SearchBrowseAboutContactDonate
Page Preview
Page 1008
Loading...
Download File
Download File
Page Text
________________ सुय मुच्यते सम्यक्त्यपरिग्रहात् सम्यकभुतम् इति । सिजान्तवादी तु मन्यते यथा शानदर्शनयोर्यस्य पयोधरूपतयेयेऽपि विशेषसामान्यवस्तुग्राहकत्वेन मे तथापितामरूपे धुने तत्वधानांशः सम्यक्त्वं शिष्टं तु तत्वरोचनमित्यनयोर्भेदः पतपोक सम्ययोगपज्ञामेऽपि कार्यकारणभावाद भेदः । 66 उक्तं च कारण कजविभागों, दीवपणासाण जुगजम्मे वि जुगपन्नं पि तहा, हेऊ नारास्स सम्मत्तं ॥ १ ॥ जुगवं पि समुत्पन्नं, सम्मत्त अहिगमं विसोहेइ । जह कयगमंजणाई - जलबुट्टीओ विसोर्हिति ॥ २ ॥ " अतो युक्तमुक्रम् सम्पत्यपरिगृहीतं सम्पतं विपर्य चालु मिथ्याथुनम् । इति गाथादशकार्थः । विशे० । 9 सोच्चा व अभिसमेच्च व तत्तरुई चेव होति सम्मत्तं । तत्थेव व जा विरुई, इतरत्थ रुई प मिच्छ । भुवा केवलप्रभृतीनामुपदेशमिति समेत्य या जातिस्मर खादिना या तस्वेषु रुचिर्भवति सा सम्या या तत्रेय तवेषु विचिरितरेतरयेषु खचः सा मिध्यात्वमिति । उक्तं सम्यक्त्वश्रुतं मिथ्यात्वश्रुतं च । बृ० १ ० १ प्रक० । से किं तं साइ सपञ्जव से, अणाइ अपञ्जवासि च १, इच्चेयं दुबालसंगं गणिपिडगं बुच्छि चिनयट्टयाए साइअं सपञ्जवसिअं अवच्छित्तिनयट्टयाए अणाइअं 3 पञ्जवसि । ( सू० - ४२X ) अथ किं तत्सादिपर्ववसितमनादि, अपसतं? तत्र सद्दादिना वर्त्तते इति सादि, तथा पर्यवसानं पर्यवसितं भावे कप्रत्ययः, सह पर्यवसितेन वर्त्तते इति सपर्यवसितम्, आदिरहितमनादि, न पर्यवसितमपर्यवसितम् आचार्य द्वादशागणिपिटक Jain Education International - " ( ६८१ ) अभिधानराजेन्द्रः | 3 6 9 यवाद इत्यादि व्ययतिपादनपरो नयो प चिनिय पर्यायास्तिक हत्यर्थः तस्यार्थीनिदार्थ पत्ता ना शता तथा पर्यायांपेक्षयेत्यर्थः किमित्याह सादिपव सितं नारकादिभवपरिणत्यपेक्षया जीव व 'अवच्छित्ति नयनुयाए ति अध्ययनप्रतिपादनपरो नयोऽय 9 , विस्तस्यार्थः अव्यवच्छित्तिनवार्य इव्यमित्यर्थः । तद्भावस्तत्ता तया; द्रव्यापेक्षया इत्यर्थः । किमित्याह श्रनादि पर्यवसितं त्रिकालावास्थायित्याज्जीववद् | नं० । इदानीं सादि सपवसितं च तं प्रतिपक्षमुच्यते-अस्थि ति नयस्तेयं अशाइपअंतमत्थिकाय व्व । इयरस्स साइ संत, गइपजाएहि जीवो व्व ॥ ५३७ ॥ अमीत नयो नित्यवादी इव्यातिस्तस्याभिप्राये द्वादशाङ्गभूतमनादि अनित्यत्वात् पञ्चाति कायवत् तथाहि - यैर्जीवद्रव्यैः श्रुतमिदमधीतं, याम्यधीयन्तेयानि तानि नपि , इति तेषामनादिता पर्यन्ता च ततः श्रुतस्थापितत्पययभूतस्य तद्व्यतिरेकान्तपतेय न हि । ૨૬ " " सुख सर्वथाऽसत्काप्युत्पद्यते सिकतामपि तैलानिय ङ्गात् । नापि सतोऽत्यन्तोच्छदः सर्वशून्यतापत्तेः । यदि हि यद् यद्देव - नारकादिकं घटपटादिकं च विनश्यति तत्तद्यदि सर्वथा निरन्ययमपैति तदा कालस्याऽपर्य यतित्यात्मेण सर्वस्यापि जीवङ्गलरा सर्वमेव विश्वं शून्यं स्यात् । तस्माहुताधारव्याणां सर्वदेव सत्वात् तस्यतिरेकिणस्तस्यापिपतेतिथितम् इतरस्य उपचित्तिनयस्याऽनित्यवादिनः पर्यायास्तिकस्य मतेन सादि, सपर्यन्तं च श्रुतम् अनित्यत्वाजीवस्थ, भारकादितिपर्यायवत् ताहि निरन्तरमपरापरे वायुपयोगाः प्रसूयन्ते प्रलीयन्ते च । न च तेभ्योऽन्यत् किमपि नमस्ति तत्कार्यभूतस्य जीवादित्यापस्याऽन्याऽदर्शनात् तदनुपलम्भेऽपि तस्करूपनायामतिप्रसङ्गात्। इज्यादिषु च भुतोपयोगः सा सवसित एवेति । अथवा नयविचारमुत्सृज्य-क्षेत्र काल-भावानाथत्येदं साद्यादिस्वरूपं चिन्त्यत इति । एतदाहदव्वाइणा व साइय-मखाइयं संतमंतरहियं वां । दव्यम्म एमपुरिनं पच साई सनि च ।। ५२८|| इत्यादिना या यशेषकाला धुतं खादिकमनादिकं, सान्तमनन्तं न भवति । इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्याश्रित्य चिन्तनीयम । तत्रैकपुरुषं द्रव्यमङ्गीकृत्य तावदाह - द्रवमत्यादिव्यत एकपुरुषं प्रतीत्य सादि सनिधनं च श्रुतं भवति । विशे० । आ परः केन पुनः कारणेन अक्षरानक्षरश्रुते प्रथममुपाते तत श्राह सुतीति सुयं तेणं, सब पुरा अक्खरेपरं चेत्र । तेक्खरे तरं वा, सुयनाणे होति पुव्वं तु ॥ १५० ॥ हद हि यस्मात्प्रतिपतेर्यदुच्यमानं शृणोति तेन कारयेन तत्तमित्युच्यते भूपते इति श्रुतमिति व्युत्पते। श्रयणं पुनरक्षरस्य वाऽनक्षरस्य तेन श्रुतज्ञाने प्ररूप्यमाणे पूर्वमक्षरमक्षरं वोपात्तमिति । वृ० १३० १ प्रक० । 9 से किं तं गमियं ?, दिडिवाओ, अगमि कालि सु, सेत्तं गमियं, सेतं अगमिश्रं । श्रहवा - तं समास दुविहं पचं तं जहा अंगपपि, अंगवाहिरं च से किं तं अंगवाहिर, अंगबाहिरं दुविहं पष्मतं तं जहाआवस्यं च आवस्यवइरितंत्र से किं तं वस्सय १ श्रावस्तयं छव्वहं पम्पतं । तं जहा सामाइअं चउवी:सत्थओ बंदणयं पडिकमणं काउस्सग्गो पंचक्खाणं, सेतं आवस्य से किं तं भवस्यवहार है आवस्मयदहरितं दुपि तं जहा कालियंच, कालिच ( ० ४३ X ) 2 किंमत सुयं मे भगाएमा त्यादि एवं म इह खलु " भूयो भूयस्तस्य आउ For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy