SearchBrowseAboutContactDonate
Page Preview
Page 1004
Loading...
Download File
Download File
Page Text
________________ सुय अभिधानराजेन्द्रः। मुंय | অথ গুনাথিলামাই-- अभिलप्यानपि तान् श्रुतज्ञानविशवाननन्तान् सर्वानपि वसुय-सुत्त-गंथ-सिद्धृत-सासणे-आण वयण-उवएसो ।। क्तुं न शक्नोति । कुतः ?, इत्याह-येन कारणेन 'से' तस्योपरमवण भागमो वि य, एगट्ठा पज्जया सुत्ते ॥८६४॥ स्कृष्टथुतशानिनो वदतः कालो न प्रभवति-न पूर्यते, प्राएतेषां च नानामर्थः प्रागतिदेशेनोक पवेति । तदेवं विहितः युषः परिमितत्वात् , पाचश्च क्रमवर्तित्वात् । यंदा चोश्रुतस्यापि नामादिन्यासः । विशे० । उत्त० । प्रा० म०। स्कृष्टः श्रुतधरोऽपि सर्वान् श्रुतभेदान् वक्तुं न शक्नोति, स्था० । दश । ०। सूत्र । ( श्रुतैकार्थिकानां व्याख्या तदाऽन्यस्याऽस्मददिः का वार्ता ? इति भावः । विश०। खस्वस्थाने।) श्रुतझानस्य अनन्ता भेदाःश्रुतज्ञानस्य अनन्ता भेदाः श्रुतशानं पुनर्भवति मतिपूर्वे मतिकारकं भुतहानं कत्तो मे वएउं,सत्ती सुयनाणसम्बपयडीयो। हि वाच्यवाचकभावेन शब्दप्लावितस्यार्थस्य ग्रहणं वाक्यवाचकभावेन चशम्दः प्रवर्तते मत्यवधारितेऽर्थे चोहसविहनिक्खे,सुयनाणे प्रावि वोच्छामि ॥४४॥ इति, तत्पुनः श्रुतमानं सर्वमपि मूलभेदापेक्षया द्विविकुतो में शक्तिः सामर्थ्यम् ?, नॉस्त्येवत्यर्थः । किं कर्तुं ? । धम् , तद्यथा-स्वमतिसमुत्थं, परोपदेशाद्वा; परोपदेशसवर्णयितुम् । का?, श्रुतशानसर्वप्रकृती:-सर्धास्तवान् । त मुत्थं चेत्यर्थः, तत्र स्वमतिसमुत्थं प्रत्येकबुद्धानां पदानुसातश्चतुर्दशविधश्वासी निक्षेपश्च चतुर्दशविधनिक्षेपो-ग्यासस्तं रिप्रजानां वा। परोपदेशसमुत्थमस्मदादीनाम् । तत्कतिविवक्ष्यामि-भणिष्यामि, श्रुतझाने श्रुतविषयं, चशब्दात्--श्रु- धमिति तनेदप्रदर्शनार्थमाह । वृ०१ उ०१प्रक०। सामानविषयं च, अंपिशब्दाद्-उभयविषयं च । तत्र श्रुतक्षाने सम्यकवते,श्रुताशाने असन्नि-मिथ्याश्रुते,उभयते वर्शनपरि 'चोइसविहनिक्ख'इत्याधुत्तरार्ध ब्याचिण्यासुराहप्रहविशेषावक्षरा-ऽनक्षरादिश्रुते । इति निर्युनिगाथार्थः ।। नाणम्मि सुए चोद्दस-विहं चसद्देण तह य प्रमाणे । अथैतद्भाव्यम् अविसदेणुभयम्मि वि, किंचि जहासंभवं वोच्छं।४५३। पयडि चि जो तदंसो, हेऊ वा तस्स तस्स भावो वा। सम्यकश्रुतादौ श्रुतझाने चतुर्दशविधं निक्षेप बशब्देन श्रुताशाने च मिथ्याश्रुतादौ, अपिशब्दादुभयरूपे च वर्शनवे यापंता सव्वे, तमो न तीरंति वोत्तु जे ॥४५॥ परिग्रहविशेषादक्षराऽनक्षरादिश्रुते किंचिद् यथासंभवं निइह प्रकृतिरिति किमुच्यते ?, इत्याह--यस्तदंशः-भुतक्षा- संप पक्ष्ये । इति गाथार्थः।। नांशस्तशिदोजमविष्टादिरित्यर्थः। हेतुर्वा बाह्याभ्यन्तर तमेव चतुर्दशषिधं निक्षेपमाहभेदभित्रो यः श्रुतज्ञानस्य स प्रकृतिः । तत्र बाटो हेतुः अक्खर सम्मी सम्म, साईयं खलु सपज्जवसियं च । श्रुतमानस्य पत्रलिखिताक्षराविः, प्रान्तरस्तु त तुः क्षयोपशमवैचित्र्यम् , तस्य श्रुतस्य स्वभावो वैकेन्द्रियादीनां च गमियं अंगपबिटुं, सत्त वि एए सपडिवक्खा ॥४५४॥ तुर्वशपूर्वधरान्तानां जीवानां तारतम्येन भिन्नरूपः प्रकृतिः अक्षरादीनि सप्त द्वाराण्यनक्षरादिप्रतिपक्षसहितानि चतुप्रोच्यते । एते चांशाः,हेतवः,स्वभावाचाऽनम्ताः सर्वेऽपि, देश भवन्ति । विशे०। श्रत प्रायुषः परिमितत्वाद् वाचश्व कमवर्तित्वात्न शक्यन्ते सकलचरणकरणक्रियाधारभृतवानस्वरूपजिज्ञासया शिवक्तुम् । 'जति निपातोऽलङ्कारार्थ इति । ध्यः प्रश्नयतिएतदेव मावयति से किं तं सुयनाणपरोक्ख, सुयनाणपरोक्खं चोदजावतो वयणपहा, सुवाणुसारेण केइ लभंति । सविहं पनत्तं, तं जहा-अक्खरसुयं १ मणक्खरसुयं २ ते सब्वे सुयनाणं, ते याणंता मइविसेसा ॥४५१॥ समिसुनं ३ असमिसुअं४ सम्मसुध ५ मिच्छसुभ६ इह यावन्तः केचन श्रुतानुसारेण संकेताः श्रुतप्रथा- | साइनं ७ अण्णाइअं८ सपञ्जवसिअंह अपज्जवसिअं१० नुसारेण लभ्यन्ते-प्राप्यन्ते बचनस्य पन्थानो-मार्गा मति- गमिमं ११ अगमि १२ अंगपविट्ठ १३ भणंगपविद्रं ज्ञानविशेषा इति तात्पर्यम् , ते सर्वेऽपि श्रुतज्ञानमिति । एवं १४ । (सू० ३७) 'ते विय मषिसेसा सुयनाणभंतरे जाण'' इत्यादि मति-- भुतभेदविचारे पूर्व प्रतिपादिताः , ते व श्रुतानुसारिणी अथ किं तच्छ्रतक्षानम् ? , प्राचार्य पाह-श्रुतक्षानं चतुईमतिविशेषा अनन्ता इति । ननु यदि मतिविशेषाः कथं शविध प्रशप्तम् ,तद्यथा-अक्षरश्रुतमनक्षरश्रुतं संलिश्रुतमसंश्रुतमानम् ? , इति तु न प्रेर्यम् , भुतानुसारिणो बिशिस्य विश्रुतं सम्यकश्रुतं मिथ्याश्रुतं सादि अनादि सपर्यवसितमतिविशेषस्यैव श्रुतत्वात् । एतच्च पूर्व विस्तरेण सम मपर्यवसितं गमिकमगमिकमप्रविष्टमनङ्गप्रविधं च । मनु थितमेवेति । अक्षरश्रुतानमारभुतरूप एव भेदद्वये शेषभेदा अन्तर्भवन्ति यदि मामाऽनन्ताः श्रुतभेदास्तथापि ते वक्तुं शक्यन्त तकिमर्थं तेषां भेदोपन्यासः?, उच्यते--इहाव्युत्पन्नमतीनां एव, इत्याशङ्कयाह-- विशवावगमसम्पादनाय महात्मनां शास्त्रारम्भप्रयासो, न उकोससुयबाणी, विजाणमायो वि तेऽभिलप्पे वि।। चाक्षरध्रुतामक्षरथुतरूपभेदद्वयोपन्यासमात्रादव्युत्पन्नमतयः शेषभेवानवगन्तुमीशते, ततोऽव्युत्पन्नेमतिविनेयजनानुग्रहाय न तरह सच्चे वो, न पहुप्पा जेश काली से ॥४५२।। शेषयोपन्यास इति । ०। (अक्षरश्रुतानिपदानां व्याख्या उकएभुतज्ञामलम्धिसंपन्नोऽपि चतुर्दशपूर्वधरो जाननपि, | स्वस्वस्थाने।) २४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy