SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ यसहि देहरि दुब्बलओ, कालमयो ता व जग्गति ॥ २१३॥ यदि ताः प्रतिश्रये द्वारे स्थित्वा कालं प्रतिज्ञागृपुस्ततः सागारिकमनसि श्राशङ्कापदं भवति किमेषा कंचिदुद्धामकं प्रतीक्षिते यदेवमेषा प्रविष्टा जागतीति । तथा भयं च तासामरूपवत्त्वतयोपजायते द्विविधाथ स्तेनाः शरीरस्तेनोपधिनता से संपतीमुथिया - पहरेवुः । मैथुनार्थिनो वा संगतीमुपसपैवुः देदेन शरीरेण धृत्या च मानसावरमेन दुर्वास्ता, अतः ताः संयस्यः कालं न जाग्रति न प्रतिचरन्ति । ( १६७ ) अभिधान राजेन्द्रः । किं चकम्मेहि मोहियाणं, अभिद्दवंताण कोत्थि जा भगइ । संकापदं व हो, सागास्यितेणए वाऽवि ।। २१४ ॥ यदि कम्मभिमोहिता धनकर्मकतया समुदीर्णमोहा: केचन पापीयांसः शीताच्यावयितुमभिद्रवेयुः ततः को विधिरित्यत आह- तेषामभिद्रवतां संयती को ऽयमिति भूते ततः तस्याः चतुर्गुरुका प्रायधित्तम् आयदोषाः शङ्कापदं वा खागारिकरूप अपिशब्दामैथुनाथिनो वा भवन्ति । " " इदमेव भावयति- अन्नोऽवि नूगमभिपड, एत्थ बीसत्थया तद्द्वीणं । सागारि सेजगा वा, सइत्थिगा वा उ संकेजा ।। २१५ ।। तदर्थिनो नाम तद्विवक्षितं स्तेन्यं मैथुनं वा सेवितुं ये समायातास्तेषां संयतीमुखात् इति वचने श्रुत्वा शङ्कादय उपजायन्ते नूनमभ्यो ऽपि कचिदोयामको अभिपतति येनैवमेषा क इति प्रश्नयति । ततश्च तेषां तत्र प्रविशतां विश्वस्तता भवति न भयमुत्पद्यते। ये सागारिकशय्यातरसिका वा प्रातिवेश्मिकास्ते एका या सखीका वा शङ्कां कुर्युः किमन्य एतासां संयतोनां दत्तसंकेतः कोऽप्युद्भ्रामको ऽत्रायाति । तेशियरं व सगारो, गिराह मारेज सो व सागरिषं । पडिसेह छोभकामण, काहिंती य प्पदोसं च ॥ २१६ ॥ अथवा क इति वचनं श्रुत्वा सागारिक उत्थाय स्तेनम् इतरं वा मैनार्थिनं गृह्णीयात् मारयेद्रास या स्नोमै नाय या सागारिकं मारयेत् सागारिके च मारिते तदीयाः संज्ञातकाः प्रतिषेधनं द्रव्यान्यद्रव्यव्यवच्छेदं कुर्युः । स्तेनादयश्च शय्यातरेण गृहीतसंवतीनां ' छोभ' त्ति अभ्याख्यानं दः अस्माकं माटिरेताभिगृहीता शासीत् " Jain Education International वा सन्तः शय्यातरगृहं संयतीनां वा प्रतिश्रयं प्रदीपयेयुः । प्रदेषतो या वदन्यदर्पिते करिष्यन्ति तपिश्रमापन | प्रायश्चितम् ! कथं पुनस्तर्हि तद् वव्यमित्याहसंकियममं कियं वा, उभयट्ठि गच्चवेंति अहिलित्तं । कुति हमिति साहा, नत्थि ते माया पिया वा वि२१७ उभयं -स्तैभ्यं, मैथुनं च । तदर्थिनं शङ्कितं वा ज्ञात्वा श्रवगस्य अभिलीयमानमायान्तमेडि अनुकर शब्दातरिति या बक्रव्यमित्यर्थः । यद्वा हे श्रनाथ! निःस्वामिक ! किं ते नास्ति माता वा पिता वा यदेपर्यट सीति । . महि जंतुवस्वं गो, विनाला जरम्गवा सगोरहगा । नत्थ इहं तुह चारी, खस्समु किं खादिसि अहला२१८ भञ्जन्ति-विध्वंसन्ते नः अस्माकमुपाश्रयं - छिन्नालास्तथाविधा दुष्टजातीया जरद्भवा जीवजीवद्दः सगोरथकाः तो नास्त्यत्र त्वद्येोग्या चारिः, नश्य - पलायस्व त्वं किमत्र खादयसि । अधन्य ! हे निर्भाग्य !, प्राकृतत्वात् गाथायां दीर्घत्यम् एतेनान्यापदेशना तस्य प्रविशतः प्रतिषेधः कृतो भवति । " द्वितीयपरमाद श्रद्वाणनिग्गयादी, तिक्खुतो मग्गिऊ असईए । दव्वस्त व असईए, ताओ व अपच्छिमा पिंडी || २१६॥ श्रध्वनिर्गतादयः संयत्यः । त्रिकृत्वः - त्रीन् वारान् वसतिं मार्ग असत्यलभ्यमाने गुप्तद्वारे उपाश्रये अप्रावृतद्वारेऽपि वसन्ति । तत्र यदि कपाटमवाप्यते ततः सुन्दरमेव अथन प्राप्यते ततो द्रव्यस्य कपाटस्पासति कटकादिकमण्यानीय विधातव्यं यावदपश्चिमा सर्वान्तिमा यतना 'पतिताः सर्वा अधि 'पिंडि' ति पिडीभूष परस्परं करबन्धं कृत्या दडव्यग्रहस्तास्तिष्ठन्तीति । एनामेव नियुक्तिगाथां व्या अतो व कवाडे, कंडिय दंडेहि चिलिमिली बाहिं । कढिया पिंडि भवंति, सभए काऊ गोलकरचंधा ॥ २२० ॥ भूयः परस्परं करबन्धं कपाटयुक्तस्य द्वारस्याभाव श्रन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम् । श्रथ याच्यमानमपि तन्न लब्धं ततो वंशकंटो याचितव्यः । तस्य श्रलाभे करिटका कटकशिखा तासामनासो दरडकेस्तिरश्रीनी चिलिमलिका किवते तावदण्डानामभावे - चिलिमिलिका बध्यते फलका-कि यते । अथ कोऽपि तत्र तासामभिद्रवणं करोति. ततस्ताहसमयसँगै सति अन्योन्य करवन्धं कृत्वा पिडीभवन्ति । अंतो हवंति तरुणी, सहं दंडेहि ते य वालिति । अह तत्थ होंति व सभा, वारिंति गिही व ते होउ । २२१| अन्तमध्ये या तो अगृहीनदक दस्तास्तिष्ठति पि स्तु स्थगितामा अपिशब्द बृहद्यनिना बोलं कुर्वते, येन भूयान् लोको मिलति ताथ स्तेनमैथुनानि उपत राजः प्रताडयन्ति। अथ तय वृषभाः सचिदिताः ततस्ते गृहियो निवारयन्ति । निगंध दारपिहले लहुंचो मासो उदो भयादी । अगम निरगमणे, संघट्टमाइपलिमंथो ।। २२२ ।। निर्यथा यदि द्वारपिधानं कुर्वन्ति तना लघुको मासः प्रायश्चित्तम् आशा दोषाः विराधनाको ऽपि साधुः निर्गमनं प्रवेशं करोति अन्येन च साधुना द्वारपिधानाय कपार्ट प्रेरितं तेन च तस्य शिरसा परितापादिका ग्लालारोपणा । एवं निर्गमनेऽपि केनचिद्वह्निः स्थितेन पश्चान्मुखे कपाटे प्रेरिते शीष भिद्यते तत्र स जन्मादिशन्दात् परितापनमा वा द्वारे For Private & Personal Use Only . www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy