SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ (६१७) यवहार अभिधानराजेन्द्रः। ववहार प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण य. लक्षणस्य प्रथम दर्शनरूपं पदममुञ्चता अष्टादशपदानि संचासेवितम् , कथंभूतमित्याह-तृतीये षट्-श्रकल्पगृहिभाजना- रितान्येवं ज्ञानादिलक्षणैर्द्धितीयादिभिरपि पदैत्रयोविंशतिसंदिलक्षणे अभ्यन्तरमन्तर्गतम् , कतरदित्याह-प्रथमकल्पल- ख्याकैः प्रत्येकमष्टादश पदानि संचारयितव्यानि, सर्वसंक्षणं भवेत् स्थानम् एवं गृहिभाजने पल्यङ्के निषद्यायां स्नाने ख्यया भङ्गानां द्वात्रिंशदधिकानि चत्वारि शतानि ४३२, शोभायां च यथाक्रमं च 'बियं भवे ठाणमि' त्यादिपद- अष्टादशानां चतुर्विशत्या गुणने एतावत्याः संख्याया संचारतः पञ्च गाथा वक्तव्याः । भावात् । तथा चाह संप्रति 'पढमस्स थ कजस्स य' इत्यादिपदव्याख्यापढमस्स य कजस्स य, पढमेण पएण सेवियं जंतु। नार्थमाहतइयं छक्के अभि -तरं तु सेसेसु वि परसु ।। ६२१ ।। पढमं कजं नामं, निकारण दप्पओ पढमपयं । अक्षरगमनिका प्राग्वत् । तदेवं प्रथमस्य कार्यस्य प्रथम पदं पढमे छके पढम, पाणॉइवाए मुणेयन्वो ।। ६२८ ॥ दर्पलक्षणममुञ्चता अष्टादश पदानि एवमकल्पादिभिरपि द्वि- अत्र निष्कारणं नाम दर्पः, प्रथमं पदं दर्पिको दर्पः । शेष तीयादिभिः पदैः संचारणीयानि । पाठोऽप्येवम्-"पढमस्सय सुगमम्कजस्स य, बीएण परण सेवियं जं तु । पढमे छक्के अभं-तरंतु एवं तु मुसाबादो, अदिब्रमेहुणपरिग्गहो चेव । पढमं भवे ठाणमि"त्यादि सर्वसंख्याभङ्गानामशीतिशतम्१८०। बिइछक्के पुढवादी, तइये छक्के अकप्पादी॥ ६२६ ।। तदेवं प्रथम दर्परूपं विशुद्धमिदानी द्वितीयं कल्पपदमधिकृत्याह एवमुक्तप्रकारेण मृगवादोऽदत्तमदत्तादानं मैथुनं परिग्र हश्चशब्दात्-रात्रिभोजनं च । संचारणं-द्वितीये पट्टे कमेबिइयस्स य कजस्स य, पढमेण पएण सेवियं जं तु । ण पृथिव्यादयः संचारणीयास्तृतीये पट्टे अकल्पादयः। पढमे छके अभि-तरं तु पढमे भवे ठाणं ।। ६२२॥ निक्कारणदप्पेणं, अट्ठारस चारिया एयाई । द्वितीयस्य कार्यस्य कल्पलक्षणस्य सम्बन्धिना प्रथमेन पदेन एवमकप्पादीसु वि, एक्केका होंति अदूरस ॥ ६३० ॥ दर्शनलक्षणेन यत्सेवितम् ,कथंभूतमित्याह-प्रथमे षट्रे उभयपटूरूपे अभ्यन्तरमन्तर्गतं कतरत्तदित्याह-प्रथम-प्राणातिपात एवं निष्कारणस्य दर्पलक्षणस्य कार्यस्य संबन्धिना प्रलक्षणं भवेत् स्थानम् ,एवं मृषावादे अदत्तादाने मैथुने परिग्रहे थमेन पदेन दर्पण पतानि व्रतषटूप्रभृतीन्यष्टादश पदा नि संचारितानि । एवमकल्पादिष्वपि नवसु पदेषु एकैरात्रिभोजने च पूर्वप्रकारेण यथाक्रम पश्च गाथा वक्तव्याः । कस्मिन् प्रत्येकमष्टादश पदानि संचारितव्यानि भवन्ति । तथा चाहबीयस्स य कजस्स य, पढमेण पएण सेवियं जं तु । बिइयं कजं कारण-पढमपयं तत्थ ईसणनिमित्तं । पढमे छके अभि -तरं तु सेसेसु वि पएसु ॥ ६२३ ॥ पढम छक्क वयाई, तत्थ वि पढमं तु पाणवहो ॥६३१॥ द्वितीयं कार्य नाम कारणं कल्प इत्यर्थः । तत्र प्रथमं पदं अक्षरगमनिका प्राग्वत्।। द्वितीयं षटू कामरूपमधिकृत्याह दर्शननिमित्तं प्रथमं षट्-व्रतानि, तत्र प्रथमं पदं-प्राणवधः । बिइयस्स य कन्जस्स य, पढमेण पएण सेवियं जंतु।। दंसणममुयंतेणं, पुवकमेणं तु चारणीयाई । बिइये छक्के अभि-तरं तु पढमं भवे ठाणं ॥ ६२४ ॥ अट्ठारस ठाणाई, एवं णाणाइ एकेको ॥ ६३२ ॥ अत्र प्रथम स्थानं पृथिवीकायलक्षणमेवमकाये अग्निकार्य दर्शन-तद्दर्शनपदं प्रथमममुञ्चता पूर्वक्रमेणाष्टादश स्थानानि वायुकाये वनस्पतिकाये त्रसकाये प्रागुक्तप्रकारेण पञ्च गाथा चारणीयानि, एवं ज्ञानादिरेकैको भेदः संचारयितव्यः । वक्तव्याः । चउवीसऽट्ठारसगा, एवं एए हवंति कप्पम्मि । तथा चाह दस होंति अकप्पम्मि, सब्बसमासेण मुण संखं ॥६३३॥ बिइयस्स य कजस्स य, पढमेण पएण सेवियं जं तु । एवमुक्तेन प्रकारेण कल्पे चतुर्विशतिरष्टादशका भवन्ति । बिइए छक्के अभि-तरं तु सेसेसु वि पएसु ॥६२५ ।। चत्वारि शतानि द्वात्रिंशानि ४३२ । भङ्गानां भवन्तीति भावः । प्राग्वत् ॥ अकल्प दर्प दश अष्टादशका भयन्ति । अशीतिः शतम्-१८०। तृतीयमकल्पादिषट्रमधिकृत्याह भङ्गानां भवन्तीति भावः । एतां कल्प दर्षे च समासेन च बिइयस्स य कजस्स य पढमेण पएण सेवियं जंतु | संख्यां जानीहि । तइए छके अभि-तरं तु पढमं भवे ठाणं ।। ६२६ ॥ सोऊण तस्स पडिसे-वणं तु आलोयणाकमविहिं च । अत्र प्रथम स्थानं कल्पलक्षणमेवं गृहिभाजने पल्याङ्के निष- आगमपुरिसजायं, परियागवलं च खेत्तं च ।। ६३४ ॥ द्यायां स्नाने शोभायां च प्रागुनप्रकारेण पश्चगाथा वक्तव्याः । श्रुत्वा तस्यालोचनकस्य प्रतिसेवनाम् , अलोचनाक्रमविएतदेव सूचयति धिं च-अालोचनाक्रमपरिपाटी चावधार्य तथा तस्य यावाबिइयस्स य कास्स य, पढमेण पएण सेवियं जंतु । नागमोऽस्ति तावन्तमागमम , नथा पुरुषजातमएमादिभिर्भातइए छके अभि-तरं नु सेसेसु वि पएसु ॥ ६२७ ॥ वितमभावित वा, पर्यायं गृहस्थपर्यायो यावानासीत् ,यावांव्याख्या प्राग्वत् । तदेवं द्वितीयस्य कार्यस्य कल्प- श्च तस्य व्रतपर्यायः तावन्तमुभयं पोयम् , बलं-शारीरकं २३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy