SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मज्झमबुद्धि अभिधानराजेन्द्रः। मज्झमबुद्धि देवेन वार्यमाणोऽपि, मोहः सर्वाभिसारतः। अकार्यकरणोद्युक्तो, निषेद्धं पार्यते न हि ॥ ७ ॥ स्वयं चचाल भद्रेद, राक्षः प्रस्थानकारणम् ॥ ५४॥ अकार्य दुर्विनीतेषु, प्रवृत्तषु ततः सदा। इत्युक्त्वा स ययौ तूर्ण, चित्ते दध्यावह पुनः । न किश्चिदुपदेष्टव्यं, सता कार्याऽवधीरणा ॥ ७९ ॥ अये ! स्पर्शनसंशुद्धि-लब्धेयं सकला मया ॥ ५५ ॥ इत्यालोच्य स्वयं चित्ते, हित्वा बालस्य शिक्षणम् । किं विदं घटते नायं, यत्सन्तोषात्पराभवम् । स्वकार्यकरणोद्युक्तो, मनीषी मौनमाश्रितः ॥ ८० ॥ स्पर्शनस्याऽऽहस पुन-स्तमाचख्यौ सदागमात् ॥५६॥ अथ सामान्यरूपाऽऽख्या, प्रिया तस्यैव भूपतेः। तत्तरानुचरः कोऽपि, सन्तोषो भवता ह्ययम् । अस्ति मध्यमबुध्याख्य-स्तस्याश्च तनयो नयी ॥१॥ एवं वितर्कयन्त्रागात् , प्रणाम स्वाम्यतः परम् ॥ ५७ ॥ तदा देशान्तरादागा-त्स दृष्टा स्पर्शनं मुदा। बोधेनाभिदधे साधु , प्रभावानुष्ठितं त्वया ।। बालं पप्रच्छ कोऽयं ना, स ऊचे तस्य वल्गितम् ॥२॥ तेनैव सहितो बोधो, ययौ पार्श्वे मनीषिणः ॥ ५८ ॥ ततो वालस्य वचना-स्पर्शनो मध्यमाङ्गके। कृता नतिः कुमाराय, तं वृत्तान्तं न्याविदत् । प्राविशत्तेन जशेऽसौ, बालविलाशयः॥८३॥ प्रभावं पूजयामास, प्रीताऽऽत्मा नृपनन्दनः ॥ ५६ ॥ मनीषी तत्तु विज्ञाय, मध्यमाय न्यवेदयत् । मनीषिणाऽन्यदा प्रोचे, स्पर्शनाऽऽख्याहि किं तव । मूलात्स्पर्शनसंशुद्धिं, स दध्यौ संशयाऽऽकुलः ॥ ८४ ।। चक्रे सदागमेनैव, मित्रेण विरहो मनु ॥६॥ एकतः स्पर्शसत्सौख्य-मन्यतो भ्रातृवारणम् । तत्राऽऽसीत्किमुतान्योऽपि, स स्माहाऽऽसीत्परं सखे !। न हि जानाम्यहं सम्यक, किं विधातुं ममोचितम् ? ॥८५॥ कृतं तत्कथया यन्मां, स कदर्थयते भृशम् ॥६१॥ तत्पृच्छामि सदा सौख्य-जननी जननीमिति । कर्ता हि सैव सर्वस्यो-पदेष्टैव सदागमः । ध्यात्वा निवेद्य वृत्तं स्वं, कृत्यं पप्रच्छ तां ततः॥८६॥ भूयः किं तस्य नामेति, तं पप्रच्छ नृपात्मजः ॥ २ ॥ जगाद साऽपि माध्यस्थ्य-मधुना धेहि नन्दन !। भयविह्वल ऊचेऽसौ, तस्याहं क्रूरकर्मणः । कालान्तरे तु बलिनं, पक्षं निर्दोषमाश्रयः ॥७॥ नामाऽप्युश्चरितं नेश-स्ततोऽवादीद् नरेन्द्रसूः ॥ ६३ ॥ यतःत्वया नैवास्मदभ्यर्णे, भीतिः कार्या मनागपि । संशयाऽऽपन्नचित्तेन, भिन्ने कार्यद्वये सता। भद्र ! न ह्यग्निरित्युक्ते, मुखदाहः प्रजायते ॥ ६४ ॥ कार्यः कालबिलम्बोऽत्र, दृशान्तो मिथुनद्वयम् ॥ ८८ ॥ अथ शात्वाऽतिनिर्बन्धं, स्पर्शनः माह दैन्यभाक् । तथाहिसन्तोष इति दुर्नाम, तस्य पापशिरोमणेः ॥ ६५ ॥ पुरे कस्मिन् ऋजोः राशः, प्रगुणा नाम पत्म्यभूत् । नरेन्द्रनन्दनोदध्या-वियता सकलोऽप्यहो। तस्याश्च तनयो मुग्धो, वधूश्वाऽकुटिलाभिधा ॥८६॥ प्रभावानीतवृत्तान्तो, घटाकोटिमटीकत ॥ ६६ ॥ पुष्पोश्चयकृतेऽन्यधु-स्ते मुग्धाऽकुटिले मधौ। अन्यदा स्पर्शनः सिद्ध-योगिवत्तत्पुरेऽविशत् । स्वगहोपवने याता, गृहीत्वा हेमशूर्पिके ॥१०॥ बालोऽतीव वशीभूतो, मनीषी तु तथा न हि ।। ६७॥ कः पूर्व पूरयेच्छूप-मित्याशयपरौ मिथः । ताभ्यां सर्वः प्रबन्धोऽयं, स्वस्वमात्रोनिवेदितः। दुरं दूरतरं जातो, चिन्वानी कुसुमोश्चयम् ॥ ११॥ उवाचाऽकुशला बालं,वत्सेदं साधु साध्वभूत् ॥ ६८ ॥ इतश्च व्यन्तरयुगं, तत्रागात्केलिलालसम् । स्वसुत मरवाक्य भाषे शुभसुन्दरी। देवी विचक्षणा नाम, देवः कालशसंक्षितः॥१२॥ वत्सास्य पापामत्रस्य, सम्बन्धस्ते न सुन्दरः ॥ ६६॥ देवो देवानुभावेना-नुरक्तोऽकुटिलां प्रति । सोऽभ्यदादेवमेवैत-मातः! किं क्रियते परम् ? | मुग्धं प्रति पुनर्देवी, देवोऽवादीत् प्रियामथ ॥ १३ ॥ प्रतिपत्रमकाले हि, सतां हातुं न युज्यते ॥ ७० ॥ प्रिये ! गच्छ पुरो याव-द्भपालोपवनादितः। शुभसुन्दर्यथावोच-दहो ते वत्स ! सन्मतिः । पुष्पाण्यादाय पूजार्थ-मेष श्रायामि सत्वरम् ॥ १४ ॥ अहो ते नतवात्सल्य-महो ते नीतिनैपुणम् ।। ७१॥ संकेतं च तयोर्ज्ञात्वा, विभङ्गेन सुरः क्षणात् । तथाहि विधाय मुग्धरूपं खं, पुष्पैर्मृत्वा च शूर्पिकाम् ॥ १५ ॥ नाकाण्ड एव मुश्चन्ति, सदोषमपि सजनाः । आगादकुटिलापार्श्वे, जिताऽसि त्वं प्रिये ! भणन् । प्रतिपन्नं गृहे स्थायी, तत्रोदाहरण जिनः ॥७२॥ विपन्नां तां च संभाष्य, निनाय कदलीगृहे ॥ १६॥ यस्तु मूढतया काले,प्राप्तेऽपि न परित्यजेत् । एवं विचक्षणाऽप्याश्व-कुटिलारूपधारिणी। सदोष लभते तस्मा-संक्षयं नात्र संशयः ॥ ७३ ॥ प्रतार्य मुग्धकं निन्ये, तदैव कदलीगृहे ॥ १७॥ कर्मविलासराजोऽपि, तज्ज्ञात्वा दायतामुखात् । तद्वीच्य मुग्धधीर्मुग्धो, वितर्काकुलितोऽजनि । तुष्टो मनीषिणो गाद, रुष्टो बालस्य चोपरि ॥ ७४ ॥ बभूव विस्मयस्मेरा-ऽकुटिलाऽकुटिलाशया ॥१८॥ अभूत्यकान्यकर्त्तव्यो, बालः स्पर्शनदोषतः। दध्यौ देवाङ्गना केय, द्वितीया हुं मम प्रिया । विलसन्मृद्वपस्मारो-त्सारमारितचेतनः ॥ ७५ ॥ तत्परस्त्रीकृताऽऽसहं, हन्न पुरुषाऽधमम् ॥ ६॥ तन्मूलशुद्धिमाख्याय, बालः प्रोक्तो मनीषिणा । स्वैरिणी दयितां चेमां, पीडयामि दृढं तथा । स्पर्शनेऽत्र रिपौ भ्रातः!,मा विश्रम्भ कथाः क्वचित् ॥७६॥ असौ यथा नरेऽन्यत्र, विधत्ते न मनोऽपि हि ॥ १०० ॥ बालो जजल्प हे बन्धो।, निःशेषसुखदायकः। यद्वा स्वयं सदाचार-भ्रष्टस्य मम नोचितम् । अयं वरवयस्यो मे,कथं शत्रुस्त्वयोदितः ॥७७॥ कर्तुमेतादृशं कर्म, तद्वरं कालयापना ॥ १०१॥ बध्यौ मनीची वालो-ऽसमुपदेशशतैरपि । ध्यात्वा विचक्षणाऽप्येवं, कालक्षेपपराऽभवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy