SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ (६४) पसहि अभिधानराजेन्द्रः। वसहि केन च सुसंवृते दुर्जनवर्जे-दुःशीलजनप्रवेशरहिते यदि- णानामुपरिस्थापितवंशकटकादिमयो लोकप्रसिद्धः मालकोलिङ्गकादि तत्र वसन्ति, सच भोजिको यदि प्रोषितस्तदा गृहस्योपरितनो भागः अवलिप्तानि-द्वारदेशे पिधानेन सह महत्तरकादिभिः-प्रधानपुरषैस्तद्गृहं यदि सुगुप्त-सुरक्षितं | गोयमादिना कृतलेपानि लिप्तानि-मृत्तिकया सर्वतः भवति तत एवंविधे वंशीमूलगृहे तिष्ठन्ति। खरण्टितानि पिहितानि--स्थगितानि लाञ्छितानितस्सऽसति उडवियडे, वसंति कडगादिछायणं उवरि । रेखाक्षरादिभिः कृतलान्छनानि मुद्रितानि-मृत्तिकादिमुद्रातस्सऽसति पासवियडे, कडगादी पंतवत्थेहिं ॥२१५॥ | युक्तानि एवंविधेषु धान्येषु न कल्पते निप्रेन्थानां वा वर्षावातस्य-यथोकगुणोपेतस्य वंशीमूलगृहस्थाभावे ऊर्च वि- सं वस्तुमिति सूत्रार्थः। अथ भाध्यम्वृतगृहे उपरि कटादिकं प्रक्षिप्य तिष्ठन्ति, आदिशब्दाद्- कोडाउत्ता य जहिं, पल्ने माले तहेव मंचे य।। बस्त्रचिलिमिलिकया वाऽऽच्छादनं कुर्वन्ति । तस्याभावे पा उल्लित्तपिहियमुद्दिय, एरिसए ण कप्पती वासो ॥१०२।। वविवृते इत्यर्थः, तत्र च किलिश्चादिभिश्चिलिमिलिकां कृत्वा यत्रोपाश्रये कोष्ठागुप्तानि पल्ल्यागुप्तानि मालागुप्तानि मचापार्श्वतः प्रच्छादयेत् । अथ कटादयो न प्राप्यन्ते ततः प्रान्त गुप्तानि अवलिप्तानि पिहितानि मुद्रितानि उपलक्षणत्वालिबखैः-परिजीगणचीवरैः पार्थाणि छादयितव्यानि । सानि लाञ्छितानि वा धान्यानि संभवन्ति ईदृशे न कल्पते विहं पवना घणरुक्खहेडा, वासः। अथ सूत्रस्यैव विषमपदानि ब्याचष्टेवसंति उस्सावनिरक्खणट्ठा । छगणादी भोलित्ता, लित्ता मट्टियकता तु ते चेव । तस्सासती अन्भगवासिए वि, कोट्ठियमादी पिहिता, लित्ता वा पल्लकडपल्ला ॥१०३।। सुति चिट्ठति व प्रोमिछमा ॥२१६॥ प्रोलिपिऊण जहि अ-क्खए कया लंछियं तयं विति । अथ विहम्-अध्वानं प्रपन्नास्ताःसंयत्यस्तत्र चाऽघोषिवृ. जहियं मुद्दा पडिया, होति तगं मुद्दियं धमं ॥१०४॥ तमपि गृहंन प्राप्यते ततो धनो-बहुलो निश्चिद्रो यो वृ द्वारदेशे छगणादिना लिप्तानि-अवालप्तानि यानि तु मृत्तिकतो बटादिस्तस्याधस्तादवश्यायस्य-अन्तरिक्षस्थस्याप्काय या सरण्टितानि तानि लितानि कोष्ठकादीनि, यानि द्वारदेश स्यावनेश्च सवित्तपृथिवीकायस्य रक्षणार्थ वसन्ति, तस्या स्थगितानि तानि पिहितानि, पल्यकटपल्यानि तु लिप्ताप्यभावे प्रभावकाशकेऽप्याकाशे औणिककस्वच्छवाः स्वपम्ति वा तिष्ठन्ति वा। नि भवन्ति । इह पल्यकटपल्यमुच्चतरं भवतीति विशेषः । अवलिप्य यत्र धान्ये अक्षराणि कृतानि ताञ्छितमिति (८) वर्षावासयोग्यां यसतिमाह युवते, यत्र तु धान्ये मुद्रा पतिता तन्मुद्रितं भवति । से मिक्खू वा भिक्खुली वा से जं पुण उवस्सयं जा- | उहुबम्मि प्रतीए, वासावासे उवद्विते संते । सज्जा असंजए भिक्खुपडियाए उदगप्पसूयाणि कंदागि ठायंतगाण लहुगा, कासगीभत्थसुत्तं तु ॥१०५ ।। वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा ऋतुबद्धे काले अतीते वर्षावासे उपस्थिते सति यदि को. बीयाणि वा हरियाणि वा ठाणाम्रो ठाणं साहद बहिया ठागुप्तादिधान्ययुक्ने प्रतिश्रये तिष्ठन्ति तदा चतुर्लघवः, कस्य बा लिमक्खू तहप्पगारे उवस्सए अपुरिसंतरकडे. जाव पुनरेतत्प्रायश्चित्तम् !, त्रिराह-अगीतार्थस्य सूत्रं तु कल्पते यो ठाणं वा०३ चेइजा, अह पुल एवं जाणेजा पुरिसंत- कोष्ठागुणादिधान्येषु वर्षावासे वस्तुमिति लक्षणं गीतार्थविरकर चेहज्जा ।। (सू०-६५४) षयं मन्तव्यमिति वाक्यशेषः । इत ऊर्ध्वम् "त्थिः" इत्यास भिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयातद्यथा-गृहस्थः दिकाः गाथा पूर्वोक्ताः एतावदध्येतव्याः यावत् "तत्तस्थष्णासाधुप्रतिवया उदकप्रसूतानि कन्दादीनि स्थानान्तरं संक्रा णा देसी." इति । कीरशी पुनरिच्छा तस्य समुद्भूतेत्युच्यतेमयति बहिर्वा 'णिएणक्खु' ति-निस्सारयति, तथाभूते अणुभूता धमरसा, नवरं मोत्तूण गंधसालीणं । प्रतिश्रये पुरुषान्तरास्वीकृते स्थानादि न कुर्यात्, पुरषान्त- काहामि कोउहलं, थेरी पउरं धणं भणियं ॥ ११॥ रस्वीकृते तु पुर्यादिति । आचा०२७०१०४०१ उ०॥ अनुभूतास्तावत् सर्वेषामपि धान्यानां रसाः, नवरं गन्ध मह पुख एवं जाणिजा नो रासिकडाई नो पुंजकडाइं नो शालीनां रसे मुक्त्वा ते अद्यापि नास्वादिता इति भावः । मित्तिकडाइं नो कुलियकडाई कोट्ठाउत्तानि वा पन्लाउ अतः करिष्यामि-पूरयिष्यामि कौतूहलमिति विचिन्त्य तेचाथि वा मंचाउत्ताणि वा मालाउत्तागि वा प्रोलित्ता नकोष्ठपल्ल्यादिशालीनाकृष्य स्थविराया अने प्रचुरं धान्य, थिवा विलित्तासि वा पिहियामि वा लंबिवाणि वा मु पाकं कुरुष्वेति वचो भणितम् । इदमेव स्पश्यति इहरा कहासु सुणिमो, इमेहु ते कलमसालियो सुरभी। दियाणि वा कप्पा निग्गन्थाण वा निग्गंथीण वा वासा । गरिव भगीतत्यो बा, गौ यो का कोऽपि वसिमो मुत्ते। वासं वत्थए ॥३॥ जा पुण एगाणुला, सा सेच्छा कारण किया ॥१॥ अथ पुनरेवं जानीयात् नो राशीकृतानि नो भितिकतानि एयारिसम्मि वासो, व कप्पति जति वि सत्तडारणाभो । चोलियाकतानि कोष्ठागुप्तानि वा मशागुप्तानि वा माला- प्रयोग तु मणितो मायरिज प्रवेहती भत्थं ॥ १०॥ गुप्तानि वा अवलितानि वा लिप्तानि वा पिहितानि वा ला- जं जह सत्ते भखित, सवं जं अति विभालणा शत्यि। मिछतानि वा मुद्रितानि वा तत्र कोष्ठे-कुसूले आगुप्तानि प्र. दि कालियागुपोगो, दिछो दिठिप्पहाणेति॥१०॥ क्षितानि रक्षितानि कोष्ठागुप्तानि एवमुत्तरत्रापि भावनीयम् , (तामा चेव गाहामो)गाव ते तस्य सचि-गहिता संथारगा अहिच्छाए। नवरं प्रलम्ब शकटकादिकृतो धान्यराशिविशेषः, मञ्चः-स्थू- मायादेसी साधू , कासरच्या समुप्पण्णा ॥ १०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy