SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ वसहि . अभिधानराजेन्द्रः। वसहि परस्परं प्रतिपक्षौ, प्रतिपक्षत्वेन वा अपकायानन्तरं साम्प्रत- चतुर्गुरवश्चतुर्लघवश्च । शेषेष्वायावश्यिकीनषेधिकीकरणामग्निः प्ररूपणीयः, एष समागमसम्बन्धो द्वयोरपि सूत्रयो- दिषु स्थानेषु प्रत्येकमग्निविगधनानिष्पन्नं चतुर्लघु । मन्तव्यः, इत्यनेन संबन्धेनायातस्य प्रथमसूत्रस्य (६) तावत् | अमुमवार्थ स्फुटतरमाह-- व्याख्या । सा च प्राग्वत् , नवरं सावरात्रिकं ज्योतिरग्निर्य पेहपमजणवासग , रोपाश्रये ध्मापयेत् धातूनामनेकार्थत्वात् प्रज्वलेत्तत्र साधु अग्गी ताणिं अकुव्वत्रो जा (परि) हाणी । साध्वीनां वस्तुं न कल्पते । पोरिसिभंगे सजोई, अथ भाष्यविस्तरः-- होति मणो रतिमरति वा ॥१५० ॥ देसीभासाएँ कयं, जा बहिया सा भवे हुरत्थाओ। उपकरणप्रत्युपेक्षांवसतिघ्रमार्जनांचासयत्ति आकारलोपावंधणुलोमेण कयं, छए परिहारपुव्वं तु ॥ १४५ ॥ दावश्यकं च, यदिति तदग्निविराधनानिष्पन्नं चतुर्लघु,आकारअहव ण वारिजंतो, निकारणो व तिण्हं व परेणं । लोपात्तदोषभयादेतानि न करोति ततः संयमपरिहाणिस्तछेयं चिय आवजे, छेयमओ पुचमाहंसु ॥ १४६ ।। निष्पन्नं सूत्रपौरुषीभङ्गे मासलघु.अर्थपौरुषीभङ्गे मासगुरु,'श्र गाथाद्वयमपि गतार्थम् । भंगित्ति तथाकरणे अग्निविराधना । अथ सज्योतिरुपाश्रय इति मनसि रतिर्भवति तदा चतुर्गुरु, अरतिर्भवति तदा ज्योतिःस्वरूपं निरूपयति चतुर्लघु । दुविहो य होइ जोई, असव्वराई य सव्वराई य । जइ उस्सग्गे न कुणइ,तइ मासा सव्य अकरणे चउलहुगा। वायतगाणं लहुगा, कास अगीयस्थ सुतं तु ॥१४७॥ वंदणथुई अकरणे, मासो संडासकाईसुं ॥ १५१ ।। ज्योतिरनिकाय उद्दीप्तम् ,तत् द्विषिधम्-असावरात्रिकं कि. आवश्यके यावतः कायोत्सर्गान् न करोति तावन्तो यतीमपि रात्रिं यत्प्रज्वलति, तद्विपरितं सार्वरात्रिकमुभयो लघुमासाः । अथ सर्वमप्यावश्यकं न करोति, ततश्चतुर्लघु । रपि तिष्ठतां चतुर्लघुकाः । अथ कस्य पुनरेतत्प्रायश्चित्तम् ?, अथ वन्दनकं न ददाति स्तुतिमङ्गलं वा न करोति, ततो उच्यते-अगीतार्थस्थ, सूत्रं तु गीतार्थप्रवृत्तमिति ऊर्द्धम्-'न यावन्ति वन्दनकानि यावतीः स्तुतीर्वा न प्रयच्छति तावन्ति स्थि अगीयत्थो वा' इत्यारभ्य ' रमणिज भिक्खगामो, छायं. मासलघूनि । अथ यदि ददाति ततश्चतुर्लधु,उपवेशनसंडाशतह जोइसालाए' इति पर्यन्तं भाष्यं तथैवात्र वक्तव्यम् ।। कं न प्रमार्जयति मासलघु, अथ प्रमार्जयति ततश्चतुर्लघु । अथ तत्र स्थितानां दोषानुपदर्शयति अथ निष्क्रमणादिपदेषु प्रायश्चित्तमाह । उवगरणे पडिलेहा, पमजणा वा सपोरिसि मणे य । आवस्सिगानिसीहग-पमन्ज-आसज्ज-अकरण इमं तु । निक्खमणे य पवेसे, आपडणे चेव पडणे य ॥१४८॥ पणगं पणगं लहु लहु, आवडणे लघुगजं वमं ॥१५२॥ वसती स्थितानामुपकरणप्रत्युपेक्षणे वसतेः प्रमार्जने श्राव- निष्कामन्तो यद्यावश्विकीं न कुर्वन्ति पञ्चकम् , प्रविशन्तो श्यकस्य सूत्रार्थपौरुष्योर्वा करतो, 'मणे य 'त्ति मनसा रा- नैषेधिकीं न कुर्वन्ति पञ्चकम् , निर्गमप्रवेशौ कुर्वाणा न प्रमागद्वेषगमने, निष्क्रमणे च प्रवेशे चकमणे नैषेधिक्यावश्यि- जयन्ति मासलघु । श्रावश्यकशब्दस्याकरणे.मासलघु । पापक्योः करणे अपनयेनैष गच्छता अणुष्वप्कायादिषु स्खलने प. तनम् यद्भूमिसंप्राप्तस्य वा जानुकूपराभ्यां प्रस्खलनम् , सर्वतने च प्रतीते, पतेषु या तेजस्कायस्यात्मनो वा विराधना त- गात्रेण भूमौ प्रणतः द्वयोरपि चत्वारो लघुमासाः, यश्चापतिनिष्पन्नं प्रायश्चित्तम् । अथैतद्दोषभयात्प्रतिलेखनाप्रमार्जनादि | तः यदि चात्मविराधनादिकमापद्यते तनिष्पन्नम् । अथवान करोति ततोऽपि प्रायश्चित्तम् । यच्चान्यदग्नी प्रतापनादि करोति तदत्र द्रष्टव्यम् । किं पुनस्तदित्यत श्राह तदेव दर्शयतिपणगं लहुओ गुरुया, चउरो मासा य चउसु ठाणेम । सेहस्स विसीयणया, ओसक्कविसकअन्नहिं नयणं । लहुगा गुरुगा य मणे,सेसेसु वि होंति चडलहुगा।१४।। विज्झविऊण तुअट्टण,अहवाऽवि भवे पलीवणया।१५३। यदि ज्योतिःशालायां स्थिताः अग्निसंघट्टो मा भूदिति शैक्षस्य शीतार्तस्य चाशातना स्याम् , अग्नौ प्रताप्य स कृत्वा वस्त्राद्युपकरणं न प्रत्युपेक्षन्ते ततो जघन्ये पञ्चकम् , विगतशीतमात्मानं कुर्यादिति भावः । अत्र च यावतो व्यमध्यमे मासलघु, उत्कृष्ट चतुरो लघवः । वसतिं न प्रमार्ज रान् हस्तौ पादौ वा प्रतापयन् परावर्तयति तावन्ति चतुयन्ति , यद्वा-निर्गच्छन्तः प्रविशन्तो वाऽग्निविराधनाभया लघुनि । तथा विष्वष्कण-शीघ्रविधमापनार्थ ज्वलदुल्मुकाना. न प्रमार्जयन्ति उभयत्रापि मासलघु । आवश्यकं न कुर्वन्ति मपकर्षणम् । अवष्वकर्ण तु-तेषामेव प्रज्वलनार्थमुदीरणम् , चतुर्लघु, सूत्रपौरुषीं न कुर्वन्ति मासलघु । अर्थपौरुषी न अन्यत्र नयन नाम शयनस्थानाभावादग्नेः स्थानान्तरसंक्र मणम् , तथा प्रदीपनकभयादग्नि क्षारेण धूल्या वा विध्माप्य कुर्वन्ति मासगुरु । अथैतद्दोषभयादुपकरणप्रत्युपेक्षणां वसतिप्रमार्जनामावश्यकसूत्रार्थपौरुष्यो न कुर्वन्ति तत एतेषु चतु त्वग्वर्तनम् , एतेषु प्रत्येकं चतुर्लघुकम् । वपि स्थानेषु प्रत्येकं चत्वारो मासलघवः । यस्तु शोभनं अथवा-प्रतापयतः प्रमादतः प्रदीपनकं भवेत् , तत्रेदं प्रायश्चित्तम्समजनि यदेवं प्रकाशे स्थाने स्थिता इत्येवं रागं करोति, यस्य वा सुप्रदेशे निद्रा न गच्छति स यदि तत्र द्वे गाउअदुगुणा दुगुणं, वत्तीसं जोयणाइ चरिमपदं । षं करोति तत एवं मनसा रागद्वेषकरणे यथाक्रम | चत्तारि छच्च लहु गुरु, छेत्रो मूलं तह दुगं च ॥१५४।। २३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy