- सामलाओ कहं न मइनाणी । पास पास व कहं, सुयनाणी किंकओ भेश्रो ॥ ५५४|| तेषां नमः पाठमनभ्युपगच्छतां मतिज्ञानं श्रुतज्ञानयोरिन्द्रिय-- मनोनिमिनतासाम्यादच सुदर्शन समानेऽपि कथं मेन मनिशानी न पश्यति, कर्य या नानी पश्यति । यदि निशानी तेन पश्यति समितिपितु प्रवासी न पश्यति तहींतरोऽपि माऽपश्यतु । ननु किंकृतोऽयं भेदो, यदन्यक्षदर्शने समानेऽपि नेशानं पश्यति अपरं तु न पश्यति ? । स्वेच्छाभाषितस्यमानं विहाय नापरमत्र कारणं पश्याम इति भावः । तस्मात् जाणइ न पासह " इति स्थितमिति । अथम ज्ञापनोां पश्यतामाश्रित्य राज्ञानेऽपि पश्यता युक्ता । ततश्च जागाइ पासइ इत्यपि पाठो युक्त इति दर्शनाद · 46 " "" For Private & Personal Use Only " मइभेयमचक्खुर्द - स च वजितु पासया भणिया | पवणाए उ फुडा, तेरा सुए पासला जुत्ता ॥ ५५५ ॥ मतेर्भेदो मतिभेदो मतिज्ञान-मत्यज्ञानलक्षणस्तं तथाऽचतुर्दर्शनं च वर्जयित्वा येन कारणेन प्रज्ञापनायां शिवमपदे पश्यत्ता स्फुटा व्यक्ता भणिता, तेन श्रुते श्रुतज्ञानेऽपि पश्यत्ता युक्ता जागर पासइ" इति पाठो युक्त इत्यर्थः । (विशे०) केषुचि पुस्तकेषु "तेरा सुए. पासणाऽजुत्ता' इत्यकारप्रश्लेष दृश्यते तत्रायमर्थः -- पूर्व गाथायां पासद य केद्र सो पुरा तमचषखुदंसणेण ' इति वचनादचतुर्दर्शनमाश्रित्य श्रुतज्ञान या पश्यत्ता प्रोक्का सा, इत्यतोऽप्ययुक्ता । कुतः ? इत्याहयेन प्रज्ञापनाय मतिभेद दर्शनं वर्जयित्व ता प्रोक्ता । श्रतोऽचतुर्दर्शनमाश्रित्याऽयुक्तैव श्रुतज्ञाने पश्यता । ततो ""जाईन पासई " इति पाठ इति स्थितम् । इयं च गाथा पूर्वटीकाकारैगृहीता, कण्ठया इति च निर्दिशा न तु व्याख्याताः अस्माभिस्तु यथावबोध किञ्चि चिन्ता, सुधिया स्वग्या उपरोधतो व्याख्येयेति । तदेवं मेदोष निरूपितं श्रुतज्ञानम्। " ६. www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy