SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ ( ६४३ ) अभिधानराजेन्द्रः । पसहि तस्स असतिहीणाए, अतिरेगाए व तस्स सती || ५४ || पतासु तिसु वियजंती पढमं गुरूप्यमाणार डायव्यं । तस्साऽसति यमाहार, तस्स असति प्रतिरेगप्पमागाए ठायव्वं । तत्थ जुत्तप्पमाणार हीणप्पमाणाए य सहस्स असंभवो, अइरित्तप्पमाणाए सहसंभवो । जतो भवतिअतिरित्ताएँ ठितार्थ, इत्थी पुरिसा य विसयधम्मट्ठी । उज्जुगमज्जुगा वा, एजाही तत्थिमे उज्जू ॥ ५५ ॥ पुरिसित्थमागमणे, आवरणे आणमादियो दोसा । उप्पअंती जम्हा, तम्हा तु शिवारए ते उ ।। ५६ । श्रइरित्तप्पमाणापठिताणं इत्थीपुरिसो य विसयधम्मट्ठी तत्थागच्छेजा, स्त्रीपरिभोगार्थीत्यर्थः । सो पुरा पुरिसो दु विहो– उज्जू, अणुज्जू वा आगच्छेजा मायावी अमायाविति युतं भवति । अतिरित्तचट्टिताएं जर इत्थी पुरिसो य आगच्छेवर तो हमा सामाचारी पुरिसित्थी । गाहा । श्रइरित्तवसद्दीप, जइ इत्थी पुरिसो य श्रागच्छति तो वारेयव्वा । श्रह ण वारेति तो चउगुरुं आणादिलो व दोसा भवन्ति उम्दा दोसपरिहरणत्थं ता शिवायास । तत्थिमो 'उज्जु ' ति श्रस्य व्याख्याअम्हे मो आदेसा, रचि पत्था पभाएँ गच्छामो । एसा व मज्झ भजा, पुट्ठोऽपुट्ठो व सो उज्जू ॥ ५७ ॥ जो सो इत्थसहितो पुरिसो आगो एवं भा म्हे मोआरेसा पास नि बुतं भवति । इह बसहीए सि यसि पाए हिस्सामो एसा य इरिथया ममं भजा भवति, एवं पुच्छितो वा अपुच्छिश्रो वा कहेजा उज्जू । श्रहवा इमो उज्जू - सो वि होति उज्जू, सब्भावेणेव तस्स सा भगिणी । पिह भयंति चिने इत्थी बजा किमु सचेट्ठा ||१८|| अण्णो ति अणेण पगारेण उज्जू भवति सो वि पुच्छित्रो वा पुच्छिश्रो वा भणति । एस मे इत्थिगा भगिणी भवति । साय तत्थ परमत्येव भगिणी सम्भापति तं भ पिडुभितति तं भगवादिति-अम् चिनकम्मे विलिहिया थी वा कि पूरा जा सचेतो तुमवि उपागच्छद्दिश्च पिः पदार्थसंभावने कि संभावयति यदि मगिनौवादिन एवं प्रीति किमिति भार्याचादिनं हुर्यस्मादित्यर्थः। भजावादी भएत सह गित्वेद्दि बसि किंचवंभवती पुरतो, किह मोहिह पुचमादिसरिसाखं । विमी जुञ्जति रतिं विहरम्मि संवासो ॥५॥ संभवति जे ते भवती तारा पुरी गड ि बुतं भवति । कह के व्यगारेण मोहिहायारं पडसेविस्सह । प्रायसो पिता पुत्रस्यातो न अनाचारं सेवने मा वा । श्रहवा आदि ति श्रादिसदाओ भाउं माउं पिडं वापिवं तुमं पि पुत्तमादिसरिसाएं पुरतो कहं श्रणायारं पडिसेबसीत्यर्थः जोगवादी सो एवं विजति पिछ सदगत्री विरहिते अप्पा बसिन पु 1 जनेत्यर्थ । Jain Education International सहि इय अणुलोमेण तेसिं, चकभवथा अविच्यमाणेहिं । सिग्गमणपुण्वदिट्ठे ठायं रुक्खस्स वा हेट्ठा ॥ ६० ॥ इय- एवं श्रणुलोमेण श्रणुसवणारण वयति तेसिं कीरह तावि जति तिग्गिंतुं तदा चकमवणाचभंगो कज्जति । पुरिसो भहगो इत्थी वि भद्दिया । एवं चउभंगो जं तत्थ भद्दतरं तं लोमति जा निम्गच्छति तो रमसि वितियतवियभंगे एगतरस्यादतो - गंताएं चरथं उभयतो अभङ्गत्वात् ता सिग्गमयं वा साइन पुसि मे पुण्वदिट्ठलघराति तत्थ डायति सुधराभाषचो गामवदिया रुक्खहेट्ठा वि ठायंति, ण य तत्थ इत्थिसंसत्ताए चिट्ठति । अह बहिया इमे दोसा " पुढवी-भोस सजोती, हरिततसा - तेण उवधि - वासं वा । सावयसरीरतेयम, फरसादी जान बबहारे ।। ६१ ।। यदिया गामस्वरूपसहेडाम्रो आगासे या सचिचपुढवीघोसा वा पति या वा सजोतिया बसी अस्थि हरियकाओ वा तस्स वाधणा, तहा वि तेसु ठायंति, ण तेहिं सह वसंते । श्रहवा बहिता उवहितेणा, वासं वा पइति, सीदादिसावयभयं वा सरीरतेया था अस्थि, अरणायत्थि वसही, ताहे ण बहिया वसंति तत्थेव वसंतिं । फरुसमयहिं विदुरा बैति जा वयदारो वि तेरा स ज्जति । एवं वा विहावेंति । अम्हे दाणि विसहिमो, इड्डिमपुत्तबलेवं ण सहेजा । णीहि अंते बंधणे, उवट्ठिते सिरिघराहरणं ॥ ६२॥ साहभांति अहे समासीला इदानीं विविधं विशिषे पा समो विसहिमो । जो तत्थ श्रागारवं साहू सो दाइज्जति । इमो साहू कुमारयतितो साहस्सजोही वा मा ते पंतो बहर दहिपुतो वा राजादीत्यर्थः बलवं सहस्रयोधी प्रस माणो रोसा बला गीणेहि ति । ततो वरं सयं चैव णिग्गतो । जति खिग्गतो तो लटुं । अह ण गीति तो सब्बे वा साहू एगो वा बलवं तं बंधति । इत्थी वि जर तडफडेति तो सा वि वज्जति । उचट्ठियति गोसे मुक्काणि राउले करते उद्वितापि । तस्थ कारशियास पवहारो दिज्जति । सिरिघराहरतेय-ज रो सिरिधररावरंतो बोरो गहितो तो से तुम्झे के दंड पत्ते - सिरसे घेप्पति, सूलाप वा भिज्जइ । साहू भगति श्रम्ह वि एसरपणाबहार प्रधावातियो मुद्दो को बंध के म शांति के तुग्रता? साइ मरुति हाणादी कहंतेसि बहाये ?, चणायारपडि सेवातो अवध्यानगमनेनेत्यर्थः । यतो उज्जू । हदासी अगुज्जू भगतति अम्हे मो आरसा, ममेस, भगिणी तु वदति तु भन्नू । बसिया गच्छीहामो, रतिं चार निष्कुभगं ।। ६३ ।। तार घेघसालार विताएं स इत्थी पुरिसो आागतो भशनि - हे मो आदेसा पाहुणा । एत्रा म स्त्री भगिनी न भार्या एवं प्रवीति अणुज्ज् । इह वसिता रनि पभाष गमिस्सामो एवं सो अनुकूलन्ध से | ओ For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy