SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ (१२८). ववहारकप्प अभिधानराजेन्द्रः। ववहारकप्प पादेय आह गुत्तिय,उत्तरसो वाहणेणं ति ॥ लोगेण जत्थ समयं, ववहारगयं तु तत्थ होजाहि । रोमंथयते कजं, चव्वादी नीरसं ववसणेति । तत्थ तुम जंपेज्जसु, धम्मकही भएहति इमं तु ॥ कहिते कजे संते, बहिरो व भणति ण सुतं मे ॥ जहियं धम्मकहाए, कजं तहियं तुम भणेजासि । मरहट्ठलाडपुच्छा, केसरिया लाडगुंठसाहिस्सं । वादी जत्थ तु वादी, पोयणं तत्थ भासेज्जा ॥ पावारभंडिछुभणं, दसियागणणं पुणो दाणं ॥ खमगो भएहति इणमो, देवयकजं जहिं भवेजाहिं । गुंठाहि एवमादी-हिं हरति मोहे तु तं तु ववहारं । असिवादिकारणेहिं, तत्थ तुमं तं करेजासि ॥ अंबफरसेहिं अप्पो,ण णेति सिद्धिं च ववहारो॥ विजासिद्धो भएहति, विजाए जत्थ संघकजम्मि । एते अकजकारी, तगराए भासि तम्मि तु जुगम्मि । कजं होज करेजसु, वाइणिश्रो भएहति इमंत ॥ जेहिं कता ववहारा, खोडिजंतऽमरजेसुं ॥ वेले कितिकम्मस्स तु, अणुवटुंताण वंदणं अम्हं। इहलोगम्मि अकित्ती, परलोगे दुग्गती धुवा तेसि । कुजाहि तुममिमं तु, इह पुण गीयस्स विसओ तु ।। आणाएँ जिणिंदाण, जे ववहारं ववहरंति ॥ ण हुमारवेण सका, ववहरितुं संघमज्झयारम्मि । कित्तेह पूसमित्तं, धीरं सिवकोटुतिं च अज्जासं । मासेति अगीयत्थो, अप्पाणं चेव कजं च ।। अरहमधम्मराहग-खंदिल-गोविंददत्तं च ।। एते सुकलकारी, तगराए आसि तम्मि तु जुगम्मि । णासेइ अगीयत्थो, चउरंग सव्वलोगसारंगं । जेहि कता ववहारा, अक्खोभा अण्हरज्जेसुं ॥ णट्ठम्मि य चउरंगे, ण हु सुलभं होति चउरंग ।। इहलोगम्मि य कित्ती, परलोगे सुग्गती धुवा तेसिं । थिरपरिवाडीहि बहु-स्सुएहि संवेगणिस्सियकरहिं । आणाएँ जिणिंदाण, जे ववहारं ववहारंति ।। कञ्जम्मि भासियव्वं, अणुओयधरेहिं गंधहत्थीहिं ॥ तहियं पुण केरिसए, ण जंपियव्वं तु होति समणेणं । मायी य मुसावादी, बितियं बितियं वयं चलावेति । भएहति सुणसुं इणमो, जारिसएणं तु वोत्तन्वं ।। मायी य पावजीवी, असुतीलित्ते कणगदंडे ॥ आभवते पच्छित्ते, ववहारो समासतो भवे दुविहो । पारायणे समत्ते, थिरपरिवाडी पुणो य संवेग्गे । जो णिग्गतो विदिन्ने, गुरूहि सो होति ववहारी ॥ दोसु य पणगं पणगं, आभवंते अहीकारो॥ मृगपारायणं पढम, बीयं पदुब्भेतिमं । सञ्चित्तो अञ्चित्तो, य मीसओ खेत्तकालनिप्फएहो । ततियं च णिरवसेसं, जदि सुज्झति गाहगो ॥ पञ्चविहो ववहारो, आभवंतो तु णायव्यो॥ सुत्तत्थो खलु पढमो,बीओ निज्जुत्तिमीसो भणियो ।। सेहम्मि तु सच्चित्तो, अच्चित्तो हवति वत्थमादीओ। ततिओ य निरवसेसो, एस विही होइ अणुअोगो॥ मीसो सभंडगाणं, सत्तम्मि तु गाममादीहिं ॥ पडिणीय-मंदधम्मो,जो पिग्गओ अप्पणो सकम्मेहिं ।। णगरादि अखित्ते पुण, वसहीए तत्थ मग्गणा होति । ण हु होति सो पमाणं, असमत्तो देसणिग्गमणे । काले उडुवासासु य, आभवणा होति णायव्वा ॥ प्रायारियादेसा धा-रिएण सत्थेण गुणितसरिएण । अहवा भवंतमण्हो, उवसंपयखेत्तकालपव्वजा । तो संघमझयारे, ववहरियव्वं अणिस्साए ॥ णाऊण संघमज्झे, ववहरियव्वं अणिस्साणं ॥ पायरियणादेसा, धारिऍण सच्छंदवुद्धिरचिएणं । । सुतसुहदुक्खे खेत्ते, मग्गे विणएण पंचहा होति । सच्चित्तखितमीसे, जो ववहत्ती ण सो धन्नो । सव्वे वि य एयाओ, सुयणाणमणुप्पवत्तीओ ।। सो अभिमुहेति लुद्धो, संसारे कडिल्लगम्मि अपाणं । जत्थ तु सुतोवसंपद, तत्थ तु सव्वा हवंति एयायो । उम्मग्गदेसणाए, तित्थगराऽऽसायणाए य ।। अहवा सुतोवदिट्ठा, ण तु सेच्छाए ऽऽहवंते य ॥ उम्मग्गदेसणाए, संतस्स य छायणाएँ मग्गस्स । गुरुसीसपडिच्छाणं, तिएहं वि को कस्स किं उवकरेति । उम्मग्गदेसगस्स, माया चत्तारि भारीया ॥ वेयावच्चगमागम-काले चित्तादिदव्वे य॥ परिवार वुडधम्मक-ह वादिखमगे तहेव णेमित्ती । सीसो आयरियस्स तु, वेयावच्चं तु कुणति जजीयं । विजाराइणियाइ-त्ति गारवा भट्ठहा होति ॥ जहि गच्छति तहि वच्चति, पेसेइ व जत्थ तहि जाति । एमादिगारबेहि, अकोविया जे तु तत्थ भासेजा। कजं समाणइत्ता, एती लद्धिं च सव्वमप्पेति । ते वत्तव्वा इणमो, ण तुझ भागे इहं वोत्तुं ॥ कायव्वुवग्गहो तू, णाशादीएहिं गुरुणाऽवि ॥ बहपरिवारो भएहति, जय परिवारेण होज कजं तु । दव्वे सच्चित्तादी, लाभा सीसस्स जो तहिं होति । तह परिवार देअसु, वुडो पुण भएणई गणमो ।। सोऽवि य जावजीवं, सब्बो गुरुणो तु आभवति ।। उ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy