SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ बसहि सूरिराह पुराणं, आगमे भोइयजणे व रक्खते । विगडे, वसीमूले च गिद्दोसे ।। २१८ ॥ पुराणं-चिरन्तनं यदागमनगृहं तत्र सागारिकः संप्रति कोऽ पि नागच्छति, यद्वा-तत्रागमनगृहे स्थितानां भोजिको-ग्रामस्वामी जनमुपागच्छन्तं रक्षति । ईदृशे सूत्रनिपातः - सूत्रविस्तारो मन्तव्यः । यथा य आरामो नवमालिका गुल्मादिभिर्गुतस्तत्राधो विवृते सूत्रमवतरति । बंशीमूलमपि यन्निर्दोषं तत्र सूत्रावतारः । श्रथैनामेव निर्युक्तिगाथां भाग्यकारः स्पष्टयतिअभुजमाणी उ सभा पवावा, गापासम्म याणुपंथे । भू निवारेति जणं उतं, कुप्पती सोय तर्हि व ठंति ।। २१६ ॥ सभाप्रपा वा या अपरिभुज्यमाना ग्रामस्यैकपार्श्वे भवति, (न च) नैवानुपन्ये-मार्गाभ्यर्म्मा । यद्वा भुज्यमानायामपि यत्र स्थितानां प्रभुग्रमस्वामी सम्यग्दृष्टिर्भद्रको वा जनमुपयान्तं निवारयति, स च जनो वार्यमाणः साधूनां ग्रामस्वा मिनो वा न कुप्यति, तत्र ईदृशे श्रागमनगृहेऽपि तिष्ठन्ति । गुम्मेहि गम्म घरम्मि गुत्ते, तुंगाऍ व एगदारे । तहेब गुत्ते छतम्मि ठंति ण जत्थ लोगो वहु सपिलेति ॥ २२० ॥ गुल्मैवमालिकाको रटकादिभिर्गुप्तैर्वृत्या वा तुझ्या उचैस्तरया परिक्षिप्ते एकद्वारे आरामगृहे श्रधो गुप्तेऽप्युपरिच्छादिते स्थगिते तिष्ठन्ति परं यत्र बहुर्भूयान् लोको न सनिलीयते न समायाति । जं वंसिमूलं ग मुहं च तैण, पिहिदुवारं ण त व छिंडी । सुर्णेति सद्दं ण परोप्परस्स, काइयं व य दिट्टिवाता ।। २२१ ।। द्वंशीमूलम् अलिन्दकादि तेन मूलगृहेण सहान्यतो न मुखं पृढग् द्वारं च । श्रत एव ततस्तदभिमुखा छिरिङका न भवति । यत्र च परस्परं संयता अविरतिकाश्च शब्दं न भुरवन्ति, न चैकत्र कायिकों कुर्वते, नैव च परस्परं दृष्टिपातः, केवलं मूलगृहेण महद्रव्य (हाइ) तः प्रतिबद्धं न वाकाययो-जनादयो दोषाः । एवंविधे कल्पते वस्तुम् । निवा राम असई रुक्खमूले, जे दोसा तेहि वज्जिया ठंति । श्रद्धाणमन्भवासे, गेला गाढव गादी ।। २२२ ॥ एतेषामागमनगृहादीनामभावे ये पूर्वमस्थिदारुकादयो दोया उक्तास्तैर्वर्जितं वृक्षमूले तिष्ठन्ति । तथा अध्वानं प्रतिपन्ना अपरप्रतिश्रयाभावे श्रगाढे वा ग्लानत्ये वजिकादौ संप्राता श्रभ्रावकाशे वसन्ति । अथ मूले निष्ठतां विशेषं दर्शयति कडं कुते सति मंडवस्स २४० Jain Education International ( १५७ ) अभिधान राजेन्द्रः । 1 For Private बसहि कडासती पोत्तिमते गम्मि | सो व उग्गो धणुतामणा य, सोवादि पाडि त्तिय पुव्वलग्गे ॥ २२३ ॥ यत्र वृक्षमूले अधस्तान्मण्डपो भवति ततः प्रथमतः स्थातव्यं तदभावे कटं कुर्वन्ति । कटचिलिमिलिकां ददतीति भावः । अथ कटो न प्राप्यते ततः पोतं वस्त्रं चिलिमिलिकां कुर्वन्ति यदि स्तेनभयं न स्यात् । अथ स्तेनभयं तत्र वर्तते सागारिका ब्रुवते श्रमणक ! पटमण्डपं न कुर्विति, ततः शब्दः कर्तव्यः पक्षिणां छिच्छिका इत्यादिना शब्देन निवारणं कार्यमिति भावः । उपयोगो वा दातव्यः, धनुषैर्वा पाषाणैर्वा पक्षि णामुत्त्रासनां कुर्वन्ति भयमुपजनयन्तीत्यर्थः । सोट्टा नाम शु काष्ठानि तानि च श्रादिशब्दादिष्टकादीनि च पूर्वल ग्नानि पातयन्ति । एषा वृक्षमूले तिष्ठतां यतना भणिता । श्रथाभ्रावकाशे तिष्ठतां प्रतिपाद्यते । श्रगाढे ग्लानत्वे दुग्धादिना प्रयोजनं चेत् तत्राभ्रावकाशे वसनं संभवेत् कथमित्याहविसोहिकोडी हवई तु गामे, चिरं व कजं ति वयंति घोसं । भासामा सति तत्थ गंतुं, पालिरुक्खाऽसतिए छ | २२४ ॥ यदा स्वग्रामे शुद्धं दुग्धादि न प्राप्यते तदा स्वग्राम एव च यै विशोधिकोटिदोषास्तान् पञ्चकादिप्रायश्चित्तक्रमेण दापferer दुग्धादिकं गृह्णन्ति । श्रथ तथापि न लभ्यते चिरं वा प्रभूतदिवसात् तेन ग्लानस्य कार्यमिति कृत्वा घोषकुलं व्रजन्ति । कथमित्याह - अभ्यासे गोकुलप्रत्यासन्ने ग्रामे स्थित्वा गोकुलाद् दुग्धादिकमानेतव्यम् । अथ नास्ति प्रत्यासन्नग्रामस्तत्र व्रजिकायां गत्वा पाटलिकायां तिष्ठन्ति, तस्या श्रभावे वृक्षमूले तस्याप्यभावे श्रच्छन्ने अभ्रावकाशेऽपि तिटन्ति । ० २३० । ( १० ) स्कन्धादिषु अन्तरिक्षे वसतिमाह-से भिक्खु वा भिक्खुणी वा से जं पुग्ण उवस्सयं जाणेजा, तं जहा-खंधंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंस वा अन्नयरंसि वा तहप्पगारंसि अंत लिक्खजायंसि रामत्थ, गाढागाढेहिं कारणेहिं ठाणं वा (नो) चेतेजा से आह चेतिए सिया यो तत्थ सीतोदगवियडेण वा उसिणोदगवियडे वा हत्थाणि वा पायाणि वा अच्छीणिवा देता वा मुहं वा उच्छोलेज वा पधोएज्ज श, णो तत्थ ऊस पगरेजा, तं जहा उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा तं वा पित्तं वा पूयं वा सोणियं वारं वा सरीरावयवं वा, केवली वूया आयाणमेयं, से तत्थ उस पगरेमाणे पयलेज्ज वा पवडेज वा, से तत्थ पयलमाणे वा पवडमाखे वा हत्थं वा०जाव सीसं वा प परं वा कार्यसि वा इंदियजायं लसेज्जा पाणाणि वा ह Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy