SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ ( १२२ ) अभिधानराजेन्द्रः । ववहार समदर्शी । तथा संस्तवेषु पूर्वसंस्तुतेषु - पश्चात्संस्तुतेषु चाम्यैः समं व्यवहारे जाते समदर्शी, अतः स संघः शीतगृहोपमः, यथा शीतगृहमाश्रितानां स्वपरविशेषाकरणतः परितापहारी, तथा व्यवहारार्थमागतानां संघोऽपि स्वपरविशेषाकरणतः परितापहारीति भावः । (१०) संप्रति संघशब्दस्य व्युत्पत्तिमाहगिहिसंघायं जहिउं, संयमसंघाययं उबगरणं । याचरणसंघायं, संघायंते हवइ संघो ।। ३४० ॥ गृहिणां -- संसारिणां मातापित्रादीनां संघातं हित्वा -- परि त्यज्य संयम संघातमुपगतः सन् समिति वाक्यालङ्कारे यो ज्ञानचरणसंघातं संघातयति-- श्रात्मनि स्थितं करोति, स ज्ञानचरणे संघातयन् भवति संघः । संघातयतीति संघ इति व्युत्पत्तविपरीतस्तु संघो न भवति । नामचरणसंघायं, रागद्दोसेहि ँ जो विसंघाए । अहो गिहिसंघायम्मि, अप्पाणं मेलितो न सो संघो । ३४१ । यो ज्ञानचरणसंघातं रागद्वेषैरनेकैर्व्यक्त्यपेक्षया बहुवचनं विसंघातयति, विघटयति सोऽबुधो -- मूर्खो गृहिसंघाते श्रा स्मानं संघातयति - मेलयति स परमार्थतो न संघः । ज्ञानचरणसंघातन लक्ष प्रवृत्तिनिमित्ताभावात् । तस्यापापरूपं फलमाह - माण चरणसंघायं, रागद्दोसेहि जो विसंघाए । सो भमिही संसारे, चउरंगतं अणवदग्गं ॥ ३४२ ॥ यो ज्ञानचरणसंघातं रागद्वेषैः विसंघातयति-विघटयति च तुषु गेषु - नारकतिर्यन्नरामर गतिरूपेष्वन्तः पर्यन्तो यस्य स चतुरङ्गान्तः, तम् 'अणवदग्गं कालतोऽपरिमाणं भविष्यति त स्य च संसारं परिभ्रमतो वितथव्यवहारकारितयोन्मार्गदेशनया व तीर्थकराऽऽशातनया बोधिरपि भवान्तरे दुर्लभा । तथा चाह दुक्खेण लहइ बोहिं, बुद्धो वि य न लब्भति चरितं तु । उम्मग्गदेसखाए, तित्थकरासायणाए य || ३४३ ॥ वितथं हि व्यवहारं कुर्वता तेनोन्मार्गांदेशिना तीर्थकरश्वाशातितः, तत उन्मार्गदेशनया तीर्थकराशातनया च संसारं परिभ्रमन् दुःखेन लभते बोधिम्, वुद्धोऽपि च न लभते चारित्रम् । कस्मान्न लभते इत्याह-उम्मग्गदेसणाए, संतस्स य छायणार मग्गस्स । बंघति कम्मरयमलं, जरमरणाणंतकं घोरं ॥ ३४४ ॥ उन्मार्गदेशनया सन्तो मार्गस्याच्छादनवा - स्थगनेन बहनाति कर्म्म । किं विशिष्टमित्याह-रज इव रजः संक्रमणोद्वर्त्तनापवर्तनादियोग्यम्, मल इव मलो निघत्तनिकाचितावस्थाम्, तथा जरामरणान्यनन्तानि यस्मानत् जरामरणानन्तकम् । प्राकृतत्वाद्विशेषणस्य परानपातो मकारोऽलाक्षणिकः । अत एव घोरं रौद्रमतो न लभते बोधिम्, नापि चारित्रमिति । कीदृशेन पुनर्व्यवहारश्छेत्तव्यस्तत श्राहपंचविहं उवसंपय, नाऊणं खत्तकालपव्त्रजं । तो संघमज्झगारे, ववहरियव्वं अणिस्साए || ३४५ ॥ Jain Education International For Private बवहार यत एवं वितथत्र्यवहारकरणे दोषास्ततस्तस्मात् पञ्चविधां ज्ञानदर्शनचारित्रत पोवैयावृत्यभेदतः पञ्चप्रकारामुपसंपदं क्षे. * कालं प्रवज्यां च ज्ञात्वा संघमध्ये व्यवहर्त्तव्यम्, किमुक्तं भवति यः पञ्चविधायामुपसंपदि श्रभवन्तमनाभवन्तं जानाति, यश्च क्षेत्रमक्षेत्रं वा वुध्यते क्षेत्रेऽपि च क्षेत्रिकस्य यदाभवति तज्जानाति तथा क्षेत्रे यावन्तं कालमवग्रहो ऽनुव्रजति तावन्तं कालमवबुध्यते, तथा प्रवाजयितुं यो जानाति प्रथाजितोऽपि केनापि तस्य यत् श्रभवति यच्च नाभवति तत् जानाति, तेन संघमध्ये अनिश्रया श्राहारप्रदायिषु स्वकुलसबन्ध्यादिषु रागाकरणत इतरेषामद्वेषाकरणतो व्यवहर्तव्यम् । अत्र परस्याशङ्कामाह उस्सु ववहरंतो, उ वारितो नेत्र होइ ववहारो । वेति जइ बहुसुहिं, वृत्तो तत्तो भइ इणमो ||३४६ ॥ उत्सूत्रं - स्त्रोत्तीर्ण व्यवहरतो बहुश्रुतस्य बहुश्रुतैः कृतव्यवहारो नैवान्यैर्धारितस्ततः स प्रमाणमिति यदि ब्रूते. तत इदं भएयते - द्विविधाः खलु व्यवहारच्छेदकाः । तद्यथाप्रशंसनीया अप्रशंसनीयाश्च । तथा चोभयानेव सनिदर्शनमभिधित्सुराहतगराए नगरीए, एयायरियस्स पासें निष्फला । सोलस सीसा तेसिं, सव्ववहारीउ अट्ठ इमे ॥ ३४७ ॥ तगरायां नगर्यामेकस्याचार्यस्य पार्श्वे षोडश शिष्या निष्पनास्तेषां च मध्येऽष्टौ व्यवहारिणः, अष्टौ चाव्यहारिणः । तत्र व्यवहारिणोऽष्टाविमे । तानेवाह मा कित्ते कंकडुयं, कुणिमं पक्कुत्तरं च चव्वायं । बहिरं च गुंठसमणं, अंबिलसमणं च निद्धम्मं ॥ ३४८ ॥ मा कीर्त्तय- प्रशंसय व्यवहारिणम्, कं कमित्याह- कङ्कटुकम् १, कुण--कुनपनखम् २, पक्कम् ३, उत्तरम् ४, चार्वाकम् ५, बधिरम् ६, गुण्ठसमानं--लाटमायाविसमानम् ७, अम्लसमानं च निर्द्धर्माणम् ८ । तत्र कङ्कटुकं कुणपं च प्रतिपादयतिकंकडुओ विव मासो, सिद्धिं न उबेइ जस्स ववहारो । कुणिमहो व न सुज्झति, दुच्छेओ जस्स ववहारो । ३४६ | यस्य व्यवहारः काकटुकः मात्र इव न सिद्धिमुपयाति, स काकटुकव्यवहारयोगात् काकटुकः । यस्य पुनर्व्यवहारो दु यो न च छिन्नोऽपि सर्वथा निरवशेषः शुद्धयति । तथा कुण-मांस सूक्ष्मो नखो-नखावयवः यस्य स कुखपनखावयवतुल्यव्यवहार करण्योगात् कुणपः । व्य० ३ उ० । (पक्कव्याया 'पक्क' शब्दे पञ्चमभागे ६६ पृष्ठे गता ।) (उत्तरवार्षाकबधिरव्याख्या 'उत्तर' शब्दे द्वितीयभागे ७५७ पृष्ठे गता । ) ( गुण्ठसमान- व्याख्या 'गुंठसमाण ' शब्दे तृतीयभागे ६०५ पृष्ठे गता । ) येषु वचनेषूक्तेषु परस्य शरीरं विडविडायते तानि अम्लानि, अम्लैः पुरुषैश्च वचनैर्व्यवहारं न सिद्धिं नयति । सोऽम्लवचनयोगादम्ल इति । उपसंहारमाह एए अककारी, तगराए आसितम्मि उ जुगम्मि । जेहि कया ववहारा, खोडिअंतऽमरजेसुं ।। ३५५ ॥ Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy