SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ ( ६४० ) (भधान राजेन्द्रः । बसाइ शादियाण पवमादी कर्ड भक्षति । कस्स पुञ्वकयं भंजिता तेणेव दारुणा चोक्खतरं श्ररणं करेति तं कम्मं भरणति । गाहा उद्देसियम लहुगो, पत्तेयं होति चउसु ठाणेसुं । एमेव कमे गुरुश्र, कम्मादि गलहुगतिसु गुरुगा।। १२३ ।। उसे मासल । विभागुद्देसे चउसु वि भंगेसु मासलहुँ । तवकालविसिटुकडे चउसु वि भेदेसु मासगुरुं तवकालविसेसियं । कम्मे जायंतियभेदे चउलहुयं । सेसेसु तिसु चउगुरुं । गाहा सुत्तणिवातो आहे, श्रदिविभागे य चउसु वि पदेसुं । एते सामपतरा, पविसंताणादिणो दोसा ।। १२४ ॥ असिवे श्रोमोरिए, रायपदुट्ठे भए व गेलो । अद्धारोहण वा, जयणाए कप्पती वसितुं ॥ १२५ ॥ जयणा जाहे पगहाणीए मासलहुं पत्ता । नि० चू० ५ ३० । (५) संयतार्थमसंयतः प्रतिश्रयं कुर्यात् से भिक्खु वा भिक्खुणी वा से जं पुण असंजए भिक्खुपडिपाए कंडइए वा उक्कंषिए वा छष्मे वा लित्ते वा घट्टे वा मट्ठे वा सम्मट्ठे वा संपधूमिते वा तहप्पगारे उवस्सए पुरिसंतरकडे ० जाव णासेविए यो ठाणं वा सेजं वा खिसीहिं वा चेतेजा, अह पुरा एवं जाणेज्जा पुरिसंतरकडे० जाव आसेविए पडिलेहित्ता पमजित्ता तो संजयामेव० जाव चेतेजा । ( सू० ६४ + ) ' से भिक्खू वे' त्यादि (सूत्रद्वयं) पिण्डैषणानुसारेण नेयं सुगमं च । तथा-'से' इत्यादि स- भिक्षुर्यदि पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा - भिक्षुप्रतिज्ञया श्रसंयतो- गृहस्थः प्रतिश्रयं कुर्यात् स चैवंभूतः स्यात्तद्यथा - कण्टकितःकाष्ठादिभिः कुडयादौ संस्कृतः, 'उक्कंविए ' सि वंशादिकम्याभिरवबद्धः, 'छने व' त्ति दर्भादिभिश्छादितः, लिप्तो-गोमयादिना, घृष्टः- सुधादिखरपिण्डेन, मृष्टः स एव लेपर कादिना समीकृतः, संसृष्टः- भूमिकम्र्म्मादिना संस्कृतः, संप्रधूपितः-दुर्गन्धापनयनार्थ धूपादिना धूपितः । तदेवंभूते प्रतिश्रये अपुरुपान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात्, पुरुषान्तरकृता सेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति । (६) प्रतिकर्म - जे भिक्खू वा भिक्खुणी वा सपरिकम्म से जं अणुपविसति अणुपविसंतं वा साइजइ ॥ ६५ ॥ सह परिकम्मेण सपरिकम्मा मूलगुलउत्तरगुणपरिकर्म्म यस्यास्तीत्यर्थः, तस्स मासलहुं आणाइया य दोसा । नि० धू० ५ उ० । अथ कतिविधं मूलकरणमुत्तरकरण वा शोधनीयमत आहसत्तेव य मूलगुणे, सोही सत्तेव उत्तरगुणेसुं । संसतम्मिय छ, लहु गुरु लहुगा चरिम जाव॥१८८॥ सप्तैव-सप्तप्रकारैव शोधिर्मूलगुणेषु । गाथायामेकवचनमार्षत्वात्, सप्तैच - सप्तप्रकारैवोत्तरगुणेषु शोधिः । किमुक्तं भवति - मूलकरणं सप्तभेदं शोधनीयं वसतेः साधुभिः Jain Education International For Private वसाह उत्तरकरणमपि सप्तविधमिति । तथा संसक्ने - उपाश्रये पहूंपृथिव्यप्तेजोवनस्पतित्रसकाय सागारिकलक्षणं शोधनीयम् । किमुक्तं भवति - यथोक्तरूपेण ट्रेन संसक्तायामपि न स्थातव्यम्, यदि तिष्ठति ततो लघु गुरु लघुका यावच्चरम पाराञ्चितं तावत्प्रायश्चित्तम् । तद्यथा - पृथिव्यादिभिः कायैः संसक्तायां तिष्ठति चत्वारो लघुकाः, हरितैरनन्तैश्चत्वारो गुरुकाः, प्रत्येकवीजैः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तबीजैस्तान्येव गुरुकाणि, मिश्रैरनन्तैर्मासगुरु, बीजैः प्रत्येकैरनन्तैश्च मित्रैः सचितैरिव त्रसैः संसक्लायां चतुर्गुरु। एवं तिष्ठतः प्रायश्चित्तम्, अथ तिष्ठन् पृथिवीकायादिसंघट्टनादि करोति तदा लघुकगुरुकादि प्रायश्चितम् ।' छक्कायचउसु लहुगा' इत्यादिगाथया प्रागुक्तप्रकारेसाभिहितं तावदवसेयं यावच्चरमं पाराञ्चितमिति । सप्तविधं मूलकरणं शोधनीयमित्युक्तमतः सप्त मूलभेदानाहपट्टीवंसो दो धारणाउ चत्तारि मूलवेलीतो । मूलगुणेहि उवहया, जा सा ग्राहाकडा वसही ॥५६॥ उपरितनस्तिर्यक्तया पृष्ठवंशः मूलधारणौ ययोरुपरिपृष्ठवंशस्तिर्यग्निपात्यते चतस्रश्च मूलवेलयः । उभयोः धारणयोरुभयतो द्विद्विवेलिसंभवात् । पते वसतेः सप्त मूलभेदाः । एतैर्मूलगुणैः सप्तभिरुपहता या वसतिः सा आधाकृता भवति, साधूनाधाय - संप्रधार्य कृता श्रधाकृता, पृषोदरादित्वादिष्टरूपनिष्पत्तिः । उत्तरकरणं पुनरिदं सप्तविधम् । बंसगकडणोक्कडणं, छावणलेवणदुवारभूमी य । सप्परिकम्मा वसही, एसा मूलोत्तरगुणेसुं ॥ ५६० ॥ वंशका ये वेलीनामुपरि स्थाप्यन्ते, पृष्ठवंशस्योपरितिर्यक्, कटनम् - कटादिभिः समन्ततः पाश्र्वनामाच्छादनम्, उत्कएटनम् उपरि कण्टिकानां बन्धनम्, छादनं - दर्भादिभिराच्छादनम्, लेपनं- कुड्यानां कर्दमेन गोमयेन च लेपप्रदानम् । 'दुवारि'त्ति संयतनिमित्तमन्यतो वसतेदूरीकरणम्, 'भूमि' त्ति समभूमिकरणम् । एतत्सप्तविधमुत्तरकरणम् । एषा सपरिकर्मा वसतिर्मूलगुरुत्तरगुणैश्च । एषा नियमेनाविशौधिकोटिः, श्रन्येऽपिचोत्तर गुणा वसतेर्विद्यन्ते । कृता विशोधिकोटिः । के तेऽन्ये उत्तरगुणा इत्यत श्राह - दुमिय- धूमिय-वासिय, उज्जोविय चलिकडा - श्रवमा-य । सित्ता मट्ठा विय, विसोहिकोडीकया वसही || ५६१ || दूमिया - नाम सुकुमारलेपेन सुकुमारीकृतकुड्या सेटिकया धवलीकृतकुड्या वा, धूपित - श्रगु (ग) रुप्रभृतिभिः, वासिता पटवासकुसुमादिभिः, उद्योतिता अन्धकारेऽनिकायेन कृतोद्योता, बलिकृता-यत्र संयतनिमित्तं बलिविधानं कृतम् । श्रवन्ना नाम-यत्र भूमिरुपलिप्ता सिक्का - आवर्षणकरणतः, स म्मृष्टा - सम्मार्जन्या संयतनिमित्तम् । एवमुत्तरगुणैः कृता वसतिर्विशोधिकोटिर्भवति । अत्रैव प्रायश्चित्तविधिमाह - फासुण देसे, सव्वे वा दूमियादि चउलहुगा । फासुयधूमजोती, देसम्म वि उलहू होंति || ५६२ ॥ Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy