________________
(१२८). ववहारकप्प अभिधानराजेन्द्रः।
ववहारकप्प पादेय आह गुत्तिय,उत्तरसो वाहणेणं ति ॥
लोगेण जत्थ समयं, ववहारगयं तु तत्थ होजाहि । रोमंथयते कजं, चव्वादी नीरसं ववसणेति ।
तत्थ तुम जंपेज्जसु, धम्मकही भएहति इमं तु ॥ कहिते कजे संते, बहिरो व भणति ण सुतं मे ॥ जहियं धम्मकहाए, कजं तहियं तुम भणेजासि । मरहट्ठलाडपुच्छा, केसरिया लाडगुंठसाहिस्सं । वादी जत्थ तु वादी, पोयणं तत्थ भासेज्जा ॥ पावारभंडिछुभणं, दसियागणणं पुणो दाणं ॥
खमगो भएहति इणमो, देवयकजं जहिं भवेजाहिं । गुंठाहि एवमादी-हिं हरति मोहे तु तं तु ववहारं । असिवादिकारणेहिं, तत्थ तुमं तं करेजासि ॥ अंबफरसेहिं अप्पो,ण णेति सिद्धिं च ववहारो॥
विजासिद्धो भएहति, विजाए जत्थ संघकजम्मि । एते अकजकारी, तगराए भासि तम्मि तु जुगम्मि ।
कजं होज करेजसु, वाइणिश्रो भएहति इमंत ॥ जेहिं कता ववहारा, खोडिजंतऽमरजेसुं ॥
वेले कितिकम्मस्स तु, अणुवटुंताण वंदणं अम्हं। इहलोगम्मि अकित्ती, परलोगे दुग्गती धुवा तेसि ।
कुजाहि तुममिमं तु, इह पुण गीयस्स विसओ तु ।। आणाएँ जिणिंदाण, जे ववहारं ववहरंति ॥
ण हुमारवेण सका, ववहरितुं संघमज्झयारम्मि । कित्तेह पूसमित्तं, धीरं सिवकोटुतिं च अज्जासं ।
मासेति अगीयत्थो, अप्पाणं चेव कजं च ।। अरहमधम्मराहग-खंदिल-गोविंददत्तं च ।। एते सुकलकारी, तगराए आसि तम्मि तु जुगम्मि ।
णासेइ अगीयत्थो, चउरंग सव्वलोगसारंगं । जेहि कता ववहारा, अक्खोभा अण्हरज्जेसुं ॥
णट्ठम्मि य चउरंगे, ण हु सुलभं होति चउरंग ।। इहलोगम्मि य कित्ती, परलोगे सुग्गती धुवा तेसिं ।
थिरपरिवाडीहि बहु-स्सुएहि संवेगणिस्सियकरहिं । आणाएँ जिणिंदाण, जे ववहारं ववहारंति ।।
कञ्जम्मि भासियव्वं, अणुओयधरेहिं गंधहत्थीहिं ॥ तहियं पुण केरिसए, ण जंपियव्वं तु होति समणेणं ।
मायी य मुसावादी, बितियं बितियं वयं चलावेति । भएहति सुणसुं इणमो, जारिसएणं तु वोत्तन्वं ।।
मायी य पावजीवी, असुतीलित्ते कणगदंडे ॥
आभवते पच्छित्ते, ववहारो समासतो भवे दुविहो । पारायणे समत्ते, थिरपरिवाडी पुणो य संवेग्गे । जो णिग्गतो विदिन्ने, गुरूहि सो होति ववहारी ॥
दोसु य पणगं पणगं, आभवंते अहीकारो॥ मृगपारायणं पढम, बीयं पदुब्भेतिमं ।
सञ्चित्तो अञ्चित्तो, य मीसओ खेत्तकालनिप्फएहो । ततियं च णिरवसेसं, जदि सुज्झति गाहगो ॥
पञ्चविहो ववहारो, आभवंतो तु णायव्यो॥ सुत्तत्थो खलु पढमो,बीओ निज्जुत्तिमीसो भणियो ।। सेहम्मि तु सच्चित्तो, अच्चित्तो हवति वत्थमादीओ। ततिओ य निरवसेसो, एस विही होइ अणुअोगो॥
मीसो सभंडगाणं, सत्तम्मि तु गाममादीहिं ॥ पडिणीय-मंदधम्मो,जो पिग्गओ अप्पणो सकम्मेहिं ।।
णगरादि अखित्ते पुण, वसहीए तत्थ मग्गणा होति । ण हु होति सो पमाणं, असमत्तो देसणिग्गमणे । काले उडुवासासु य, आभवणा होति णायव्वा ॥ प्रायारियादेसा धा-रिएण सत्थेण गुणितसरिएण ।
अहवा भवंतमण्हो, उवसंपयखेत्तकालपव्वजा । तो संघमझयारे, ववहरियव्वं अणिस्साए ॥
णाऊण संघमज्झे, ववहरियव्वं अणिस्साणं ॥ पायरियणादेसा, धारिऍण सच्छंदवुद्धिरचिएणं । । सुतसुहदुक्खे खेत्ते, मग्गे विणएण पंचहा होति । सच्चित्तखितमीसे, जो ववहत्ती ण सो धन्नो । सव्वे वि य एयाओ, सुयणाणमणुप्पवत्तीओ ।। सो अभिमुहेति लुद्धो, संसारे कडिल्लगम्मि अपाणं । जत्थ तु सुतोवसंपद, तत्थ तु सव्वा हवंति एयायो । उम्मग्गदेसणाए, तित्थगराऽऽसायणाए य ।।
अहवा सुतोवदिट्ठा, ण तु सेच्छाए ऽऽहवंते य ॥ उम्मग्गदेसणाए, संतस्स य छायणाएँ मग्गस्स । गुरुसीसपडिच्छाणं, तिएहं वि को कस्स किं उवकरेति । उम्मग्गदेसगस्स, माया चत्तारि भारीया ॥
वेयावच्चगमागम-काले चित्तादिदव्वे य॥ परिवार वुडधम्मक-ह वादिखमगे तहेव णेमित्ती । सीसो आयरियस्स तु, वेयावच्चं तु कुणति जजीयं । विजाराइणियाइ-त्ति गारवा भट्ठहा होति ॥
जहि गच्छति तहि वच्चति, पेसेइ व जत्थ तहि जाति । एमादिगारबेहि, अकोविया जे तु तत्थ भासेजा। कजं समाणइत्ता, एती लद्धिं च सव्वमप्पेति । ते वत्तव्वा इणमो, ण तुझ भागे इहं वोत्तुं ॥
कायव्वुवग्गहो तू, णाशादीएहिं गुरुणाऽवि ॥ बहपरिवारो भएहति, जय परिवारेण होज कजं तु । दव्वे सच्चित्तादी, लाभा सीसस्स जो तहिं होति । तह परिवार देअसु, वुडो पुण भएणई गणमो ।। सोऽवि य जावजीवं, सब्बो गुरुणो तु आभवति ।।
उ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org