SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ (८९२) वयसमिय अभिधानराजेन्द्रः। वयसमिह वयसमिय-वयःसमित-त्रि० । वाचा समिते, अकुशलबाङ- वयदुप्पणिहाण-वाग्दुष्प्रणिधान-न०। कृतसामायिकस्य निनिवृत्ते, सूत्र०२ (०२०। ठुरसावधवाक्प्रयोग, आव०६०। वयसुहया-बचःसुखता-स्त्री० । वाचि सुखं यस्याऽसौ वाक-वयधा वयधर-व्रतधर-पुं० । भरतक्षेत्रजपचप्रभतीर्थकरसमकालिक सुखस्तस्य भावो वाकसुखता। सर्वेषां भोत्रमनःप्रसादकारि- पेरवतषष्ठजिने,प्रव०७द्वार। व्रतधारिशब्दोऽप्यत्र यथा-"पउगयां वाचि, प्रज्ञा०२३ पद। मप्पभो भरहे वयधारिजिणो य एरवयवासे, " ति । स । वयस्स-वयस्य-पुं० । समानवयसि गाढतरस्नेहविषये, जी. वयपडिमा-व्रतप्रतिमा-स्त्री० । “दसणपडिमाजुत्तो, यतनो ३ प्रति०४अधि०।"वयस्याश्चिन्तयामासुः, स्नेहः सत्यो- गुब्वऍ निरइयारे । अणुकंपाइगुणजुतो, जीवो इह होई वउनयोर्न वा," प्रा० क०१०। यपडिमा ॥१॥" इत्युक्तलक्षणे उपासकप्रतिमाभेदे, उपा० वया-वचा-स्त्री०। उग्रायाम् , ल०प्र०। १०। वयपडिवत्ति-व्रतप्रतिपत्ति-स्त्री० । अणुव्रतादीनामङ्गीकरणे, वयाइ-वयमादिक-पुं० । कालकृतावस्थाप्रभृतिषु वयोवैलक्षण्यरूपसौभाग्यैश्वर्यादिषु, पञ्चा० विव० । पञ्चा०१ विव०। वयी-वाचा-स्त्री० । वचनं वाक, वाग्योगे । स्था० १ ठा। वयपत्त-वयःप्राप्र-वि० । यौवनं प्राप्ते, पिं०। एगा वई । (सू० २०) वयपरिणाम-वयःपरिणाम-पुं० । वृद्धत्वे , “ वयपरि'एगावा' ति वचनम्-वाक योगः-औदारिकवैक्रियाहा- | णामो य जरा।" पाइ ना० १०७ गाथा । रकशरीरब्यापाराहतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो, वयपुस्म-वाक्पुण्य-न०। वाचा तीर्थकरादिप्रशंसनलभ्ये पुवाग्योग इति भावः । इयं च सत्यादिभेदादनकाऽप्येकैव, | एये, स्था० ६ ठा०३ उ०। सर्ववाचां वचनसामान्येऽन्तर्भावादिति । स्था० १ ठा०। वयप्पहाण-व्रतप्रधान-पुं० । वतं-यतित्वं प्रधानमुत्तम वर-वर-त्रि० । प्रधाने, उत्त०१०मा० । स्था० । कल्प०1| शाक्यादियतित्वापेक्षया निर्ग्रन्थयतित्वात् , येषां व्रतेन वा सूत्र० भनुप्रा०म० जी०। प्रहा । उत्तमे, प्र-| प्रधाना येते तथा । निर्ग्रन्थश्रमणेषु, श्री। मा०१ पद । श्रेष्ठे,सूत्र०२ श्रु०२०। सू०प्र०ारा०ा आव०। वयभंग-व्रतमा-पुं०। नियमभने , पश्चा०५ विव० । श्राशा० । नं०। "बरकुंडलज्जोइयागण"-वराभ्यां कुराडला व०। “वरमग्गिम्मि पवेसो, बरं विसुद्धेण कम्मणा मरणं । भ्यामुद्योतितं भाखरीकृतमाननं येषां ते वरकुण्डलोद्योति मा गहियव्ययभंगो, मा जी खलु असीलस्स ॥१॥" कताननाः । जी०४ प्रति० २ उ० । वरिष्ठे, श्रा० चू०२०।। । वरिष्ठ, श्रा०चू०२ अ०।ल्प०१अधि०१क्षण। भव्ये, "वरं मे अप्पा दंतो, संजमेण तवेण य ।" उत्त०१ वयमंत-व्रतवत-त्रि०। रात्रिभोजनविरमणषष्ठपश्चममहाव्रतप्र०ा परिणतरि, शा०२ श्रु०१ वर्ग १ अ० जारे,जामातरि व। पुं० । कुछमे, मनागभीष्टे, न० । भाव अप्--अच् वा । धारिणि, आचा०२ श्रु०१०१०१०। इच्छायाम् , याचने, आवरणे, वेष्टने च । वाच । वयमाण-वदत्-त्रि०ावाचं युवति, सत्र०१ श्रु०२ १०२ उ०॥ बर-बराक-पुं०। दीने, "दीणो बरो।" पाइ० ना०२६२ ब्रजत-त्रि० । गच्छति, “आपरिमाणमवंतं वयमाणे" - गाथा। वर्णमश्लाघामवहां वा बदन-मजन् कुर्वन्नित्यर्थः। स्था. ६ बराम-देशी-धाम्यविशेष, दे० ना०७ वर्ग ४६ गाथा । ठा०३ उ०। पराच-देशी-अभिनववरे, दे० ना०७ वर्ग ४४ गाथा। | वयर-बदर-पुं०।"बोर" रति प्रसिद्ध वृक्षभेदे, प्राचा० १ परउफ-पेशी-मते, देना० ७ वर्ग ४७ गाथा । श्रु.१०५ उ.मा.म। बरंक-परा-पुं० । प्रधानलक्षणे, मौ०। वयरी-वैरी-स्त्री० । कोटिककाकन्दिकाभ्यां निर्गतस्य कोबरकर-परापर-पुं०। कर्मधारयसमासः। प्रथममुभिधमा टिकगणस्थ हतीपशखायाम् , कल्प०२ अधि०८ क्षण । मेरे जी०३ प्रति०४ अधिः। बहुव्रीहिः समासः । त्रिका वयल-देशी-पुंजकलकले,"रोलो रावो षयलो हलबोलो कबरारोपेते, रा०। लयलो चमालो य" पाहमा० ३४ गाथा । विकसमे, दे० बरंग-पराज-१०। गएडे, जी० ३ प्रति०४ अधि०। । ना०७ वर्ग ८४ गाथा। ' बरंड-देशी-प्राकारे,दे०मा०७वर्ग गाथा थ ली-देशी-खीनिद्रायाम, करनारस्तायां या "पोत्रवरंतिया-वरान्तिका-स्त्री०। भेष्ठदिशि,यस्यां दिशि तीर्थकर-1 इमा व वयली य।" पाइ ना० १४८ गाथा। केवलिमनःपर्यायानावधिशानिचतुर्दशपूर्वधरादयो यावत विषय-बाग्विनय-पुं० । वाचो विक्वार्वेषु कुशलप्रवृयुगप्रधाना विहरन्ति । भा०म०१०। सौ. स्था०७ठा०३ उ०। वरकडग-वरकटक-पुं०ावरकरणे, करप०१ अधि०११ला वयसंकिलेस-वचःसंक्लेश-पुं० । संक्लेशभेदे, स्था०५ ठा० "वरकडगरियर्थभियभुय" वरैः-प्रधानैः कटकैः-वलयः तु. २उ०। रकै बाहाभरणः स्तम्भित इव भुजो यस्य स तथा ।क-षयसमिइ-वचःसमिति-स्त्री. चोऽकुशलत्यनिरोधे, स्था० रूप०१ अधि० ३ क्षण। १० ठा०३ उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy