________________
(६३४) बवहारणय अभिधानराजेन्द्रः।
ववहारभावकुसल च कृष्णो भ्रमर इत्यत्र विद्यमानेतरवर्मप्रतिषेधाद् भ्रान्तत्वम- ज्यद्वारसम्बन्धेनैव च हेतुत्वाद् । अभव्यानां च बाह्याव्यवमुद्भूतत्वेनेतराविवक्षणात् , तदव्युहासेऽतात्पर्यादुद्भूतवर्ण- हारसत्त्वेऽपि विरतिपरिणामानुत्पादो न दोषाय, अन्तरकविवक्षायाएवाभिलापादिव्यवहारहेतुत्वात् ,कृष्णादिपदस्यो- रणा ऽसत्त्वात्, सामच्या एव कार्यजनकत्वाद् । अविवेकमूलछूतकपणादिपरत्वाद्वा अतात्पर्यझं प्रत्येतस्याबोधत्वेनाप्रा- | व्यभिचारदर्शनस्य विवेकिनामविश्वासाऽजनकत्वात्, ताहमाएयेऽपि तात्पर्य प्रति प्रामाण्यालोकव्यवहाराऽनुकूलवि
शाविश्वासस्य महानर्थनिमित्तत्वादिति भावः । यत उक्तवक्षाप्रयुक्तत्वेन च भावसत्यत्वाविरोधात् , अत एव पीतो- मावश्यके-"पत्तेअबुद्धकरणे, चरणं नासंति जिणवरिंदाणं । भ्रमर इति न व्यवहारतो भावसत्यं लोकव्यवहाराननुकूल
आहश्च भावकहणे, पंचहि ठाणेहि पासत्था ॥ १॥" 'पंचत्वात् , नापि निश्चयतः पञ्चवर्मपर्याप्तिमति पञ्चवर्मप्रकारत्वा. हिं' ति प्राणातिपातादिभिरिति , तस्माद्वयबहारनयाभावेनावधारणाक्षमत्वादित्यसत्यमेवेति दिग् ॥ २७ ।। देशाच्चैत्यवन्दनादिरुपवर्यमानो युक्त एव , व्यवहारनिननु कृष्णो भ्रमर इति वाक्यवत्पञ्चवर्मा भ्रमर इति
श्वययोद्धयोरेव तुल्यताया एव सूत्रे भरणनात् । तदुक्तम्-"वाक्यमपि कथं न ? व्यवहारनयानुरोधितस्यापि लोकव्य
इजिणमयं पवज्जह , ता मा ववहारनिच्छप मुश्रह । वहारानुकूलत्वादागमबोधितार्थेऽपि व्युत्पन्नलोकस्य व्य
ववहारणउच्छेए , तित्थुच्छेश्रो जनोऽक्स्सं ॥१॥ " व्यबहारदर्शनात् , लोकबाधितार्थबोधकवाक्यस्याव्यवहारकत्वे
वहारप्रवृत्त्या हि चैत्यवन्दनादिविधिना प्रवजितोऽहमिचारमा न रूपवानित्यादिवाक्यस्याप्यव्यवहारकत्वापाता
त्यादिलक्षणया शुभपरिणामो भवति, ततः कर्मक्षयोपशमातस्याप्यात्मगौरवत्त्वादिबोधकलोकप्रमाणबाधितार्थबोधक
दिः, ततश्च निश्चयनयसम्मतो विरतिपरिणाम प्रति द्वयोरत्वाद, भ्रान्तलोकाबाधितार्थबोधकत्वं चोभयत्र तुल्यं प्रत्य
पि तुल्यत्वम् । न च निश्चयव्यवहारकार्ययोर्मुक्तिलक्षणं कार्य शनियतैव व्यवहारिविषयता , न वागमादिनियतेति तु
प्रति साक्षात्परंपराकारणतयाऽभ्यर्हितत्वाऽनभ्यर्हितत्वाव्यबहारदुर्नयस्य चार्वाकमतप्रवर्तकस्य मतम्, न तु व्यवहार
भ्यां विशेषः, निश्चयकार्यस्य व्यापारतया व्यवहारकार्यस्य नयस्य जैनदर्शनस्पर्शिन इत्याशङ्कायामाह
साक्षाद्धेतुताया अविरोधाद् , अभ्यर्हितत्वाक्षतेः, वदन्ति हि पञ्चवर्णाभिलापेऽपि, श्रुतव्युत्पत्तिशालिनाम् । तान्त्रिकाः-'न हि व्यापारेण व्यापारिणोऽन्यथासिद्धि' रिति, न तद्वोधे विषयता, परांशे व्यावहारिकी ॥ २८॥ न चासति विरतिपरिणामे चैत्यवन्दनादिविधिसंपादने "पञ्चे' ति पञ्चवणों भ्रमरः इति शब्दाभिलापेऽपि | मृषावादोऽपि गुरोर्भगवदानासंपादनेन त्वं प्रवजितोऽसीश्रुतव्युत्पत्तिशालिनां तत्तत्रयाभिप्रायप्रयुक्तः शब्दस्तत्र त्यादिव्यवहारसत्यवचनस्याऽक्षतत्वात् , एतदकरणे तीर्थोनयीयविषयतयैव शाब्दबोधक इति सिद्धान्तसिद्धका- च्छेदादयो दोषाः, परिणामस्य सिद्धसिद्धिभ्यां व्याघार्यकारणभावग्रहवतां तद्बोधे उक्ताभिलापजन्यशाब्दयोधे तात् । आइत्य भरतादिभावकथने चाऽशास्त्रार्थम् । ध० पराशे कृष्णेतरवाशे व्यावहारिकी विषयता नाऽस्ति । ३ अधि० । पं० सू० । श्रा० । वृ०। तथा च-पञ्चवरणों भ्रमर इति शाब्दबोधे कृष्णांशे व्यावहारिक्या संबलिता, इतरांशे च शुद्धा नैश्चयिकी विषयता।
ववहारो विहु बलवं, जं छउमत्थं पि बंदई अरहा। अदृष्टार्थे सर्वत्र संबलनसंभवेऽपि लोकप्रसिद्ध (द्धार्थानु) जा होइ अणाभिमो, जाणंतो धम्मयं एयं ।। ८२६ ॥ नयवादस्थले कचिदेव संबलनाऽभ्युपगमादिति न कश्चिद्दोष व्यवहारोऽपि प्रास्ता निश्चय इत्यपिशब्दार्थः । हु:-निश्चिइति भावनीयम् । नयो । सूत्र। स्या० । ( व्यवहारभेदाः तं बलवान् । यद्-यस्माच्छद्मस्थमपि-स्वगुरुप्रभृतिकं वन्दते 'णय' शब्दे चतुर्थभागे १८६४ पृष्ठे गताः ।
अरहा-केवली । कियन्तं कालमित्यादि , यावदसौ ' अदव्वद्वियनयपगडी, सुद्धा संगहपरूवणा विसओ।
णाभिन्नो' त्ति केवलितया अनभिज्ञानो भवति , तावदेपडिरूवे पुण वयण-त्थनिच्छो तस्त ववहारो॥४॥
नं व्यवहारनयं बलवत्-बलवत्त्वलक्षणं धर्मतो जान
न् छन्मस्थमपि वन्दते इति । वृ०३ उ०। (असद्भूतव्यवहासम्म०१काण्डा('दबट्टिय'शब्दे चतुर्थभागे २४६७ पृष्ठे व्या
रः, सद्भूतव्यवहारश्च ‘उवण्य' शब्दे द्वितीयभागे ८६५ ख्यातैषा।) व्यवहारोऽपि प्रमाणम् । ननु विरतिपरिणामो
पृष्ठे वर्णितः । 'णय' शब्दे चतुर्थभागे १८६२ पृष्ठे विशेषतः भावतःप्रव्रज्येति जिनोपदेशः, तत्रैव निर्भरः कर्त्तव्यः किमनेन चैत्यवन्दनादिक्रियाकलापेन ?, श्रूयते-तमन्तरेणापि भर.
प्रतिपादित एषः।) तादीनां विरतिपरिणामः, अन्यथा-केवलानुत्पत्तिप्रसङ्गात्। ववहारपरमाणु-व्यवहारपरमाणु-पुंगव्यवहारगते परमाणो, न च संपादितेऽपि तस्मिन् तत्परिणामो भवति, अभव्या
सेन । अनन्तसूक्ष्मपरमाणुभिरेको व्यवहारपरमाणुर्जायते, नामप्यनेन विधिना प्रव्रज्याग्रहणश्रवणात् , इत्यन्वयव्य
श्रष्टव्यवहारपरमाणुभिरेका उत्श्लदणश्लदिणका जायते । तिरेकव्यभिचाराभ्यां न युक्तं चैत्यवन्दनादि, इति चेन्मैवम् , ४८२ सेन. ३ उल्ला। ('प्रसरेणु' शब्दे चतुर्थभागे २२१८ प्रायो विरतिपरिणामहेतुत्वेन तदुपादानात् , न ह्येतावद्विधि
पृष्ठेऽत्रत्यविस्तरो गतः।) संपत्तिमानकार्य प्रायः सेवमानो दृश्यते, तेन कार्येण कार
ववहारभणिय-व्यवहारभणित-त्रिगछेदप्रन्थोक्ने,जी०१प्रतिका णमनुमीयते इति । न चोक्तव्यभिचारो दोषः तस्य कादाचित्कत्वात् , तथा च-कदाचिद्दण्डं विनाऽपि हस्तादिनैव ववहारभावकुसल-व्यवहारभावकुशल-पुं० । व्यवहारश्च भाचक्रभ्रमणाद्धटोत्पादेपि घटं प्रति दण्डस्येव व्यवहारं वि- वश्व व्यवहारभावी तत्र कुशलः । व्यवहारे भावे च कुशले, नाऽपि पूर्वाभ्यस्तकरणानां तथा भव्यत्वपरिपाकवतां भर- दर्श० । व्यवहारश्च भावश्च व्यवहारभावी तस्मिन् कुशला तादीनां कदाचिद्विरतिपरिणामोत्पादेऽपि तं प्रति व्यवहा- | व्यवहारभावकुशलाः । तत्र व्यवहारो-धर्मार्थकामलोकरस्य न हेतुताक्षतिः , द्वारस्यान्यत एवं सिद्धेः , स्वप्रयो- रूपश्चतुर्विधः,धर्मकुशलो हि कुतीर्थसंसर्ग न करोति कुती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org